< Bharumi 8 >

1 Henu basi ijhelepi hukumu jha adhabu panani pa bhene bhabhajhele kwa Kristu Yesu.
ye janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti te'dhunA daNDArhA na bhavanti|
2 Kwa kujha kanuni jha Roho jha uzima bhola bhwa bhujhele kwa Kristu Yesu jhinibhekhili nene kujha huru patali ni kanuni jha dhambi ni mauti.
jIvanadAyakasyAtmano vyavasthA khrISTayIzunA pApamaraNayo rvyavasthAto mAmamocayat|
3 Kwa ndabha khila ambakyo sheria jhasindilu kubhomba kwa ndabha jhajhe dhaifu mu mb'el'e, K'yara abhombili. Andaghisi mwanabhe ghwa pekee kwa mfwanu ghwa mb'el'e ghwa dhambi ajhelayi sadaka jha dhambi ni kujhihukumu dhambi mu mb'el'e.
yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|
4 Abhombi naha ili malaghisu gha sheria ghatimisibhwajhi mugati mwa tete, tete jhatulotilepi kwa kuk'esya mambo gha Roho.
tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthe nirddiSTAni puNyakarmmANi sarvvANi sAdhyante|
5 Bhala bhabhakauk'esya mb'el'e bhifikirira mambo gha mb'el'e, lakini bhala bhabhakajhik'esya Roho bhifikirira mambo gha Roho.
ye zArIrikAcAriNaste zArIrikAn viSayAn bhAvayanti ye cAtmikAcAriNaste Atmano viSayAn bhAvayanti|
6 Kwa kujha nia jha mb'el'e ndo mauti, bali nia jha Roho ndo bhuomi bhwa milele ni amani.
zArIrikabhAvasya phalaM mRtyuH kiJcAtmikabhAvasya phale jIvanaM zAntizca|
7 Ejhe kwa ndabha jhela nia jha mb'el'e ndo bhuadui panani pa K'yara, kwanda jhikajhiliilepi sheria jha K'yara, bhwala jhibhwesya lepi kujhitii.
yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva eva sa Izvarasya vyavasthAyA adhIno na bhavati bhavituJca na zaknoti|
8 Bhala bhabhakauk'esya mb'el'e bhibhwesya lepi kun'hobhokesya k'yara.
etasmAt zArIrikAcAriSu toSTum IzvareNa na zakyaM|
9 Hata nahu, mujhelepi mu mb'el'e bali mu Roho, kama ndo bhukweli kujha Roho ghwa K'yara itama mugati mwa muenga. Lakini kama munu ajhelepi ni Roho ghwa Kristu, muene ghwa Kristu lepi.
kintvIzvarasyAtmA yadi yuSmAkaM madhye vasati tarhi yUyaM zArIrikAcAriNo na santa AtmikAcAriNo bhavathaH| yasmin tu khrISTasyAtmA na vidyate sa tatsambhavo nahi|
10 Kama Kristu ajhele mugati mwa muenga, mb'el'e bhufuili kwa mambo gha dhambi, bali Roho ndo jhiomi kwa mambo gha haki.
yadi khrISTo yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|
11 Ikajhiajhi Roho jha jhola jhaamfufuili Yesu kuhoma kwa bhafu iishi mugati mwa muenga, muene jhola jhaamfufuili Kristu kuhoma kwa bhafu ibetakujhipela kabhele mibhele ghya muenga ghya mauti bhuomi kwa njela jha Roho bhwa muene jhaitama mugati mwa muenga.
mRtagaNAd yIzu ryenotthApitastasyAtmA yadi yuSmanmadhye vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadehAnapi puna rjIvayiSyati|
12 Nahu basi, bhalongobhangu, tete twidaibhwa, lakini twamb'el'e lepi kwamba twiishi kwa namna jha mb'el'e.
he bhrAtRgaNa zarIrasya vayamadhamarNA na bhavAmo'taH zArIrikAcAro'smAbhi rna karttavyaH|
13 Ndabha ikajhiajhi mwiishi kwa namna jha mb'el'e mujhe kul'otela kufwa, lakini ikajhiajhi kwa Roho mkaghafisha matendo gh mb'el'e, namu mwibetakutama.
