< Petri I 1 >

1 Petrus Apostolus Iesu Christi, electis advenis dispersionis Ponti, Galatiæ, Cappadociæ, Asiæ, et Bithyniæ,
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se. su pravaasino ye vikiir. nalokaa. h
2 secundum præscientiam Dei Patris, in sanctificationem Spiritus, in obedientiam, et aspersionem sanguinis Iesu Christi: Gratia vobis, et pax multiplicetur.
piturii"svarasya puurvvanir. nayaad aatmana. h paavanena yii"sukhrii. s.tasyaaj naagraha. naaya "so. nitaprok. sa. naaya caabhirucitaastaan prati yii"sukhrii. s.tasya prerita. h pitara. h patra. m likhati| yu. smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa. m|
3 Benedictus Deus et Pater Domini nostri Iesu Christi, qui secundum misericordiam suam magnam regeneravit nos in spem vivam, per resurrectionem Iesu Christi ex mortuis,
asmaaka. m prabho ryii"sukhrii. s.tasya taata ii"svaro dhanya. h, yata. h sa svakiiyabahuk. rpaato m. rtaga. namadhyaad yii"sukhrii. s.tasyotthaanena jiivanapratyaa"saartham arthato
4 in hereditatem incorruptibilem, et incontaminatam, et immarcescibilem, conservatam in cælis in vobis,
.ak. sayani. skala"nkaamlaanasampattipraaptyartham asmaan puna rjanayaamaasa| saa sampatti. h svarge. asmaaka. m k. rte sa ncitaa ti. s.thati,
5 qui in virtute Dei custodimini per fidem in salutem, paratam revelari in tempore novissimo.
yuuya nce"svarasya "saktita. h "se. sakaale prakaa"syaparitraa. naartha. m vi"svaasena rak. syadhve|
6 In quo exultabis, modicum nunc si oportet contristari in variis tentationibus:
tasmaad yuuya. m yadyapyaanandena praphullaa bhavatha tathaapi saamprata. m prayojanaheto. h kiyatkaalaparyyanta. m naanaavidhapariik. saabhi. h kli"syadhve|
7 ut probatio vestræ fidei multo pretiosior auro (quod per ignem probatur) inveniatur in laudem, et gloriam, et honorem in revelatione Iesu Christi:
yato vahninaa yasya pariik. saa bhavati tasmaat na"svarasuvar. naadapi bahumuulya. m yu. smaaka. m vi"svaasaruupa. m yat pariik. sita. m svar. na. m tena yii"sukhrii. s.tasyaagamanasamaye pra"sa. msaayaa. h samaadarasya gauravasya ca yogyataa praaptavyaa|
8 quem cum non videritis, diligitis: in quem nunc quoque non videntes creditis: credentes autem exultabitis lætitia inenarrabili, et glorificata:
yuuya. m ta. m khrii. s.tam ad. r.s. tvaapi tasmin priiyadhve saamprata. m ta. m na pa"syanto. api tasmin vi"svasanto. anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,
9 reportantes finem fidei vestræ, salutem animarum.
svavi"svaasasya pari. naamaruupam aatmanaa. m paritraa. na. m labhadhve ca|
10 De qua salute exquisierunt, atque scrutati sunt prophetæ, qui de futura in vobis gratia prophetaverunt:
yu. smaasu yo. anugraho varttate tadvi. saye ya ii"svariiyavaakya. m kathitavantaste bhavi. syadvaadinastasya paritraa. nasyaanve. sa. nam anusandhaana nca k. rtavanta. h|
11 scrutantes in quod, vel quale tempus significaret in eis Spiritus Christi: prænuncians eas quæ in Christo sunt passiones, et posteriores glorias:
vi"se. sataste. saamantarvvaasii ya. h khrii. s.tasyaatmaa khrii. s.te vartti. syamaa. naani du. hkhaani tadanugaamiprabhaava nca puurvva. m praakaa"sayat tena ka. h kiid. r"so vaa samayo niradi"syataitasyaanusandhaana. m k. rtavanta. h|
12 quibus revelatum est quia non sibimetipsis, vobis autem ministrabant ea, quæ nunc nunciata sunt vobis per eos, qui evangelizaverunt vobis, Spiritu Sancto misso de cælo, in quem desiderant Angeli prospicere.
