< Maroma 15 >

1 Linu kwetu tukolete tu swanela ku kutusa bufokoli bu ba fokola, imi ni kusa litabisa tubene.
balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|
2 Tusiye zumwi ni zumwi kwetu atabise ya bambene naye kwezina zi lotu, ili kuti a zakwe naye.
asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|
3 Mi ni heiba Kirisite kena abali tabisi mwine. Nihakubulyo, ibena bo bulyo sina mukuñolelwe, “Matapa abo ba bamituki aba wili hangu.”
yataH khrIShTo. api nijeShTAchAraM nAcharitavAn, yathA likhitam Aste, tvannindakagaNasyaiva nindAbhi rnindito. asmyahaM|
4 Kakuti zonse zi bañoletwe ku masule ziba ñolwa che intaelo zetu, ili kuti che inkulonde ni che insusuwezo ya mañolo tube ni insepo.
apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|
5 Linu Ireeza we inkulonde ni insusuwezo a mihe mizezo iswana kuzwilila kwa Jesu Kirisite.
sahiShNutAsAntvanayorAkaro ya IshvaraH sa evaM karotu yat prabhu ryIshukhrIShTa iva yuShmAkam ekajano. anyajanena sArddhaM manasa aikyam Acharet;
6 A pange bulyo ili kuti cha muzezo umwina ni mulomo umwina mutembe Ireeza ni Isi wa Simwine wetu Jesu Kirisite.
yUya ncha sarvva ekachittA bhUtvA mukhaikenevAsmatprabhuyIshukhrIShTasya piturIshvarasya guNAn kIrttayeta|
7 Kuzwaho mutambule zumwi ni zumwi sina Kirisite mwa ba mitambwili, chentumbo ya Ireeza.
aparam Ishvarasya mahimnaH prakAshArthaM khrIShTo yathA yuShmAn pratyagR^ihlAt tathA yuShmAkamapyeko jano. anyajanaM pratigR^ihlAtu|
8 Chingi ni wamba bulyo Kirisite abapangwa buhikana bwa mupato kwi neku lyo buniti bwa Ireeza, cha kwi zuzikiza insepiso zi bahewa ku bazazi,
yathA likhitam Aste, ato. ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||
9 mi ku Basikunze ni kuha ikanya kwa Ireeza cha chishemo chakwe. Kwina bulyo sina mu kuñolelwe, “Kuzwaho kanihe ikanya mukati ka Basikunze ni kuzimba intumbo che zina lyako.”
tasya dayAlutvAchcha bhinnajAtIyA yad Ishvarasya guNAn kIrttayeyustadarthaM yIshuH khrIShTastvakChedaniyamasya nighno. abhavad ityahaM vadAmi| yathA likhitam Aste, ato. ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||
10 Hape iti, “Musange, inwe mu Basikunze, ni bantu bakwe.”
aparamapi likhitam Aste, he anyajAtayo yUyaM samaM nandata tajjanaiH|
11 Mi hape, “Mutembe Simwine, mubose Basikunze; musiye bantu bonse ba mutembe.”
punashcha likhitam Aste, he sarvvadeshino yUyaM dhanyaM brUta pareshvaraM| he tadIyanarA yUyaM kurudhvaM tatprashaMsanaM||
12 Hape, Isaya uti, “Kakube ni muhisi wa Jese, mi iye yesa buke ku yendisa hewulu li Basikunze. Basikunze ka babe ni insepo mwali.”
apara yIshAyiyo. api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||
13 Linu Ireeza we insepo amizuze kusanga ni inkozo yonse cha ku zumina, ili kuti mube ni ku kwatinsana munsepo, cha ziho zo Luhuho Lujolola.
ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|
14 Name ni mwine ni zuwisisa chenu, ba mwangu. Ni zuwisisa kuti nanwe bulyo mwi zwile bulotu, kwizula inzibo yonse. Ni zuwisisa kuti nanwe bulyo muwola kuli nyemuna zumwi ni zumwi.
he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,
15 Kono ni miñolela cha bundume bungi kwenu cha zintu zimwi ili ku mihupulisa hape, chebaka lye mpo ibahewa ime cha Ireeza.
tathApyahaM yat pragalbhataro bhavan yuShmAn prabodhayAmi tasyaikaM kAraNamidaM|
16 Iyi mpo ibali kuti ni swanela ku ba ni muhikana wa Jesu Kirisite yo tumitwe ku Basikunze, kuha sina mupurisita ivangeli ya Ireeza. Ni swanela kutenda bulyo ili kuti inubu i Basikunze pona chi itambulwa, ku jolozwa cha Luhuho Lujolola.
bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|
17 Imi kusanga kwangu kwina mwa Jesu Kirisite ni muzintu za Ireeza.
IshvaraM prati yIshukhrIShTena mama shlAghAkaraNasya kAraNam Aste|
18 Njikuti kese ni wambe chimwi kwande yecho Kirisite cha ba maniselezi kuzwa kwangu cha ku kuteka ku Basikunze. Izi zintu zitendwa cha linzwii ni mutendo,
bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,
19 cha ziho za zisupo ni zikomokisa, ni cha ziho za Luhuho Lujolola. Ichi chi bapangahali bulyo kuti kuzwa mwa Jerusalema, mi ni kuzimbuluka umo mane ku kasika kwa Iliriko, ili kuti niwole kutwala linzwi lya Kirisite cho kwizula.
kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|
20 Che iyi nzila, intakazo yangu ibali ya kuwamba ivangeli, kono isiñi kwe zibitwe Kirisite chezina, ili kuti kanzi ni zaki hewulu lya mutomo wa zumwi muntu.
anyena nichitAyAM bhittAvahaM yanna nichinomi tannimittaM yatra yatra sthAne khrIShTasya nAma kadApi kenApi na j nApitaM tatra tatra susaMvAdaM prachArayitum ahaM yate|
21 Mukwikalile sina mu kuñolwe: “Abo kubali basena ba ba wambilwe zakwe mwize mu mubone, mi nabo basena ba bazuwi kaba zuwe.”
yAdR^ishaM likhitam Aste, yai rvArttA tasya na prAptA darshanaM taistu lapsyate| yaishcha naiva shrutaM ki nchit boddhuM shakShyanti te janAH||
22 Kuzwaho ni ba kaniswa tungi kukwiza kwenu.
tasmAd yuShmatsamIpagamanAd ahaM muhurmuhu rnivArito. abhavaM|
23 Kono hanu, ka nisina chibaka mwezi zikiliti, mi ni ba lyolelwe cha zillimo zingi kwiza kwenu.
kintvidAnIm atra pradesheShu mayA na gataM sthAnaM kimapi nAvashiShyate yuShmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkA NkShA cha vidyata iti hetoH
24 Monse muniyendela kwa Sipeini, ni sepa ku mibona ha nihita, mi ni ku nisindikizwa munzila chenu, hani mana ku likola kuli kopanya nanwe che nako zana.
spAniyAdeshagamanakAle. ahaM yuShmanmadhyena gachChan yuShmAn AlokiShye, tataH paraM yuShmatsambhAShaNena tR^iptiM parilabhya taddeshagamanArthaM yuShmAbhi rvisarjayiShye, IdR^ishI madIyA pratyAshA vidyate|
25 Kono hanu ni kaya kwa Jerusalema kuka tendela ba zumine.
kintu sAmprataM pavitralokAnAM sevanAya yirUshAlamnagaraM vrajAmi|
26 Sina hakubali kulotu ku tabisa kwa Masedonia ni Akaya kuha chimwi ku basena mukati ka bazumine mwa Jerusalema.
yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|
27 Eee, ku bali kutabiswa kwabo, imi, luli, cho kuti ba bali ku bakolota. Mi heiba Basikunze ba bali abeli muzintu zabo za luhuho, ba bakolota nabo cha ku batenda muzintu zi boneka.
eShA teShAM sadichChA yataste teShAm R^iNinaH santi yato heto rbhinnajAtIyA yeShAM paramArthasyAMshino jAtA aihikaviShaye teShAmupakArastaiH karttavyaH|
28 Kuzwaho, ha ni mana uwu mutendo ni ku bona kuti batambula zonse zi baletwa, ka ni yende kwa Sipeini ni ku mipotela hani hita.
ato mayA tat karmma sAdhayitvA tasmin phale tebhyaH samarpite yuShmanmadhyena spAniyAdesho gamiShyate|
29 Nizi kuti ha nikeza kwenu kani ni ze mu kwizula che mbuyoti ya Kirisite
yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|
30 Hanu ni mi susuweza, ba mwangu, cha Simwine wetu Jesu Kirisite, imi ni chelato lya Luhuho, kuti mulike hahulu mubonse name mwi intampelo kwa Ireeza changu.
he bhrAtR^igaNa prabho ryIshukhrIShTasya nAmnA pavitrasyAtmAnaH premnA cha vinaye. ahaM
31 Mulapele kuti ni bukelezwe kwa bana basa kuteki mwa Judea, ili kuti kutenda kwangu mwa Jerusalema ku tambulwe ku bazumine.
yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,
32 Mulapele kuti ni ze kwenu che intabo che intato ya Ireeza, ili kuti Ime, hamwina nanwe, ni wane impumulo.
tadarthaM yUyaM matkR^ita IshvarAya prArthayamANA yatadhvaM tenAham IshvarechChayA sAnandaM yuShmatsamIpaM gatvA yuShmAbhiH sahitaH prANAn ApyAyituM pArayiShyAmi|
33 Mi Ireeza we inkozo abe nanwe mubonse. Amen.
shAntidAyaka Ishvaro yuShmAkaM sarvveShAM sa NgI bhUyAt| iti|

< Maroma 15 >