< Romanos 2 >

1 Propter quod inexcusabilis es o homo omnis, qui iudicas. In quo enim iudicas alterum, teipsum condemnas: eadem enim agis quæ iudicas.
he paraduu. saka manu. sya ya. h ka"scana tva. m bhavasi tavottaradaanaaya panthaa naasti yato yasmaat karmma. na. h parastvayaa duu. syate tasmaat tvamapi duu. syase, yatasta. m duu. sayannapi tva. m tadvad aacarasi|
2 Scimus enim quoniam iudicium Dei est secundum veritatem in eos, qui talia agunt.
kintvetaad. rgaacaaribhyo ya. m da. n.dam ii"svaro ni"scinoti sa yathaartha iti vaya. m jaaniima. h|
3 Existimas autem hoc o homo, qui iudicas eos, qui talia agunt, et facis ea, quia tu effugies iudicium Dei?
ataeva he maanu. sa tva. m yaad. rgaacaari. no duu. sayasi svaya. m yadi taad. rgaacarasi tarhi tvam ii"svarada. n.daat palaayitu. m "sak. syasiiti ki. m budhyase?
4 An divitias bonitatis eius, et patientiæ, et longanimitatis contemnis? Ignoras quoniam benignitas Dei ad pœnitentiam te adducit?
apara. m tava manasa. h parivarttana. m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva. m ki. m tadiiyaanugrahak. samaacirasahi. s.nutvanidhi. m tucchiikaro. si?
5 Secundum autem duritiam tuam, et impœnitens cor, thesaurizas tibi iram in die iræ, et revelationis iusti iudicii Dei,
tathaa svaanta. hkara. nasya ka. thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina. m yaavat ki. m svaartha. m kopa. m sa ncino. si?
6 qui reddet unicuique secundum opera eius:
kintu sa ekaikamanujaaya tatkarmmaanusaare. na pratiphala. m daasyati;
7 iis quidem, qui secundum patientiam boni operis, gloriam, et honorem, et incorruptionem quærunt, vitam æternam: (aiōnios g166)
vastutastu ye janaa dhairyya. m dh. rtvaa satkarmma kurvvanto mahimaa satkaaro. amaratva ncaitaani m. rgayante tebhyo. anantaayu rdaasyati| (aiōnios g166)
8 iis autem, qui sunt ex contentione, et qui non acquiescunt veritati, credunt autem iniquitati, ira, et indignatio.
apara. m ye janaa. h satyadharmmam ag. rhiitvaa vipariitadharmmam g. rhlanti taad. r"saa virodhijanaa. h kopa. m krodha nca bhok. syante|
9 Tribulatio, et angustia in omnem animam hominis operantis malum, Iudæi primum, et Græci:
aa yihuudino. anyade"sina. h paryyanta. m yaavanta. h kukarmmakaari. na. h praa. nina. h santi te sarvve du. hkha. m yaatanaa nca gami. syanti;
10 gloria autem, et honor, et pax omni operanti bonum, Iudæo primum, et Græco:
kintu aa yihuudino bhinnade"siparyyantaa yaavanta. h satkarmmakaari. no lokaa. h santi taan prati mahimaa satkaara. h "saanti"sca bhavi. syanti|
11 non enim est acceptio personarum apud Deum.
ii"svarasya vicaare pak. sapaato naasti|
12 Quicumque enim sine lege peccaverunt, sine lege peribunt: et quicumque in lege peccaverunt, per legem iudicabuntur.
alabdhavyavasthaa"saastrai ryai. h paapaani k. rtaani vyavasthaa"saastraalabdhatvaanuruupaste. saa. m vinaa"so bhavi. syati; kintu labdhavyavasthaa"saastraa ye paapaanyakurvvan vyavasthaanusaaraadeva te. saa. m vicaaro bhavi. syati|
13 Non enim auditores legis iusti sunt apud Deum, sed factores legis iustificabuntur.
vyavasthaa"srotaara ii"svarasya samiipe ni. spaapaa bhavi. syantiiti nahi kintu vyavasthaacaari. na eva sapu. nyaa bhavi. syanti|
14 Cum autem Gentes, quæ legem non habent, naturaliter ea, quæ legis sunt, faciunt, eiusmodi legem non habentes, ipsi sibi sunt lex:
yato. alabdhavyavasthaa"saastraa bhinnade"siiyalokaa yadi svabhaavato vyavasthaanuruupaan aacaaraan kurvvanti tarhyalabdha"saastraa. h santo. api te sve. saa. m vyavasthaa"saastramiva svayameva bhavanti|
15 qui ostendunt opus legis scriptum in cordibus suis, testimonium reddente illis conscientia ipsorum, et inter se invicem cogitationibus accusantibus, aut etiam defendentibus,
te. saa. m manasi saak. sisvaruupe sati te. saa. m vitarke. su ca kadaa taan do. si. na. h kadaa vaa nirdo. saan k. rtavatsu te svaantarlikhitasya vyavasthaa"saastrasya pramaa. na. m svayameva dadati|
16 in die, cum iudicabit Deus occulta hominum, secundum Evangelium meum per Iesum Christum.
