< Matayo 7 >

1 Ukataghe kuhukumu naghwe usihidi kuhukumulibhwa.
yathA yUyaM doSIkRtA na bhavatha, tatkRte'nyaM doSiNaM mA kuruta|
2 Kwa hukumu j'ha ghwihukumu, naghwa ghwibeta kuhukumulibhwa. Na kwa kip'hemu kya ghwip'hema naghwe pia ghwibeta kup'hemibhwa kyakuekhu.
yato yAdRzena doSeNa yUyaM parAn doSiNaH kurutha, tAdRzena doSeNa yUyamapi doSIkRtA bhaviSyatha, anyaJca yena parimANena yuSmAbhiH parimIyate, tenaiva parimANena yuSmatkRte parimAyiSyate|
3 Na kwa ndabha j'ha kiki ghwilota kipandi kya libehe kya kuj'hele mu lihu lya ndongobhu, lakini umanyilepi kipandi kya ligogo ambakyo kuj'hele mu lihu lya bhebhe?
aparaJca nijanayane yA nAsA vidyate, tAm anAlocya tava sahajasya locane yat tRNam Aste, tadeva kuto vIkSase?
4 Ghwibhesyabhuli kujobha kwa ndongobhu, lendai nikubhosiaghe kipandi kya kij'hele mu lihu lyakhu, bhwakali kipandi kya ligogo kij'hele mu lihu lya j'hoghwe?
tava nijalocane nAsAyAM vidyamAnAyAM, he bhrAtaH, tava nayanAt tRNaM bahiSyartuM anujAnIhi, kathAmetAM nijasahajAya kathaM kathayituM zaknoSi?
5 Mnafiki bhebhe; kwanza bhosiaghe ligogo lyalij'hele mu lihu lya j'hobhi, na ndipo ghwibetakubhwesya kulola nikukibhosya kipandi kya lib'ehe kyakij'hele mu lihu lya ndongobhu.
he kapaTin, Adau nijanayanAt nAsAM bahiSkuru tato nijadRSTau suprasannAyAM tava bhrAtR rlocanAt tRNaM bahiSkartuM zakSyasi|
6 Usibhap'heli mabwa kyakij'hele kitakatifu, na usibhakhesusili maghorobhi, mbele j'ha bhene. Vinginevyo bhibetakufiharibu ni kufikanyatila kwa magolo, na kabhele bhibetakugeukila bhebhe ni kukurarura fipandi fipandi.
anyaJca sArameyebhyaH pavitravastUni mA vitarata, varAhANAM samakSaJca muktA mA nikSipata; nikSepaNAt te tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
7 Somaghe, naghwe ghwibetakup'helibhwa. Londai, naghwe ghwibetakukabha. Bishiaj'hi hodi naghwe ghwibetakubhopolibhwa.
yAcadhvaM tato yuSmabhyaM dAyiSyate; mRgayadhvaM tata uddezaM lapsyadhve; dvAram Ahata, tato yuSmatkRte muktaM bhaviSyati|
8 Kwa j'hej'hioha j'hola j'haisoma, ij'hamb'elela. Na kwa j'hej'hioha j'hola j'hailonda, ikabha.
yasmAd yena yAcyate, tena labhyate; yena mRgyate tenoddezaH prApyate; yena ca dvAram Ahanyate, tatkRte dvAraM mocyate|
9 Na kwa munu ambaj'he j'haibisha hodi ibekubhopolibhwa. Au kuj'ha ni munu miongoni mwa muenga ambaj'he, ikaj'hiaghe mwanabhe an's'omili kipandi kya nkati akampela liganga?
Atmajena pUpe prArthite tasmai pASANaM vizrANayati,
10 Au ikaj'hiagha an's'omili somba ni muene akampela liyoka?
mIne yAcite ca tasmai bhujagaM vitarati, etAdRzaH pitA yuSmAkaM madhye ka Aste?
11 Henu, ikaj'hiaghe muenga mwe bhaovu mm'anyili kubhap'hela bhanabhinu zawadi sinofu, Je! Ni kiasi gani zaidi tata j'ha aj'hele kunani ibetakubhapela fenu finofu bhala bhabhan's'oma muene?
tasmAd yUyam abhadrAH santo'pi yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakebhyaH kimuttamAni vastUni na dAsyati?
