< Ufunuo 16 >

1 Napeliki sauti mbaha jhikuta kuhoma see jhitakatifu na jhikajobha kwa bhala malaika saba, “Lotayi na ukajhitisiajhi panani pa dunia mabakuli saba gha dhahabu jha K'yara.”
tataH paraM mandirAt tAn saptadUtAn sambhASamANa eSa mahAravo mayAzrAvi, yUyaM gatvA tebhyaH saptakaMsebhya Izvarasya krodhaM pRthivyAM srAvayata|
2 Malaika ghwa kuanza akalota ni kujhitisya libakuli lya muene mu dunia; Majeraha mabhibhi na ghenye maumivu makali ghahidili kwa bhanu bhenye alama jha mnyama, kwa bhala ambabho bhaabuduili sanamu jhiake.
tataH prathamo dUto gatvA svakaMse yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazoH kalaGkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIreSu vyathAjanakA duSTavraNA abhavan|
3 Malaika ghwa bhubhele ajhitisyi bakuli lya muene mu bahari; jhikajha kama damu jha munu jha afuili, ni kila kiumbe kiomi mu bahari kyafuili.
tataH paraM dvitIyo dUtaH svakaMse yadyad avidyata tat samudre 'srAvayat tena sa kuNapasthazoNitarUpyabhavat samudre sthitAzca sarvve prANino mRtyuM gatAH|
4 Malaika ghwa tatu ajhitisyi libakuli lya muene mu fiholo ni mu chemichemi sya masi; syajhele damu.
aparaM tRtIyo dUtaH svakaMse yadyad avidyata tat sarvvaM nadISu jalaprasravaNeSu cAsrAvayat tatastAni raktamayAnyabhavan| aparaM toyAnAm adhipasya dUtasya vAgiyaM mayA zrutA|
5 Nap'eliki malaika ghwa masi ijobha, “Bhebhe ghwe mwaminifu-mmonga jha ijhele ni ghwajhele, mtakatifu- kwandabha usiletili hukumu e'se.
varttamAnazca bhUtazca bhaviSyaMzca paramezvaraH| tvameva nyAyyakArI yad etAdRk tvaM vyacArayaH|
6 Kwandabha bhajhitisi damu sya bhaamini ni manabii, ubhapelili bhene kunywa damu; Ndo kyabhilondeka.”
bhaviSyadvAdisAdhUnAM raktaM taireva pAtitaM| zoNitaM tvantu tebhyo 'dAstatpAnaM teSu yujyate||
7 Napeliki madhabahu ghijibu, “Ena! Bwana K'yara jhaajhele ni mamlaka panani pa fyoha, hukumu sya bhene sya bhukweli ni haki.”
anantaraM vedIto bhASamANasya kasyacid ayaM ravo mayA zrutaH, he parazvara satyaM tat he sarvvazaktiman prabho| satyA nyAyyAzca sarvvA hi vicArAjJAstvadIyakAH||
8 Malaika ghwa nne ajhitisyi kuhoma mu libakuli lya muene panani pa lijobha, na lyapelibhu ruhusa jha kupiesya bhanu kwa muoto. Bhanyanyibhu kwa lijoto lya kutishila, na
anantaraM caturtho dUtaH svakaMse yadyad avidyata tat sarvvaM sUryye 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|
9 bhalikufuru lilobhi lya K'yara mwenye nghofu panani pa mapigo ghoha. Bhatubuili lepi wala kumpela muene utukufu.
tena manuSyA mahAtApena tApitAsteSAM daNDAnAm AdhipatyaviziSTasyezvarasya nAmAnindan tatprazaMsArthaJca manaHparivarttanaM nAkurvvan|
10 Malaika ghwa tano akajhitisya kuhoma mu libakuli lya muene mu kiti kya enzi kya mnyama, ni ngisi likagupika ufalme bhwa muene. Bhasyaghili minu mu maumivu makali.
tataH paraM paJcamo dUtaH svakaMse yadyad avidyata tat sarvvaM pazoH siMhAsane 'srAvayat tena tasya rASTraM timirAcchannam abhavat lokAzca vedanAkAraNAt svarasanA adaMdazyata|
11 Bhandighili K'yara ghwa kumbinguni kwandabha jha maumivu gha bhene ni majeraha gha bhene, ni kabhele bhajhendelili kutubu kwa khela kya bhakhetili.
svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|
12 Malaika ghwa sita ajhitisyi kuhoma mu bakuli lya muene mu liholo kibhaha, Frati, ni masi gha muene ghajhomili ili kubhuesya kuandala njela kwa bhafalme bhabhibeta kuhida kuhoma mashariki.
tataH paraM SaSTho dUtaH svakaMse yadyad avidyata tat sarvvaM pharAtAkhyo mahAnade 'srAvayat tena sUryyodayadiza AgamiSyatAM rAjJAM mArgasugamArthaM tasya toyAni paryyazuSyan|
13 Nikabhona roho sidatu sichafu sya syabhonekene kama manyoto ghaghihomela kwibhala mundomo bhwa lijhoka lela, mnyama jhola, ni jhola nabii ghwa bhudesi.
anantaraM nAgasya vadanAt pazo rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayo 'zucaya AtmAno mayA dRSTAste maNDUkAkArAH|
14 Ni roho sya pepo syasibhomba ishara ni miujiza. Bhakajha bhilota kwa bhafalme bha dunia jhioha ili kubhwesya kubhabhonganiya pamonga kwa vita mu sikukuu jha K'yara, mwenye kutawala panani pa fyoha.
ta AzcaryyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdine yena yuddhena bhavitavyaM tatkRte kRtsrajagato rAjJAH saMgrahItuM teSAM sannidhiM nirgacchanti|
15 (“Langayi! Nihida kama mmeji! Heri jhola jhaidumu mu kekesya jhaitunza maguanda gha muene ili asibhuesi kulota kwibhala ngoli ni kujhibhona soni jhiake”)
aparam ibribhASayA harmmagiddonAmakasthane te saGgRhItAH|
16 Bhabhaletili pamonga mu sehemu jhajhakutibhu mu kiebrania Amagedoni.
pazyAhaM cairavad AgacchAmi yo janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|
17 Malaika ghwa saba ajhitisi kuhoma mu libakuli lya muene pa anga. Kisha sauti mbaha jhikapelekeka kuhoma patakatifu ni kuhoma pa kiti kya enzi, jhikajha jhijobha, “Jhimaliki!”
tataH paraM saptamo dUtaH svakaMse yadyad avidyata tat sarvvam AkAze 'srAvayat tena svargIyamandiramadhyasthasiMhAsanAt mahAravo 'yaM nirgataH samAptirabhavaditi|
18 Kwajhele ni miale ghya muenga ghwa radi, lipajhula, mangingi gha radi, ni litetemeku lya kutishila - litetemeku libhaha lya ndema ambalyo libhajhilepi kuhomela pa duniani kuh'omela bhanadamu bhajhele pa duniani, Efyo litetemeku libhaha nesu.
tadanantaraM taDito ravAH stanitAni cAbhavan, yasmin kAle ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRGmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampo 'bhavat|
19 Mji ubhaha bhagawanyiki mu sehemu sidatu ni miji ghya mataifa ghyabinili. Kisha K'yara akan'kombosya Babeli mbaha, ni kupela mji obho kikombi kya kyamemili divai kuhoma mu ghadhabu jhiake jhajhijhele jhikali.
tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cezvareNa svakIyapracaNDakopamadirApAtradAnArthaM saMsmRtA|
20 Khila kisiwa kya jhaghili ni fidonda fyabhonekene lepi kabhele.
dvIpAzca palAyitA girayazcAntahitAH|
21 Fula mbaha jha maganga, jhikajha ni uzito bhwa talanta, jhaselili kuhoma kumbinguni panani pa bhanu, bhandaanili K'yara kwa mapigo gha fula jha maganga kwandabha lipigo lela lyajhele libhibhi nesu.
gaganamaNDalAcca manuSyANAm uparyyekaikadroNaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTeH klezAt manuSyA Izvaram anindam yatastajjAtaH klezo 'tIva mahAn|

< Ufunuo 16 >