yasmin dine mayaa prakaa"sitasya susa. mvaadasyaanusaaraad ii"svaro yii"sukhrii. s.tena maanu. saa. naam anta. hkara. naanaa. m guu. dhaabhipraayaan dh. rtvaa vicaarayi. syati tasmin vicaaradine tat prakaa"si. syate|
17 Si autem tu Iudæus cognominaris, et requiescis in lege, et gloriaris in Deo,
pa"sya tva. m svaya. m yihuudiiti vikhyaato vyavasthopari vi"svaasa. m karo. si,
18 et nosti voluntatem eius, et probas utiliora, instructus per legem,
ii"svaramuddi"sya sva. m "slaaghase, tathaa vyavasthayaa "sik. sito bhuutvaa tasyaabhimata. m jaanaasi, sarvvaasaa. m kathaanaa. m saara. m vivi. mk. se,
19 confidis teipsum esse ducem cæcorum, lumen eorum, qui in tenebris sunt,
apara. m j naanasya satyataayaa"scaakarasvaruupa. m "saastra. m mama samiipe vidyata ato. andhalokaanaa. m maargadar"sayitaa
20 eruditorem insipientium, magistrum infantium, habentem formam scientiæ, et veritatis in lege.
timirasthitalokaanaa. m madhye diiptisvaruupo. aj naanalokebhyo j naanadaataa "si"suunaa. m "sik. sayitaahameveti manyase|
21 Qui ergo alium doces, teipsum non doces: qui prædicas non furandum, furaris:
paraan "sik. sayan svaya. m sva. m ki. m na "sik. sayasi? vastuta"scauryyani. sedhavyavasthaa. m pracaarayan tva. m ki. m svayameva corayasi?
22 qui dicis non mœchandum, mœcharis: qui abominaris idola, sacrilegium facis:
tathaa paradaaragamana. m prati. sedhan svaya. m ki. m paradaaraan gacchasi? tathaa tva. m svaya. m pratimaadve. sii san ki. m mandirasya dravyaa. ni harasi?
23 qui in lege gloriaris, per prævaricationem legis Deum inhonoras.
yastva. m vyavasthaa. m "slaaghase sa tva. m ki. m vyavasthaam avamatya ne"svara. m sammanyase?
24 (Nomen enim Dei per vos blasphematur inter Gentes, sicut scriptum est.)
"saastre yathaa likhati "bhinnade"sinaa. m samiipe yu. smaaka. m do. saad ii"svarasya naamno nindaa bhavati|"
25 Circumcisio quidem prodest, si legem observes: si autem prævaricator legis sis, circumcisio tua præputium facta est.
yadi vyavasthaa. m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa. m la"nghase tarhi tava tvakchedo. atvakchedo bhavi. syati|
26 Si igitur præputium iustitias legis custodiat: nonne præputium illius in circumcisionem reputabitur?
yato vyavasthaa"saastraadi. s.tadharmmakarmmaacaarii pumaan atvakchedii sannapi ki. m tvakchedinaa. m madhye na ga. nayi. syate?
27 Et iudicabit id, quod ex natura est præputium, legem consummans, te, qui per litteram, et circumcisionem prævaricator legis es?
kintu labdha"saastra"schinnatvak ca tva. m yadi vyavasthaala"nghana. m karo. si tarhi vyavasthaapaalakaa. h svaabhaavikaacchinnatvaco lokaastvaa. m ki. m na duu. sayi. syanti?
28 Non enim qui in manifesto, Iudæus est: neque quæ in manifesto, in carne, est circumcisio:
tasmaad yo baahye yihuudii sa yihuudii nahi tathaa"ngasya yastvakcheda. h sa tvakchedo nahi;
29 sed qui in abscondito, Iudæus est: et circumcisio cordis in spiritu, non littera: cuius laus non ex hominibus, sed ex Deo est.
kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa. msaa manu. syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda. h|

< Romanos 2 >