< Titum 2 >

1 Tu autem loquere quæ decent sanam doctrinam:
yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa. m
2 Senes ut sobrii sint, pudici, prudentes, sani in fide, in dilectione, in patientia:
vi"se. sata. h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi. s.nutaayaa nca svasthaa bhaveyustadvat
3 Anus similiter in habitu sancto, non criminatrices, non multo vino servientes, bene docentes:
praaciinayo. sito. api yathaa dharmmayogyam aacaara. m kuryyu. h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu. h
4 ut prudentiam doceant adolescentulas, ut viros suos ament, filios suos diligant,
kintu su"sik. saakaari. nya. h satya ii"svarasya vaakya. m yat na nindyeta tadartha. m yuvatii. h su"siilataam arthata. h patisneham apatyasneha. m
5 prudentes, castas, sobrias, domus curam habentes, benignas, subditas viris suis: ut non blasphemetur Verbum Dei.
viniiti. m "sucitva. m g. rhi. niitva. m saujanya. m svaaminighna ncaadi"seyustathaa tvayaa kathyataa. m|
6 Iuvenes similiter hortare ut sobrii sint.
tadvad yuuno. api viniitaye prabodhaya|
7 In omnibus teipsum præbe exemplum bonorum operum, in doctrina, in integritate, in gravitate,
tva nca sarvvavi. saye sva. m satkarmma. naa. m d. r.s. taanta. m dar"saya "sik. saayaa ncaavik. rtatva. m dhiirataa. m yathaartha. m
8 verbum sanum, irreprehensibile: ut is, qui ex adverso est, vereatur, nihil habens malum dicere de nobis:
nirddo. sa nca vaakya. m prakaa"saya tena vipak. so yu. smaakam apavaadasya kimapi chidra. m na praapya trapi. syate|
9 Servos dominis suis subditos esse, in omnibus placentes, non contradicentes,
daasaa"sca yat svaprabhuunaa. m nighnaa. h sarvvavi. saye tu. s.tijanakaa"sca bhaveyu. h pratyuttara. m na kuryyu. h
10 non fraudantes, sed in omnibus fidem bonam ostendentes: ut doctrinam Salvatoris nostri Dei ornent in omnibus.
kimapi naapahareyu. h kintu puur. naa. m suvi"svastataa. m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare. naasmaka. m traaturii"svarasya "sik. saa sarvvavi. saye tai rbhuu. sitavyaa|
11 Apparuit enim gratia Dei Salvatoris nostri omnibus hominibus,
yato hetostraa. naajanaka ii"svarasyaanugraha. h sarvvaan maanavaan pratyuditavaan
12 erudiens nos, ut abnegantes impietatem, et sæcularia desideria: sobrie, et iuste, et pie vivamus in hoc sæculo, (aiōn g165)
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn g165)
13 expectantes beatam spem, et adventum gloriæ magni Dei, et Salvatoris nostri Iesu Christi:
paramasukhasyaa"saam arthato. asmaaka. m mahata ii"svarasya traa. nakarttu ryii"sukhrii. s.tasya prabhaavasyodaya. m pratiik. saamahe|
14 qui dedit semetipsum pro nobis, ut nos redimeret ab omni iniquitate, et mundaret sibi populum acceptabilem, sectatorem bonorum operum.
yata. h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa. m satkarmmasuutsukam eka. m prajaavarga. m paavayet tadartham asmaaka. m k. rte aatmadaana. m k. rtavaan|
15 Hæc loquere, et exhortare, et argue cum omni imperio. Nemo te contemnat.
etaani bhaa. sasva puur. nasaamarthyena caadi"sa prabodhaya ca, ko. api tvaa. m naavamanyataa. m|

< Titum 2 >