< Corinthios Ii 1 >

1 Paulus Apostolus Iesu Christi per voluntatem Dei, et Timotheus frater, Ecclesiæ Dei, quæ est Corinthi cum omnibus sanctis, qui sunt in universa Achaia.
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya. h sarvvebhya. h pavitralokebhya"sca patra. m likhata. h|
2 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
asmaaka. m taatasye"svarasya prabhoryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Benedictus Deus et Pater Domini nostri Iesu Christi, Pater misericordiarum, et Deus totius consolationis,
k. rpaalu. h pitaa sarvvasaantvanaakaarii"svara"sca yo. asmatprabhoryii"sukhrii. s.tasya taata ii"svara. h sa dhanyo bhavatu|
4 qui consolatur nos in omni tribulatione nostra: ut possimus et ipsi consolari eos, qui in omni pressura sunt, per exhortationem, qua exhortamur et ipsi a Deo.
yato vayam ii"svaraat saantvanaa. m praapya tayaa saantvanayaa yat sarvvavidhakli. s.taan lokaan saantvayitu. m "saknuyaama tadartha. m so. asmaaka. m sarvvakle"sasamaye. asmaan saantvayati|
5 Quoniam sicut abundant passiones Christi in nobis: ita et per Christum abundat consolatio nostra.
yata. h khrii. s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya. m khrii. s.tena bahusaantvanaa. dhyaa api bhavaama. h|
6 Sive autem tribulamur pro vestra exhortatione et salute, sive consolamur pro vestra consolatione, sive exhortamur pro vestra exhortatione et salute, quæ operatur tolerantiam earundem passionum, quas et nos patimur:
vaya. m yadi kli"syaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte kli"syaamahe yato. asmaabhi ryaad. r"saani du. hkhaani sahyante yu. smaaka. m taad. r"sadu. hkhaanaa. m sahanena tau saadhayi. syete ityasmin yu. smaanadhi mama d. r.dhaa pratyaa"saa bhavati|
7 ut spes nostra firma sit pro vobis: scientes quod sicut socii passionum estis, sic eritis et consolationis.
yadi vaa vaya. m saantvanaa. m labhaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte taamapi labhaamahe| yato yuuya. m yaad. rg du. hkhaanaa. m bhaagino. abhavata taad. rk saantvanaayaa api bhaagino bhavi. syatheti vaya. m jaaniima. h|
8 Non enim volumus ignorare vos fratres de tribulatione nostra, quæ facta est in Asia, quoniam supra modum gravati sumus supra virtutem, ita ut tæderet nos etiam vivere.
he bhraatara. h, aa"siyaade"se ya. h kle"so. asmaan aakraamyat ta. m yuuya. m yad anavagataasti. s.thata tanmayaa bhadra. m na manyate| tenaati"saktikle"sena vayamatiiva pii. ditaastasmaat jiivanarak. sa. ne nirupaayaa jaataa"sca,
9 Sed ipsi in nobismetipsis responsum mortis habuimus, ut non simus fidentes in nobis, sed in Deo, qui suscitat mortuos:
ato vaya. m sve. su na vi"svasya m. rtalokaanaam utthaapayitarii"svare yad vi"svaasa. m kurmmastadartham asmaabhi. h praa. nada. n.do bhoktavya iti svamanasi ni"scita. m|
10 qui de tantis periculis nos eripuit, et eruit: in quem speramus quoniam et adhuc eripiet,
etaad. r"sabhaya"nkaraat m. rtyo ryo. asmaan atraayatedaaniimapi traayate sa ita. h paramapyasmaan traasyate. asmaakam etaad. r"sii pratyaa"saa vidyate|
11 adiuvantibus et vobis in oratione pro nobis: ut ex multorum personis, eius quæ in nobis est donationis, per multos gratiæ agantur pro nobis.
etadarthamasmatk. rte praarthanayaa vaya. m yu. smaabhirupakarttavyaastathaa k. rte bahubhi ryaacito yo. anugraho. asmaasu vartti. syate tatk. rte bahubhirii"svarasya dhanyavaado. api kaari. syate|
12 Nam gloria nostra hæc est, testimonium conscientiæ nostræ, quod in simplicitate cordis et sinceritate Dei: et non in sapientia carnali, sed in gratia Dei conversati sumus in hoc mundo: abundantius autem ad vos.
