< Lucam 21 >

1 Respiciens autem vidit eos, qui mittebant munera sua in gazophylacium, divites.
atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
2 Vidit autem et quandam viduam pauperculam mittentem æra minuta duo.
etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
3 Et dixit: Vere dico vobis, quia vidua hæc pauper, plus quam omnes misit.
tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
4 Nam omnes hi ex abundanti sibi miserunt in munera Dei: hæc autem ex eo, quod deest illi, omnem victum suum, quem habuit, misit.
yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
5 Et quibusdam dicentibus de templo quod bonis lapidibus, et donis ornatum esset, dixit:
aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
6 Hæc, quæ videtis, venient dies, in quibus non relinquetur lapis super lapidem, qui non destruatur.
yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
7 Interrogaverunt autem illum, dicentes: Præceptor, quando hæc erunt, et quod signum cum fieri incipient?
tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
8 Qui dixit: Videte ne seducamini: multi enim venient in nomine meo, dicentes quia ego sum: et tempus appropinquavit: nolite ergo ire post eos.
tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
9 Cum autem audieritis prælia, et seditiones, nolite terreri: oportet primum hæc fieri, sed nondum statim finis.
yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
10 Tunc dicebat illis: Surget gens contra gentem, et regnum adversus regnum.
aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
11 Et terræmotus magni erunt per loca, et pestilentiæ, et fames, terroresque de cælo, et signa magna erunt.
nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
12 Sed ante hæc omnia iniicient vobis manus suas, et persequentur tradentes in synagogas, et custodias, trahentes ad reges, et præsides propter nomen meum:
kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
13 continget autem vobis in testimonium.
sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
14 Ponite ergo in cordibus vestris non præmeditari quemadmodum respondeatis.
tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
15 ego enim dabo vobis os, et sapientiam, cui non poterunt resistere, et contradicere omnes adversarii vestri.
vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
16 Trademini autem a parentibus, et fratribus, et cognatis, et amicis, et morte afficient ex vobis:
kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
17 et eritis odio omnibus propter nomen meum:
mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
18 et capillus de capite vestro non peribit.
kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
19 In patientia vestra possidebitis animas vestras.
tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
20 Cum autem videritis circumdari ab exercitu Ierusalem, tunc scitote quia appropinquavit desolatio eius:
aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
21 tunc qui in Iudæa sunt, fugiant ad montes: et qui in medio eius, discedant: et qui in regionibus, non intrent in eam.
tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
22 quia dies ultionis hi sunt, ut impleantur omnia, quæ scripta sunt.
yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
23 Væ autem prægnantibus, et nutrientibus in illis diebus. erit enim pressura magna super terram, et ira populo huic.
kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
24 Et cadent in ore gladii: et captivi ducentur in omnes Gentes. et Ierusalem calcabitur a Gentibus: donec impleantur tempora nationum.
vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
25 Et erunt signa in sole, et luna, et stellis, et in terris pressura Gentium præ confusione sonitus maris, et fluctuum:
sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
26 arescentibus hominibus præ timore, et expectatione, quæ supervenient universo orbi: nam virtutes cælorum movebuntur:
bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
27 et tunc videbunt filium hominis venientem in nube cum potestate magna, et maiestate.
tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
28 His autem fieri incipientibus, respicite, et levate capita vestra: quoniam appropinquat redemptio vestra.
kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
29 Et dixit illis similitudinem: Videte ficulneam, et omnes arbores:
tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
30 cum producunt iam ex se fructum, scitis quoniam prope est æstas.
navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
31 Ita et vos cum videritis hæc fieri, scitote quoniam prope est regnum Dei.
tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
32 Amen dico vobis, quia non præteribit generatio hæc, donec omnia fiant.
yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
33 Cælum, et terra transibunt: verba autem mea non transibunt.
nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
34 Attendite autem vobis, ne forte graventur corda vestra in crapula, et ebrietate, et curis huius vitæ: et superveniat in vos repentina dies illa:
ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
35 tamquam laqueus enim superveniet in omnes, qui sedent super faciem omnis terræ.
pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
36 Vigilate itaque, omni tempore orantes, ut digni habeamini fugere ista omnia, quæ futura sunt, et stare ante Filium hominis.
yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
37 Erat autem diebus docens in templo: noctibus vero exiens, morabatur in monte, qui vocatur Oliveti.
aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
38 Et omnis populus manicabat ad eum in templo audire eum.
tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|

< Lucam 21 >