< Wafilipi 3 >

1 Hatimaye, bhalongobhangu muhobholei kup'etela Bwana. Nibhona lepi usumbufu kubhayandikila kabhele maneno ghala ghala. Mambo agha ghakabha salimisha.
he bhrAtaraH, zeSe vadAmi yUyaM prabhAvAnandata| punaH punarekasya vaco lekhanaM mama klezadaM nahi yuSmadarthaJca bhramanAzakaM bhavati|
2 Mujilangayi ni mabhwa. Mujilangai ni bhatendakazi bhabaya. Mujilangai nibhala yabhabhikidumula mibhele yabhene.
yUyaM kukkurebhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlebhyo lokebhyazca sAvadhAnA bhavata|
3 Kwa ndabha tete ndo tohara. Tete ndo huwa tukamwabudu K'yara kwa msaada wa kiroho. Tukajifunila kup'etela Yesu Kristu, na bhatudulili ujasiri mumibhele.
vayameva chinnatvaco lokA yato vayam AtmanezvaraM sevAmahe khrISTena yIzunA zlAghAmahe zarIreNa ca pragalbhatAM na kurvvAmahe|
4 Nahata, kulekakuya munu wa kuutumainila mbhele obho, nene nganibhwesili kuketa naazaidi.
kintu zarIre mama pragalbhatAyAH kAraNaM vidyate, kazcid yadi zarIreNa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyate|
5 Kwani natailibhu ligono la nane, nah'ogolike mulikabila la bhaisraeli. Nena wanili kabila la Benjamini. Na mwebrania kup'ela kutisya haki ni sheria ya Musa, nayele Falisayo.
yato'ham aSTamadivase tvakchedaprApta isrAyelvaMzIyo binyAmInagoSThIya ibrikulajAta ibriyo vyavasthAcaraNe phirUzI
6 Kwa juhudi say'honi natesili likanisa, kwa kutila haki ni sheria nayele lepi ni lawama kisheria.
dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye cAnindanIyaH|
7 Kwa kup'etela mambo ghoa gha nighabhuene kujo ghayele ni faida kwa nene, naghabhalingi kama takataka kwa ndabha ya kummnya Kristu.
kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurodhAt kSatim amanye|
8 Kwa kueli, nibhalangha mambo ghoa kujo ni hasara kwa kummanya kujobha Bwana way'honi. Kwajia ya muene nileka mambo ghoa, nani bhalanga kama takataka ili nin'kabhai Kristu.
kiJcAdhunApyahaM matprabhoH khrISTasya yIzo rjJAnasyotkRSTatAM buddhvA tat sarvvaM kSatiM manye|
9 Na nibhonekai mugati mwamuene. Niyelepi ni haki ya y'honi binafsi kuhomela musheria, Bali niyele ni haki yayipatikana mu imani kup'etela Kristu, yayihomela kwa K'yara, yaiyele ni msingi muimani.
yato hetorahaM yat khrISTaM labheya vyavasthAto jAtaM svakIyapuNyaJca na dhArayan kintu khrISTe vizvasanAt labhyaM yat puNyam IzvareNa vizvAsaM dRSTvA dIyate tadeva dhArayan yat khrISTe vidyeya tadarthaM tasyAnurodhAt sarvveSAM kSatiM svIkRtya tAni sarvvANyavakarAniva manye|
10 Henu nilonda kummnya muene kwa ngho'fo sya ufufuo bhuake ni ushiriki wa mates'hu ghake. Nilonda kubadilishwa ni Kristu kup'etela mfwanu wa kifo kyamuene,
yato hetorahaM khrISTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitvaJca jJAtvA tasya mRtyorAkRtiJca gRhItvA
11 angalau nibhuwesya kuya ni tumaini kwa kup'etela ufufuo wa wafu.
yena kenacit prakAreNa mRtAnAM punarutthitiM prAptuM yate|
12 Na siyo kwamba ni malili kughakabha agha. Au nimalili kuyakikamilifu kwa agha. Bali nikajitahidi ili nibhuesyai kukabha gha aghakabhili Yesu Kristu.
mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTena dhAritastad dhArayituM dhAvAmi|
13 Bhalongo bhangu, ndesi kujobhela kuya nimalili kukabha mambogh agha. Bali nik'heta lijambo limonga: niyhebheleta gha kunyuma na nilangai gha kulongolo.
he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya
14 Nikajilahidi kufikila lilengo kusudi nikabhai tuzo ya panani ya bhuito bhwa K'yara kup'etela Yesu Kristu.
pUrNayatnena lakSyaM prati dhAvan khrISTayIzunorddhvAt mAm Ahvayata IzvarAt jetRpaNaM prAptuM ceSTe|
15 Twabhoa tukolili bhuokovu, twilondeka kubhuasa namna eye. Kwa y'hongi abhwanili kufikilila kwa namna yenge kup'etela lijambo liyoaleta, K'yara muene abhwanili kulifunula ele kwa muenga.
asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi ca kaJcana viSayam adhi yuSmAkam aparo bhAvo bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|
16 Hata hivyo hatua ikafikilai natulolai nitindo obho.
kintu vayaM yadyad avagatA AsmastatrAsmAbhireko vidhirAcaritavya ekabhAvai rbhavitavyaJca|
17 Bhalongo bhangu, muniyegai nene. Na nibhalangai kwa unofu bha bhilota ni mfano wa jinsi yay'hoto.
he bhrAtaraH, yUyaM mamAnugAmino bhavata vayaJca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNo lokAn AlokayadhvaM|
18 Bhingi bhabhiishi ndo bhala ambao mda bhuingi nikabhajobhela, ni henu ni kabhajobhela kwa maho'si-bhingi bhiishi kutya maadui bha n'salaba wa Yesu Kristu.
yato'neke vipathe caranti te ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyate|
19 Muishu wabhene ndo uhalibifu. Kwa ndabha K'yara wabhene ndo lileme, ni kiburi kyabhene kiyele mu aibu sabhene. Bhifikilila mambo gha kidunia.
teSAM zeSadazA sarvvanAza udarazcezvaro lajjA ca zlAghA pRthivyAJca lagnaM manaH|
20 Bali ulaia wa y'hoto uye kumbinguni, ambako tukan'tegemela mkombozi wa y'hoto Yesu kristu.
kintvasmAkaM janapadaH svarge vidyate tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahe|
21 Wakubadilisya mibhele ya y'hoto midhaifu kuya kutya mbhele wa muene wa utukufu; kwa ubhueso bholabhola wa kuthibiti fhenu fyoa.
sa ca yayA zaktyA sarvvANyeva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatejomayazarIrasya samAkAraM kariSyati|

< Wafilipi 3 >