< Bharumi 11 >

1 Basi nijobha, je, K'yara abhabelili bhanu bha muene? Hata kidusu. Kwa kujha nene kabhele na Mwiisraeli, ghwa lukholo lwa Abrahamu, ghwa likabila lya Benyamini.
IzvareNa svIkIyalokA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yato'hamapi binyAmInagotrIya ibrAhImavaMzIya isrAyelIyaloko'smi|
2 K'yara abhabelilepi bhanu bha muene, bhaabhamanyili kuhoma kubhwandeli. Je mumanyilepi liandiku lijobhabhuli kuhusu Eliya, namna kyaan'sihili K'yara panani pa bha Israeli?
IzvareNa pUrvvaM ye pradRSTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne zAstre yallikhitam Aste tad yUyaM kiM na jAnItha?
3 “Bwana, bhabhakhomili manabii bhajhobhi, ni bhene bhabomuili madhabahu gha jhobhi. Nene ne muene nisiele, ni bhene bhilonda uhai bhwa nene.”
he paramezvara lokAstvadIyAH sarvvA yajJavedIrabhaJjan tathA tava bhaviSyadvAdinaH sarvvAn aghnan kevala eko'ham avaziSTa Ase te mamApi prANAn nAzayituM ceSTanate, etAM kathAm isrAyelIyalokAnAM viruddham eliya IzvarAya nivedayAmAsa|
4 Lakini lijibu lya K'yara lijobhuli kwa bhebhe? “Nitunzili kwandabha jha nene bhanu elfu saba ambabho bhakampigila lepi magoti Baali.”
tatastaM pratIzvarasyottaraM kiM jAtaM? bAlnAmno devasya sAkSAt yai rjAnUni na pAtitAni tAdRzAH sapta sahasrANi lokA avazeSitA mayA|
5 Hata nahu, wakati obho bhwa henu kabhele bhajhele bhabhasiele kwa ndabha jha uchaguzi bhwa neema.
tadvad etasmin varttamAnakAle'pi anugraheNAbhirucitAsteSAm avaziSTAH katipayA lokAH santi|
6 Lakini jhikajhiajhi kwa neema, sio kabhele kwa matendo, finginefyo neema jhibetalepi kujha kabhele neema.
ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ced anugraho'nanugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no cet kriyA kriyaiva na bhavati|
7 Kiki kabhele? Lijambo ambalyo Israeli akajha akalilonda, akikabhi lepi, bali bhateule bhakikabhili, ni bhamana bhajhongesibhu uzito.
tarhi kiM? isrAyelIyalokA yad amRgayanta tanna prApuH| kintvabhirucitalokAstat prApustadanye sarvva andhIbhUtAH|
8 Ni kama kyajhilembibhu: “K'yara abhapelili roho jha ubutu, mihu ili bhasibhone, ni mb'ol'okhoto ili bhasipel'eki mpaka lelu ejhe.”
yathA likhitam Aste, ghoranidrAlutAbhAvaM dRSTihIne ca locane| karNau zrutivihInau ca pradadau tebhya IzvaraH||
9 Ni muene Daudi ijobha, “Silekajhi meza sya bhene sijhelayi mikwabhu, miteghu, sehemu jha kwikungufula ni kulepesya kisasi dhidi jha bhene.
etesmin dAyUdapi likhitavAn yathA, ato bhuktyAsanaM teSAm unmAthavad bhaviSyati| vA vaMzayantravad bAdhA daNDavad vA bhaviSyati||
10 Ghalekayi mihu gha bhene ghasopibhwayi ngisi ili bhasibhwesi kulola. Ukabhajhinimisiajhi migongo ghya bhene daima.”
bhaviSyanti tathAndhAste netraiH pazyanti no yathA| vepathuH kaTidezasya teSAM nityaM bhaviSyati||
11 Basi nijobha, “Je, bhakikungufuili bila kubina?” Jhisijhi naha kamwe. Badala jhiake, kwa kusindwa kwa bhene, bhwokovu bhufikili kwa bha Mataifa, ili bhabho bhene bhajhelayi ni bhuifu.
patanArthaM te skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyoginaH karttuM teSAM patanAd itaradezIyalokaiH paritrANaM prAptaM|
12 Henu jhikajhiajhi kusindwa kwa bhene ndo utajiri bhwa ulimwengu ni kama hasara jha bhene ndo utajiri bhwa mataifa, ndo kiasi khelekhu nesu kibetakujha kukamilika kwa bhene?
teSAM patanaM yadi jagato lokAnAM lAbhajanakam abhavat teSAM hrAso'pi yadi bhinnadezinAM lAbhajanako'bhavat tarhi teSAM vRddhiH kati lAbhajanikA bhaviSyati?