apara nca sa. msaaramadhye vi"se. sato yu. smanmadhye vaya. m saa. msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe. naaku. tilataam ii"svariiyasaaralya ncaacaritavanto. atraasmaaka. m mano yat pramaa. na. m dadaati tena vaya. m "slaaghaamahe|
13 Non enim alia scribimus vobis, quam quæ legistis, et cognovistis. Spero autem quod usque in finem cognoscetis,
yu. smaabhi ryad yat pa. thyate g. rhyate ca tadanyat kimapi yu. smabhyam asmaabhi rna likhyate taccaanta. m yaavad yu. smaabhi rgrahii. syata ityasmaakam aa"saa|
14 sicut et cognovistis nos ex parte, quod gloria vestra sumus, sicut et vos nostra, in die Domini nostri Iesu Christi.
yuuyamita. h puurvvamapyasmaan a. m"sato g. rhiitavanta. h, yata. h prabho ryii"sukhrii. s.tasya dine yadvad yu. smaasvasmaaka. m "slaaghaa tadvad asmaasu yu. smaakamapi "slaaghaa bhavi. syati|
15 Et hac confidentia volui prius venire ad vos, ut secundum gratiam haberetis:
apara. m yuuya. m yad dvitiiya. m vara. m labhadhve tadarthamita. h puurvva. m tayaa pratyaa"sayaa yu. smatsamiipa. m gami. syaami
16 et per vos transire in Macedoniam, et iterum a Macedonia venire ad vos, et a vobis deduci in Iudæam.
yu. smadde"sena maakidaniyaade"sa. m vrajitvaa punastasmaat maakidaniyaade"saat yu. smatsamiipam etya yu. smaabhi ryihuudaade"sa. m pre. sayi. sye ceti mama vaa nchaasiit|
17 Cum ergo hoc voluissem, numquid levitate usus sum? Aut quæ cogito, secundum carnem cogito, ut sit apud me EST, et NON?
etaad. r"sii mantra. naa mayaa ki. m caa ncalyena k. rtaa? yad yad aha. m mantraye tat ki. m vi. sayilokaiva mantrayaa. na aadau sviik. rtya pa"scaad asviikurvve?
18 Fidelis autem Deus, quia sermo noster, qui fuit apud vos, non est in illo EST, et NON.
yu. smaan prati mayaa kathitaani vaakyaanyagre sviik. rtaani "se. se. asviik. rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|
19 Dei enim Filius Iesus Christus, qui in vobis per nos prædicatus est, per me, et Silvanum, et Timotheum, non fuit EST et NON, sed EST in illo fuit.
mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii. s.to yu. smanmadhye gho. sita. h sa tena sviik. rta. h punarasviik. rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|
20 Quotquot enim promissiones Dei sunt, in illo EST: ideo et per ipsum Amen Deo ad gloriam nostram.
ii"svarasya mahimaa yad asmaabhi. h prakaa"seta tadartham ii"svare. na yad yat pratij naata. m tatsarvva. m khrii. s.tena sviik. rta. m satyiibhuuta nca|
21 Qui autem confirmat nos vobiscum in Christo, et qui unxit nos Deus:
yu. smaan asmaa. m"scaabhi. sicya ya. h khrii. s.te sthaasnuun karoti sa ii"svara eva|
22 qui et signavit nos, et dedit pignus Spiritus in cordibus nostris.
sa caasmaan mudraa"nkitaan akaar. siit satyaa"nkaarasya pa. nakharuupam aatmaana. m asmaakam anta. hkara. ne. su nirak. sipacca|
23 Ego autem testem Deum invoco in animam meam, quod parcens vobis, non veni ultra Corinthum:
apara. m yu. smaasu karu. naa. m kurvvan aham etaavatkaala. m yaavat karinthanagara. m na gatavaan iti satyametasmin ii"svara. m saak. si. na. m k. rtvaa mayaa svapraa. naanaa. m "sapatha. h kriyate|
24 non quia dominamur fidei vestæ, sed adiutores sumus gaudii vestri: nam fide statis.
vaya. m yu. smaaka. m vi"svaasasya niyantaaro na bhavaama. h kintu yu. smaakam aanandasya sahaayaa bhavaama. h, yasmaad vi"svaase yu. smaaka. m sthiti rbhavati|

< Corinthios Ii 1 >