yadi yUyaM zarIrikAcAriNo bhaveta tarhi yuSmAbhi rmarttavyameva kintvAtmanA yadi zarIrakarmmANi ghAtayeta tarhi jIviSyatha|
14 Ndabha kama ambafyo bhamana bhilongosibhwa ni Roho ghwa K'yara, abha ndo bhana bha K'yara.
yato yAvanto lokA IzvarasyAtmanAkRSyante te sarvva Izvarasya santAnA bhavanti|
15 Kwa kujha mwajhambelili lepi Roho jha utumwa kabhele hata mutilayi. Badala jhiakhe, mwapokili Roho jha kubhombibhwa kujha bhana, ambajho twilela, “Abba, Dadi!”
yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAvenezvaraM pitaH pitariti procya sambodhayatha tAdRzaM dattakaputratvabhAvam prApnuta|
16 Roho muene ishuhudila pamonga ni Roho sya tete jha kujha twebhana bha K'yara.
aparaJca vayam Izvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|
17 Ikajhiajhi twebhana, basi twebharithi kabhele, bharithi bha K'yara. Ni tete twebharithi pamonga ni Kristu ikajhiajhi kwa kweli twitesibhwa ni muene ili tukabhajhi kutukusibhwa pamonga ni muene.
ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTena sahAdhikAriNazca bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviSyAmaH|
18 Kwa kujha nikaghabhalanga malombosi gha wakati obho kujha khenu lepi nikal'enganisibhwajhi ni bhutukufu bhwabhwibeta kufunulibhwa kwa tete.
kintvasmAsu yo bhAvIvibhavaH prakAziSyate tasya samIpe varttamAnakAlInaM duHkhamahaM tRNAya manye|
19 Kwa ndabha fiumbe fyoha kabhele filolelala kwa shaukhu jhimehele kufunulibhwa kwa bhana bha K'yara.
yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAGkSan nitAntam apekSate|
20 Kwa ndabha bhubhombaji kabhele bhwajhedekhelibhu pasi pa bhubatili sio kwa hiari jha muene, ila kwandabha jha muene jhaafikutisi.
aparaJca prANigaNaH svairam alIkatAyA vazIkRto nAbhavat
21 Ni mu tumaini kwamba bhubhombaji bhuene bhwibetakubhekibhwa huru ni kubhosibhwa mu utumwa bhwa uharibifu, ni kujhingisibhwa mu uhuru bhwa utukufu bhwa bhana bha K'yara.
kintu prANigaNo'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyeNa vazIkartrA vazIcakre|
22 Kwa ndabha tumanyili kujha ubhombaji ni bhuene kabhele bhwiluala ni kulombosibhwa kwa bhuchungu pamonga hata henu.
aparaJca prasUyamAnAvad vyathitaH san idAnIM yAvat kRtsnaH prANigaNa ArttasvaraM karotIti vayaM jAnImaH|
23 Sio naha tu, ila ni tete twebhene twatujhele ni malimbuko gha Roho - tete kabhele twiluala mu nafsi sya jhotu, twil'endela kujha bhana, yaani bhukhombosi bhwa mibhele ghya tete.
kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|
24 Kwa ndabha ndo kwa taraja e'le twaokolibhu. Lakini khenu kyakilondekeghe kikabhonekanayi jhijhalepi taraja kabhele, kwa ndabha niani jhaakaki tarajila khela kyaakakibhona?
vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastuno yA pratyAzA sA pratyAzA nahi, yato manuSyo yat samIkSate tasya pratyAzAM kutaH kariSyati?
25 Bali tukakitarajilayi khenu kyakibelikubhonekana, tukakhilendela kwa saburi.
yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahe|
26 Kwa namna jhejhuejhu, Roho ni muene akatutangatila mu bhudhaifu bhwa jhotu. Kwa ndabha tumanyilepi kusoka namna kyajhilondeka, lakini Roho muene akatuombela kwa kuluala kwa kubhwesi lepi kujobhibhwa.
tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivedayati|
27 Ni muene jha akajhilangilila mioyo akajhimanya luhala lwa Roho kwandabha isoma kwa niaba jha bhene bhabhakyeriri kul'engana ni mapenzi gha K'yara.
