< Ufunuo 6 >

1 Nikalanga wakati mwanakondoo bho abhopuili moja jha mihuri jhela saba, ni kapeleka mmonga ghwa bhala bhenye uhai bhancheche ajobhili kwa sauti jhajhawaningene ni radi, “Hidayi!”
anantaraM mayi nirIkSamANe meSazAvakena tAsAM saptamudrANAm ekA mudrA muktA tatasteSAM caturNAm ekasya prANina Agatya pazyetivAcako meghagarjanatulyo ravo mayA zrutaH|
2 Nikalanga na pajhele ni bakuli, na apelibhu litaji. Ahomili kama mshindi jhaashindili ili ashindayi.
tataH param ekaH zuklAzco dRSTaH, tadArUDho jano dhanu rdhArayati tasmai ca kirITamekam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn|
3 Wakati mwanakondoo abhopoili mihuri ghwa pili nikapeleka mwenye uhai ghwa pili ijobha, “Hidayi!”
aparaM dvitIyamudrAyAM tena mocitAyAM dvitIyasya prANina Agatya pazyeti vAk mayA zrutA|
4 Kisha farasi jhongi akahida - n'dughu kama muoto. Jhaakwelili apelibhu ruhusa jha kubhosya amani paduniani, ili kwamba bhanu bhachinjanayi ojho jhaakwelili apelibhu upanga mbaha.
tato 'ruNavarNo 'para eko 'zvo nirgatavAn tadArohiNi pRthivItaH zAntyapaharaNasya lokAnAM madhye parasparaM pratighAtotpAdanasya ca sAmarthyaM samarpitam, eko bRhatkhaGgo 'pi tasmA adAyi|
5 Wakati mwanakondoo abhopuili bhola mihuri ghwa tatu, ijobha, “Hidayi!” Nikabhona farasi jhititu, na jhaakwelili ajhe ni mizani mumabhoko mwa muene.
aparaM tRtIyamudrAyAM tana mocitAyAM tRtIyasya prANina Agatya pazyeti vAk mayA zrutA, tataH kAlavarNa eko 'zvo mayA dRSTaH, tadArohiNo haste tulA tiSThati
6 Nikapeleka sauti jhajhabhonekene jha mmonga ghwa bhala bhenye uhai jhijobha, “kibaba kya ngano kwa dinari jhimonga ni fibaba fidatu fya shayiri kwa dinari jhimonga. Lakini ufighadhuru kwa mafuta gha divai.”
anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnAJca seTakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|
7 Wakati mwanakondoo abhopuili muhuri ghwa nne, nikapeleka sauti jha mwenye uhai ghwa nne jhijobha, “Hidayi!”
anantaraM caturthamudrAyAM tena mocitAyAM caturthasya prANina Agatya pazyeti vAk mayA zrutA|
8 Kisha nikabhona farasi ghwa kijivu, jhaakwelili akutibhu lihina lya muene mauti, ni kuzimu jhikajhajhikan'kesya. Bhapelibhu mamlaka panani jha robo jha nchi, kukoma kwa upanga, kwa njala ni kwa bhutamu, ni kwa bhanyama bha mwitu mu nchi. (Hadēs g86)
tataH pANDuravarNa eko 'zvo mayA dRSTaH, tadArohiNo nAma mRtyuriti paralokazca tam anucarati khaGgena durbhikSeNa mahAmAryyA vanyapazubhizca lokAnAM badhAya pRthivyAzcaturthAMzasyAdhipatyaM tasmA adAyi| (Hadēs g86)
9 Wakati mwanakondoo abhopuili muhuri ghwa tano, nikabhona pasi pa madhabahu roho sya bhala bhabhajhele bhakomibhu kwandabha jha litobhi lya K'yara ni kutokana ni ushuhuda bhwabhaukamuili kwa uthabiti.
anantaraM paJcamamudrAyAM tena mocitAyAm IzvaravAkyahetostatra sAkSyadAnAcca cheditAnAM lokAnAM dehino vedyA adho mayAdRzyanta|
10 Bhakalela kwa sauti mbaha, “mpaka ndali, mtawala ghwa fyoha, mtakatifu ni mkweli, wibeta kuhukumu bhabhitama panani pa nchi, ni kulepesya kisasi damu jha tete?”
ta uccairidaM gadanti, he pavitra satyamaya prabho asmAkaM raktapAte pRthivInivAsibhi rvivadituM tasya phala dAtuJca kati kAlaM vilambase?
11 Kisha mmonga jha apelibhu likanzu libhalafu na bhajobhibhu kujha bhilondeka kulendela kidogo hata pajhibeta kutimila hesabu kamili jha bhatumishi bhajhabhi ni bhalongo bhabhi bha kidala ni bhakigosi pajhibeta kutimila ambabho bhibeta kukomibhwa, kama fela ambafyo bhene bhakomibhu.
tatasteSAm ekaikasmai zubhraH paricchado 'dAyi vAgiyaJcAkathyata yUyamalpakAlam arthato yuSmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniSyante teSAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|
12 Wakati mwanakondoo abhopuili muhuri ghwa sita, nalolili na pajhele ni litetemeko libhaha. Lijobha lyajhele lititu kama ligunila lya singa, ni mwesi bhuoha bhwajhele kama damu.
anantaraM yadA sa SaSThamudrAmamocayat tadA mayi nirIkSamANe mahAn bhUkampo 'bhavat sUryyazca uSTralomajavastravat kRSNavarNazcandramAzca raktasaGkAzo 'bhavat
13 Matondo gha kumbinguni ghabinili mu nchi, kama mtini kyaghwibinisya matunda ghake gha wakati bhwa mepu pa wihugusibhwa ni kingongola.
gaganasthatArAzca prabalavAyunA cAlitAd uDumbaravRkSAt nipAtitAnyapakkaphalAnIva bhUtale nyapatan|
14 Anga jhabhokili kama gombo lyalisyongosibhu. khila kidonda ni kisiwa fya hamisibhu mahali pake.
AkAzamaNDalaJca saGkucyamAnagranthaivAntardhAnam agamat giraya upadvIpAzca sarvve sthAnAntaraM cAlitAH
15 Kisha bhafalme bha nchi ni bhanu maarufu ni majemadari, matajiri, bhenye nghofu, ni khila mmonga jhaajhele mtumwa ni huru, bbhakakifigha mu mapango ni mu miamba jha fidonda.
pRthivIsthA bhUpAlA mahAllokAH sahastrapatayo dhaninaH parAkramiNazca lokA dAsA muktAzca sarvve 'pi guhAsu giristhazaileSu ca svAn prAcchAdayan|
16 Bhakajhijobhela fidonda ni miamba, “Tubinilayi! Tufighai dhidi jha uso bhwa muene jhaitama pa kiti kya enzi ni kuhoma ligoga lya mwanakondoo.
te ca girIn zailAMzca vadanti yUyam asmadupari patitvA siMhAsanopaviSTajanasya dRSTito meSazAvakasya kopAccAsmAn gopAyata;
17 Kwa kujha siku kuu jha gadhabu jhabhene jhihida, niani jhaibhwesya kujhema?”
yatastasya krodhasya mahAdinam upasthitaM kaH sthAtuM zaknoti?

< Ufunuo 6 >