12 Kwa ndabha ej'hu, paghwilonda kubhombibhwa khenu kyokyoha khela ni bhanu bhangi, naghwe pia j'hikulondeka kubhabhombela mebhwa bhene. Kwa kuj'ha ej'hu ndo sheria ni manabii.
yUSmAn pratItareSAM yAdRzo vyavahAro yuSmAkaM priyaH, yUyaM tAn prati tAdRzAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|
13 Muj'hingilaghe kwa kup'hetela ligeti lisekele. Kwa kuj'ha ligeti ndo lipana ni nj'hela ndo j'hipanuiki j'haj'hilongosya mu bhuharibifu, na bhajhenabhu bhangi bhabhip'hetela nj'hela ej'hu.
saGkIrNadvAreNa pravizata; yato narakagamanAya yad dvAraM tad vistIrNaM yacca vartma tad bRhat tena bahavaH pravizanti|
14 Legeti lisekele, Ligeti lisekele ndo nj'hela j'haj'hilongosya mu bhusima na ni bhadebe bhabhibhwesya kujibhona.
aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM| yacca vartma tat kIdRg durgamam| taduddeSTAraH kiyanto'lpAH|
15 Mwikihadhariaj'hi ni manabii bha bhudesi, bhabhihida bha fuele ngozi j'ha ng'osi, lakini bhukuweli ndo mbweha mkali.
aparaJca ye janA meSavezena yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA etAdRzebhyo bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn paricetuM zaknutha|
16 Kwa matunda ghabho m'beta kubhamanya. Je bhanu bhibhwesya kuvuna matunda mu mifwa, au mulibeha mu mbeyu j'ha mbaruti?
manujAH kiM kaNTakino vRkSAd drAkSAphalAni zRgAlakolitazca uDumbaraphalAni zAtayanti?
17 Kwa namna ej'hu, khila libehe linofu lihogola matunda manofu, lakini libehe libhibhi lihogola matunda mabhibhi.
tadvad uttama eva pAdapa uttamaphalAni janayati, adhamapAdapaevAdhamaphalAni janayati|
18 Libehe linofu libhwesya lepi kuhogola matunda mabhibhi, bhwala libehe libhibhi libhwesyalepi kuhogola matunda manofu.
kintUttamapAdapaH kadApyadhamaphalAni janayituM na zaknoti, tathAdhamopi pAdapa uttamaphalAni janayituM na zaknoti|
19 Khila libehe lya lihogola lepi matunda manofu lidumulibhwa ni kutaghibhwa mu muoto.
aparaM ye ye pAdapA adhamaphalAni janayanti, te kRttA vahnau kSipyante|
20 Henu, mwibeta kubhamanya kutokana ni matunda gha bhene.
ataeva yUyaM phalena tAn pariceSyatha|
21 Si khila munu j'ha ikam'mbola nene, 'Bwana, Bwana,' ubetakuj'hingila mu bhufalme bhwa kumbinguni, bali muene j'haibhomba mapenzi gha tata ghwangu j'ha aj'hele kumbingni.
ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekSyanti tanna, kintu yo mAnavo mama svargasthasya pituriSTaM karmma karoti sa eva pravekSyati|
22 Bhanu bhingi bhibetakumbola ligono e'lu, 'Bwana, Bwana, twah'omisi lepi bhunabii kwa lihina lya bhebhe, twabhosi lepi mapepo kwa lihina lya bhebhe, na kwa lihina lya bhebhe twabhombili matendo mingi mabhah?'
tad dine bahavo mAM vadiSyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?
23 Ndipo nibetakubhajobhela bhwasi, 'nabhatambuili lepi muenga! Mubhokaj'hi kwa nene, muenga j'ha mwibhomba maovu!'
tadAhaM vadiSyAmi, he kukarmmakAriNo yuSmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|
24 Kwa ej'hu, khila mmonga j'haip'heleka malobhi ghangu ni kutii ibetakufuana ni munu j'haaj'hele ni hekima j'haajengili nyumba j'ha muene panani pa muamba.
yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANopari gRhanirmmAtrA jJAninA saha mayopamIyate|
25 Fula ikatonya, mafuriko ghakahida, ni mp'ongo ukahida na ukatobha nyumba ej'hu, lakini j'habhwesilepi kubina pasi kwa kuj'ha j'hajengibhu panani pa mwamba.
yato vRSTau satyAm AplAva Agate vAyau vAte ca teSu tadgehaM lagneSu pASANopari tasya bhittestanna patati
26 Lakini khila munu j'haip'heleka lilobhi lyangu naasilitii ibetakufananisibhwa ni munu mpumbafu j'haajengili nyumba j'ha muene panani pa nsanga.
kintu yaH kazcit mamaitAH kathAH zrutvA na pAlayati sa saikate gehanirmmAtrA 'jJAninA upamIyate|
27 Fula j'hikahida, mafuriko ghakahida ni mp'ongo ukahida ni kuj'hitobha nyumba ej'hu. Na j'habinili, ni bhuharibifu bhwake bhukakamilika.”
yato jalavRSTau satyAm AplAva Agate pavane vAte ca tai rgRhe samAghAte tat patati tatpatanaM mahad bhavati|
28 Bhafikiri bhwakati ambabho Yesu bho amalili kulongela malobhi agha, makutano bhasyangesibhu ni mafundisu gha muene,
yIzunaiteSu vAkyeSu samApiteSu mAnavAstadIyopadezam AzcaryyaM menire|
29 kwa kuj'ha afundisi kama munu j'ha aj'hele ni mamlaka, na sio kama bhalembesi bha bhene.
yasmAt sa upAdhyAyA iva tAn nopadideza kintu samarthapuruSaiva samupadideza|

< Matayo 7 >