13 Ni henu nilongela namu bhanu bha Mataifa. Kwa kujha na mtume kwa bhanu bha Mataifa ghangi, ni kwifunila huduma jha jhoni.
ato he anyadezino yuSmAn sambodhya kathayAmi nijAnAM jJAtibandhUnAM manaHsUdyogaM janayan teSAM madhye kiyatAM lokAnAM yathA paritrANaM sAdhayAmi
14 Labda nibetakubhapela bhwifu bhabhajhele mb'el'e umonga ni nene. Labda twibeta kubhaokola baadhi jha bhene.
tannimittam anyadezinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAzayAmi|
15 Ndabha jhikajhelayi kubelekeli bhwa kwa bhene ndo maridhiano gha dunia, kupokelibhwa kwa bhene kubetakujha bhuli ili bhuomi kuhoma kwa bhafu?
teSAM nigraheNa yadIzvareNa saha jagato janAnAM melanaM jAtaM tarhi teSAm anugRhItatvaM mRtadehe yathA jIvanalAbhastadvat kiM na bhaviSyati?
16 Kama matunda gha kubhwandu ndo akiba, ndo kyajhijhele ku lidonge lya sembe. Kama mzizi ndo akiba, matawi ni ghene.
aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvameva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|
17 Lakini kama baadhi jha matafi ghadumulibhu, kama bhebhe litafi lya mudasi lya misyongoti, bhwapandibhu pagati pa bhene, ni kama ghwashiriki pamonga ni bhene mu mizizi ghya utajiri bhwa misyongoti,
kiyatInAM zAkhAnAM chedane kRte tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAne ropitA sati jitavRkSIyamUlasya rasaM bhuMkSe,
18 usikitufyi panani pa matafi. Lakini kama ukisifila, bhebhelepi jhaukajhitangatila mizizi bali mizizi ghikutangatila bhebhe.
tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|
19 Basi wibetakujobha, “Matafi ghadumulibhu ili nikabhayi kupandikisibhwa mu lishina.”
aparaJca yadi vadasi mAM ropayituM tAH zAkhA vibhannA abhavan;
20 Ejhu ndo kweli. Kwa ndabha jha kutokukiera kwa bhene bhadumulibhu, lakini bhebhe ghwajhemili imara kwandabha jha imani jha jhobhi. Usikifikiriri ghwe muene kwa hali jha panani nesu, bali tilayi.
bhadram, apratyayakAraNAt te vibhinnA jAtAstathA vizvAsakAraNAt tvaM ropito jAtastasmAd ahaGkAram akRtvA sasAdhvaso bhava|
21 Kwa ndabha akajhiajhi k'yara aghalekilepi mataifa gha asili, ibetalepi kuhurumila bhebhe kabhele.
yata Izvaro yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAno bhava cet tvAmapi na sthApayati|
22 Langayi, basi, matendo manofu ni bhukali bhwa K'yara. Kwa lubhafu lumonga, ukalibhwahidili panani pa Bhayahudi ambabho bhabinili. Lakini kwa lubhafu longi bhwema bhwa K'yara bhwihida panani pa jhobhi kam wibeta kudumu mu wema bhwa muene. La sivyo ni bhebhe wibetakudumulibhwa patali.
ityatrezvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; ye patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvaJca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyate; no cet tvamapi tadvat chinno bhaviSyasi|
23 Ni kabhele, kama bhibetalepi kujhendelela, mu kutokukiera kwa bhene bhibetakubandibhwa kabhele.
aparaJca te yadyapratyaye na tiSThanti tarhi punarapi ropayiSyante yasmAt tAn punarapi ropayitum izvarasya zaktirAste|
24 Ndabha K'yara ajhe ni bhuwezo bhwa kupandikisya kabhele. Kwa ndabha jhikajhiajhi muenga mwadumulibhu kwibhala kwa bhujhele bhwa asili jha n'spngoti bhwa mudasi, ni kinyume kya asili mwapandikisibhu mu n'syongoti bhwabhujhele bhunofu, nesu lepi abha Bhayahudi, ambabho ndo kama matafi gha asili kubhwesya kupandikisibhwa kabhele mugati mu mizeituni bhabhu bhene?
vanyajitavRkSasya zAkhA san tvaM yadi tatazchinno rItivyatyayenottamajitavRkSe ropito'bhavastarhi tasya vRkSasya svIyA yAH zAkhAstAH kiM punaH svavRkSe saMlagituM na zaknuvanti?