tatastai rvi. sayaiste yanna svaan kintvasmaan upakurvvantyetat te. saa. m nika. te praakaa"syata| yaa. m"sca taan vi. sayaan divyaduutaa apyavanata"siraso niriik. situm abhila. santi te vi. sayaa. h saamprata. m svargaat pre. sitasya pavitrasyaatmana. h sahaayyaad yu. smatsamiipe susa. mvaadapracaarayit. rbhi. h praakaa"syanta|
13 Propter quod succincti lumbos mentis vestræ, sobrii perfecte sperate in eam, quæ offertur vobis, gratiam, in revelationem Iesu Christi:
ataeva yuuya. m mana. hka. tibandhana. m k. rtvaa prabuddhaa. h santo yii"sukhrii. s.tasya prakaa"sasamaye yu. smaasu vartti. syamaanasyaanugrahasya sampuur. naa. m pratyaa"saa. m kuruta|
14 quasi filii obedientiæ, non configurati prioribus ignorantiæ vestræ desideriis:
apara. m puurvviiyaaj naanataavasthaayaa. h kutsitaabhilaa. saa. naa. m yogyam aacaara. m na kurvvanto yu. smadaahvaanakaarii yathaa pavitro. asti
15 sed secundum eum, qui vocavit vos, Sanctum: et ipsi in omni conversatione sancti sitis:
yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad. rk pavitraa bhavata|
16 quoniam scriptum est: Sancti eritis, quoniam ego Sanctus sum.
yato likhitam aaste, yuuya. m pavitraasti. s.thata yasmaadaha. m pavitra. h|
17 Et si Patrem invocatis eum, qui sine acceptione personarum iudicat secundum uniuscuiusque opus, in timore incolatus vestri tempore conversamini.
apara nca yo vinaapak. sapaatam ekaikamaanu. sasya karmmaanusaaraad vicaara. m karoti sa yadi yu. smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu. smaabhi rbhiityaa yaapyataa. m|
18 Scientes quod non corruptibilibus auro, vel argento redempti estis de vana vestra conversatione paternæ traditionis:
yuuya. m nirarthakaat pait. rkaacaaraat k. saya. niiyai ruupyasuvar. naadibhi rmukti. m na praapya
19 sed pretioso sanguine quasi agni immaculati Christi, et incontaminati:
ni. skala"nkanirmmalame. sa"saavakasyeva khrii. s.tasya bahumuulyena rudhire. na mukti. m praaptavanta iti jaaniitha|
20 præcogniti quidem ante mundi constitutionem, manifestati autem novissimis temporibus propter vos,
sa jagato bhittimuulasthaapanaat puurvva. m niyukta. h kintu caramadine. su yu. smadartha. m prakaa"sito. abhavat|
21 qui per ipsum fideles estis in Deo, qui suscitavit eum a mortuis, et dedit ei gloriam, ut fides vestra, et spes esset in Deo:
yatastenaiva m. rtaga. naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu. smaaka. m vi"svaasa. h pratyaa"saa caaste|
22 Animas vestras castificantes in obedientia charitatis, in fraternitatis amore, simplici ex corde invicem diligite attentius:
yuuyam aatmanaa satyamatasyaaj naagraha. nadvaaraa ni. skapa. taaya bhraat. rpremne paavitamanaso bhuutvaa nirmmalaanta. hkara. nai. h paraspara. m gaa. dha. m prema kuruta|
23 renati non ex semine corruptibili, sed incorruptibili per verbum Dei vivi, et permanentis in æternum: (aiōn g165)
yasmaad yuuya. m k. saya. niiyaviiryyaat nahi kintvak. saya. niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g. rhiitavanta. h| (aiōn g165)
24 quia omnis caro ut fœnum: et omnis gloria eius tamquam flos fœni: exaruit fœnum, et flos eius decidit.
sarvvapraa. nii t. r.naistulyastattejast. r.napu. spavat| t. r.naani pari"su. syati pu. spaa. ni nipatanti ca|
25 Verbum autem Domini manet in æternum. Hoc est autem verbum, quod evangelizatum est in vos. (aiōn g165)
kintu vaakya. m pare"sasyaanantakaala. m viti. s.thate| tadeva ca vaakya. m susa. mvaadena yu. smaakam antike prakaa"sita. m| (aiōn g165)

< Petri I 1 >