< Thessalonicenses Ii 2 >

1 Rogamus autem vos fratres per adventum Domini nostri Iesu Christi, et nostræ congregationis in ipsum:
he bhraatara. h, asmaaka. m prabho ryii"sukhrii. s.tasyaagamana. m tasya samiipe. asmaaka. m sa. msthiti ncaadhi vaya. m yu. smaan ida. m praarthayaamahe,
2 ut non cito moveamini a vestro sensu, neque terreamini, neque per spiritum, neque per sermonem, neque per epistolam tamquam per nos missam, quasi instet dies Domini.
prabhestad dina. m praaye. nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre. na vaasmaakam aade"sa. m kalpayan yu. smaan gadati tarhi yuuya. m tena ca ncalamanasa udvignaa"sca na bhavata|
3 Nequis vos seducat ullo modo: quoniam nisi venerit discessio primum, et revelatus fuerit homo peccati, filius perditionis,
kenaapi prakaare. na ko. api yu. smaan na va ncayatu yatastasmaad dinaat puurvva. m dharmmalopenopasyaatavya. m,
4 qui adversatur, et extollitur supra omne, quod dicitur Deus, aut quod colitur, ita ut in templo Dei sedeat ostendens se tamquam sit Deus.
ya"sca jano vipak. sataa. m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna. msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek. syati ca tena vinaa"sapaatre. na paapapuru. se. nodetavya. m|
5 Non retinetis quod cum adhuc essem apud vos, hæc dicebam vobis?
yadaaha. m yu. smaaka. m sannidhaavaasa. m tadaaniim etad akathayamiti yuuya. m ki. m na smaratha?
6 Et nunc quid detineat scitis, ut reveletur in suo tempore.
saamprata. m sa yena nivaaryyate tad yuuya. m jaaniitha, kintu svasamaye tenodetavya. m|
7 Nam mysterium iam operatur iniquitatis: tantum ut qui tenet nunc, teneat, donec de medio fiat.
vidharmmasya niguu. dho gu. na idaaniimapi phalati kintu yasta. m nivaarayati so. adyaapi duuriik. rto naabhavat|
8 Et tunc revelabitur ille iniquus, quem Dominus Iesus interficiet spiritu oris sui, et destruet illustratione adventus sui eum:
tasmin duuriik. rte sa vidharmmyude. syati kintu prabhu ryii"su. h svamukhapavanena ta. m vidhva. msayi. syati nijopasthitestejasaa vinaa"sayi. syati ca|
9 cuius est adventus secundum operationem Satanæ in omni virtute, et signis, et prodigiis mendacibus,
"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa. m madhye sarvvavidhaa. h paraakramaa bhramikaa aa"scaryyakriyaa lak. sa. naanyadharmmajaataa sarvvavidhaprataara. naa ca tasyopasthite. h phala. m bhavi. syati;
10 et in omni seductione iniquitatis iis, qui pereunt: eo quod charitatem veritatis non receperunt ut salvi fierent.
yato hetoste paritraa. napraaptaye satyadharmmasyaanuraaga. m na g. rhiitavantastasmaat kaara. naad
11 Ideo mittet illis Deus operationem erroris ut credant mendacio,
ii"svare. na taan prati bhraantikaramaayaayaa. m pre. sitaayaa. m te m. r.saavaakye vi"svasi. syanti|
12 ut iudicentur omnes, qui non crediderunt veritati, sed consenserunt iniquitati.
yato yaavanto maanavaa. h satyadharmme na vi"svasyaadharmme. na tu. syanti tai. h sarvvai rda. n.dabhaajanai rbhavitavya. m|
13 Nos autem debemus gratias agere Deo semper pro vobis fratres dilecti a Deo, quod elegerit vos Deus primitias in salutem in sanctificatione Spiritus, et in fide veritatis:
he prabho. h priyaa bhraatara. h, yu. smaaka. m k. rta ii"svarasya dhanyavaado. asmaabhi. h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana. h paavanena satyadharmme vi"svaasena ca paritraa. naartha. m yu. smaan variitavaan
14 in qua et vocavit vos per Evangelium nostrum in acquisitionem gloriæ Domini nostri Iesu Christi.
tadartha ncaasmaabhi rgho. sitena susa. mvaadena yu. smaan aahuuyaasmaaka. m prabho ryii"sukhrii. s.tasya tejaso. adhikaari. na. h kari. syati|
15 Itaque fratres state: et tenete traditiones, quas didicistis, sive per sermonem, sive per epistolam nostram.
ato he bhraatara. h yuuyam asmaaka. m vaakyai. h patrai"sca yaa. m "sik. saa. m labdhavantastaa. m k. rtsnaa. m "sik. saa. m dhaarayanta. h susthiraa bhavata|
16 Ipse autem Dominus noster Iesus Christus, et Deus et Pater noster, qui dilexit nos, et dedit consolationem æternam, et spem bonam in gratia, (aiōnios g166)
asmaaka. m prabhu ryii"sukhrii. s.tastaata ii"svara"scaarthato yo yu. smaasu prema k. rtavaan nityaa nca saantvanaam anugrahe. nottamapratyaa"saa nca yu. smabhya. m dattavaan (aiōnios g166)
17 exhortetur corda vestra, et confirmet in omni opere, et sermone bono.
sa svaya. m yu. smaakam anta. hkara. naani saantvayatu sarvvasmin sadvaakye satkarmma. ni ca susthiriikarotu ca|

< Thessalonicenses Ii 2 >