aparam IzvarAbhimatarUpeNa pavitralokAnAM kRte nivedayati ya AtmA tasyAbhiprAyo'ntaryyAminA jJAyate|
28 Ni tete tumanyili kujha kwa bhoha bhabhan'ganili K'yara, muene ibhomba mambo kwa bhala bhoha bhabhakutibhu kwa kusudi lya muene.
aparam IzvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teSAM maGgalaM sAdhayanti, etad vayaM jAnImaH|
29 Kwa ndabha bhala bhoha bhaabhamanyili kuhoma asili kabhele abhasalili kuhoma asili, bhafananisibhwayi ni mfwanu ghwa mwanamunu, ili muene ajhelayi n'hogolanu ghwa kubhwandu miongoni mwa bhalongobhu bhamehele. Ni bhala bhaabhasaliti kuhoma asili ni bhene abhakutili.
yata Izvaro bahubhrAtRNAM madhye svaputraM jyeSThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|
30 Ni bhala bhaabhakutili, abhu abhabhalangili haki. Ni bhala bhaabhabhalangili haki, abhu kabhele abhatukuisi.
aparaJca tena ye niyuktAsta AhUtA api ye ca tenAhUtAste sapuNyIkRtAH, ye ca tena sapuNyIkRtAste vibhavayuktAH|
31 Tujobhayi kiki panani pa mambo agha? K'yara akajhelayi lubhafu lwa tete, niani jha ajhele panani pa tete?
ityatra vayaM kiM brUmaH? Izvaro yadyasmAkaM sapakSo bhavati tarhi ko vipakSo'smAkaM?
32 Muene jha abelikundekesela mwanamunu muene bali andetili kwa ndabha jha tete twebhoha ibeleka bhuli kutukirimila ni mambo ghoha pamonga ni muene?
AtmaputraM na rakSitvA yo'smAkaM sarvveSAM kRte taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?
33 Niani jhaibetakubhatakila bhateule bha K'yara? K'yara ndo ghwa kubhabhalangila haki.
IzvarasyAbhiruciteSu kena doSa AropayiSyate? ya IzvarastAn puNyavata iva gaNayati kiM tena?
34 Niani jhaibetakubhahukumula adhabu? Kristu Yesu ndo jhaafuili kwa ndabha jha tete, ni zawadi jha aghu, muene kabhele afufulibhu. Ni muene itabhwala pamonga ni K'yara mahali pa litengu, ni kabhele ndo jhaakatuombela tete.
aparaM tebhyo daNDadAnAjJA vA kena kariSyate? yo'smannimittaM prANAn tyaktavAn kevalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cezvarasya dakSiNe pArzve tiSThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrISTaH kiM tena?
35 Niani jhaibetakututenga ni luganu lwa Kristu? Dhiki, au shida, au malombosi au njala, au ngoli, au hatari, au bhupanga?
asmAbhiH saha khrISTasya premavicchedaM janayituM kaH zaknoti? klezo vyasanaM vA tADanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayo vA khaGgo vA kimetAni zaknuvanti?
36 Kama kyajhilembibhu, “Kwa faida jha jhobhi twikomibhwa musi bhuoha. Twabhalangibhu kama kondoo bha kuchinjibhwa.”
kintu likhitam Aste, yathA, vayaM tava nimittaM smo mRtyuvaktre'khilaM dinaM| balirdeyo yathA meSo vayaM gaNyAmahe tathA|
37 Mu mambo agha ghoha tete ndo zaidi jha bhashindi kwa muene jhaatuganili.
aparaM yo'smAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|
38 Kwa ndabha nimalikushawishika kwamba bhala mauti, bhwala bhuomi, bhwala malaika, bhwala mamlaka, bhwala fenu fyafijhele, bhwala fenu fyafihida, bhwala nghofu,
yato'smAkaM prabhunA yIzukhrISTenezvarasya yat prema tasmAd asmAkaM vicchedaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavanto mukhyadUtA vA varttamAno vA bhaviSyan kAlo vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu
39 bhwala ghaghajhele kunani, bhwala ghaghajhe pasi, bhwala kiumbe khenge kyoha, kibebhwesya lepi kukutenga ni luganu lwa K'yara, ambajhe ndo Kristu Yesu Bwana bhitu.
vaiteSAM kenApi na zakyamityasmin dRDhavizvAso mamAste|

< Bharumi 8 >