< Corinthios I 12 >

1 De spiritualibus autem, nolo vos ignorare fratres.
hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 Scitis autem quoniam cum Gentes essetis, ad simulachra muta prout ducebamini euntes.
pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 Ideo notum vobis facio, quod nemo in Spiritu Dei loquens, dicit anathema Iesu. Et nemo potest dicere, Dominus Iesus, nisi in Spiritu sancto.
iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|
4 Divisiones vero gratiarum sunt, idem autem Spiritus:
dāyā bahuvidhāḥ kintvēka ātmā
5 Et divisiones ministrationum sunt, idem autem Dominus:
paricaryyāśca bahuvidhāḥ kintvēkaḥ prabhuḥ|
6 Et divisiones operationum sunt, idem vero Deus, qui operatur omnia in omnibus.
sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ|
7 Unicuique autem datur manifestatio Spiritus ad utilitatem.
ēkaikasmai tasyātmanō darśanaṁ parahitārthaṁ dīyatē|
8 Alii quidem per Spiritum datur sermo sapientiae: alii autem sermo scientiae secundum eundem Spiritum:
ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,
9 alteri fides in eodem Spiritu: alii gratia sanitatum in uno Spiritu:
anyasmai tēnaivātmanā viśvāsaḥ, anyasmai tēnaivātmanā svāsthyadānaśaktiḥ,
10 alii operatio virtutum, alii prophetia, alii discretio spirituum, alii genera linguarum, alii interpretatio sermonum.
anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|
11 Haec autem omnia operantur unus atque idem Spiritus, dividens singulis prout vult.
ēkēnādvitīyēnātmanā yathābhilāṣam ēkaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyantē|
12 Sicut enim corpus unum est, et membra habet multa, omnia autem membra corporis cum sint multa, unum tamen corpus sunt: ita et Christus.
dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 Etenim in uno Spiritu omnes nos in unum corpus baptizati sumus, sive Iudaei, sive Gentiles, sive servi, sive liberi: et omnes in uno Spiritu potati sumus.
yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|
14 Nam et corpus non est unum membrum, sed multa.
ēkēnāṅgēna vapu rna bhavati kintu bahubhiḥ|
15 Si dixerit pes: Quoniam non sum manus, non sum de corpore: num ideo non est de corpore?
tatra caraṇaṁ yadi vadēt nāhaṁ hastastasmāt śarīrasya bhāgō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
16 Et si dixerit auris: Quoniam non sum oculus, non sum de corpore: num ideo est de corpore?
śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
17 Si totum corpus oculus: ubi auditus? Si totum auditus: ubi odoratus?
kr̥tsnaṁ śarīraṁ yadi darśanēndriyaṁ bhavēt tarhi śravaṇēndriyaṁ kutra sthāsyati? tat kr̥tsnaṁ yadi vā śravaṇēndriyaṁ bhavēt tarhi ghraṇēndriyaṁ kutra sthāsyati?
18 Nunc autem posuit Deus membra, unumquodque eorum in corpore sicut voluit.
kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ|
19 Quod si essent omnia unum membrum, ubi corpus?
tat kr̥tsnaṁ yadyēkāṅgarūpi bhavēt tarhi śarīrē kutra sthāsyati?
20 Nunc autem multa quidem membra, unum autem corpus.
tasmād aṅgāni bahūni santi śarīraṁ tvēkamēva|
21 Non potest autem oculus dicere manui: Opera tua non indigeo: aut iterum caput pedibus: Non estis mihi necessarii.
ataēva tvayā mama prayōjanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknōti, tathā yuvābhyāṁ mama prayōjanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknōtiḥ;
22 Sed multo magis quae videntur membra corporis infirmiora esse, necessariora sunt:
vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyantē tānyēva saprayōjanāni santi|
23 et quae putamus ignobiliora membra esse corporis, his honorem abundantiorem circumdamus: et quae inhonesta sunt nostra, abundantiorem honestatem habent.
yāni ca śarīramadhyē'vamanyāni budhyatē tānyasmābhiradhikaṁ śōbhyantē| yāni ca kudr̥śyāni tāni sudr̥śyatarāṇi kriyantē
24 Honesta autem nostra nullius egent: sed Deus temperavit corpus, ei, cui deerat, abundantiorem tribuendo honorem,
kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ|
25 ut non sit schisma in corpore, sed in idipsum pro invicem solicita sint membra.
śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|
26 Et si quid patitur unum membrum, compatiuntur omnia membra: sive gloriatur unum membrum, congaudent omnia membra.
tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|
27 Vos autem estis corpus Christi, et membra de membro.
yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|
28 Et quosdam quidem posuit Deus in Ecclesia primum Apostolos, secundo Prophetas, exinde Doctores, deinde virtutes, exinde gratias curationum, opitulationes, gubernationes, genera linguarum, interpretationes sermonum.
kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|
29 Numquid omnes Apostoli? numquid omnes Prophetae? numquid omnes Doctores?
sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ?
30 numquid omnes virtutes? numquid omnes gratiam habent curationum? numquid omnes linguis loquuntur? numquid omnes interpretantur?
sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ?
31 Aemulamini autem charismata meliora. Et adhuc excellentiorem viam vobis demonstro.
yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|

< Corinthios I 12 >