25 Kwa ndabha bhalongo nilonda lepi musimanyi, kuhusiana ni siri ejhe, ili kwamba musijhi ni hekima mu kufikiri kwa jhomu mwebhene. Siri ejhe ndo kwamba bhunonono bhuhomili Israeli, hadi kukamilika kwa mataifa pawibetakuhida.
he bhrAtaro yuSmAkam AtmAbhimAno yanna jAyate tadarthaM mamedRzI vAJchA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiSThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadezinAM saMgraho na bhaviSyati tAvatkAlam aMzatvena isrAyelIyalokAnAm andhatA sthAsyati;
26 Efyo Israeli bhoha bhibetakuokolibhwa, kama kyajhilembibhu: “Kuhoma Sayuni ibetakuhida Mkombokozi. Ibetakuubhosya bhuovu kuhoma kwa Yakobo.
pazcAt te sarvve paritrAsyante; etAdRzaM likhitamapyAste, AgamiSyati sIyonAd eko yastrANadAyakaH| adharmmaM yAkubo vaMzAt sa tu dUrIkariSyati|
27 Ni e'le libetakujha liagano lya nene pamonga ni bhene, panibetakusibhosya dhambi sya bhene.”
tathA dUrIkariSyAmi teSAM pApAnyahaM yadA| tadA taireva sArddhaM me niyamo'yaM bhaviSyati|
28 Ku lubhafu lumonga kuhusu injili, bhidadibhwa kwa ndabha jha muenga. Kwa lubhafu l'ongi kutokana ni bhusalanu bhwa K'yara, bhaganikibhu kwandabha jha bhakhokho.
susaMvAdAt te yuSmAkaM vipakSA abhavan kintvabhirucitatvAt te pitRlokAnAM kRte priyapAtrANi bhavanti|
29 Kwa kujha zawadi ni bhwitobhwa K'yara bhwibadilika lepi.
yata Izvarasya dAnAd AhvAnAJca pazcAttApo na bhavati|
30 Kwa ndabha kubhwandelu muenga mwan'kosili K'yara, henu mujhipokili rehema kwandabha jha kuasi kwa muenga.
ataeva pUrvvam Izvare'vizvAsinaH santo'pi yUyaM yadvat samprati teSAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad
31 Kwa njela jhejhuejhu, henu abha Bhayahudi bhan'kosili. Matokeo ghake ndo kujha kuhomela ni k'esa jha mupelibhu muenga bhibhuesya kabhele kupokela rehema.
idAnIM te'vizvAsinaH santi kintu yuSmAbhi rlabdhakRpAkAraNAt tairapi kRpA lapsyate|
32 Ndabha K'yara abhadendili bhanu bhoha mu kuasi, ili abhwesiajhi kubhahurumila bhoha. (eleēsē g1653)
IzvaraH sarvvAn prati kRpAM prakAzayituM sarvvAn avizvAsitvena gaNayati| (eleēsē g1653)
33 Namna kyasijhele sibhaha bhutajiri ni hekima ni maaria gha K'yara! Sichunguzika lepi hukumu sya muene, ni njela sya muene sigundulika lepi!
aho Izvarasya jJAnabuddhirUpayo rdhanayoH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|
34 “Ndabha niani jhaajhimanyili nia jha Bwana? Au niani mshauri ghwa muene?
paramezvarasya saGkalpaM ko jJAtavAn? tasya mantrI vA ko'bhavat?
35 Au niani hoti jha ampelili khenu K'yara, ili alepibhwayi kabhele?”
ko vA tasyopakArI bhRtvA tatkRte tena pratyupakarttavyaH?
36 Kwa ndabha kuhoma kwa muene, ni kwa njela jha muene ni kwa muene, fenu fyoha fijhele. Kwa muene bhujhelayi utukufu milele. Amina. (aiōn g165)
yato vastumAtrameva tasmAt tena tasmai cAbhavat tadIyo mahimA sarvvadA prakAzito bhavatu| iti| (aiōn g165)

< Bharumi 11 >