< Matayo 3 >

1 Mu magono ghala Yohana Mbatizaji ahidili akihubiri mu nyika j'ha Yuda akajha ijobha,
tadAnoM yohnnAmA majjayitA yihUdIyadezasya prAntaram upasthAya pracArayan kathayAmAsa,
2 “Mtubuayi kwa maana bhufalme bhwa mbinguni bhwikaribila.”
manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|
3 Kwa ndabha oj'ho ndo j'haananibhu nu nabii Isaya ajobhili, “sauti j'ha munu j'haikutibhwa kuhoma jangwani; 'mubhekai tayari nj'hela j'ha Bwana, mughanyosiaghe mapito ghake.”
paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathAMzcaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyacid ravaH||
4 Henu Yohana afuele maj'hoj'ha gha ngamia ni nkanda ghwa ngosi mu nsana ghwake kyakulya kiake kyaj'hele nzige ni bhuoki bhwa munsitu.
etadvacanaM yizayiyabhaviSyadvAdinA yohanamuddizya bhASitam| yohano vasanaM mahAGgaromajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
5 Kisha Yerusalemu, Yuda j'hioha, ni lieneo lyoha lyalisyonguiki kiholo Yorodani bhalotili kwa muene.
tadAnIM yirUzAlamnagaranivAsinaH sarvve yihUdidezIyA yarddantaTinyA ubhayataTasthAzca mAnavA bahirAgatya tasya samIpe
6 Bhaj'hele bhibatisibhwa nu muene mu kuh'olo Yorodani khoni bhitubu dhambi syabho.
svIyaM svIyaM duritam aGgIkRtya tasyAM yarddani tena majjitA babhUvuH|
7 Lakini bhoabhabhuene bhingi bha mafarisayo ni masadukayo bhihida kwa muene kubatisibhwa, abhajobhili, “Muenga bhuzao bhwa liyoka bhwabhuj'ha ni sumu niani j'ha abhaonyili kuj'hijumba ghadhabu j'haj'hihida?
aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam Agacchto vilokya sa tAn abhidadhau, re re bhujagavaMzA AgAmInaH kopAt palAyituM yuSmAn kazcetitavAn?
8 Muhogolai matunda ghaipasyayo toba.
manaHparAvarttanasya samucitaM phalaM phalata|
9 Na msifiriri ni kujobhesana miongoni mwinu, 'Tuj'henaku Ibrahimu kama tata j'hitu.' Kwa kujha nikabhajobhela K'yara ibhwesya kun'jhinula Ibrahimu bhana hata kuhoma mu maganga agha.
kintvasmAkaM tAta ibrAhIm astIti sveSu manaHsu cIntayanto mA vyAharata| yato yuSmAn ahaM vadAmi, Izvara etebhyaH pASANebhya ibrAhImaH santAnAn utpAdayituM zaknoti|
10 Tayari libhangu limalili kubhekibhwa mu mzizi bhwa libehe. Kwa ejhu kila libehe lyalibelili kuhogola matunda manofu lidumulibhwa ni kutaghibhwa mu muoto.
aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kRtto madhye'gniM nikSepsyate|
11 Nikabhabatisya kwa masi kwa nj'ela j'ha toba. Lakini muene ibetakubhabatisya kwa Roho Mtakatifu ni kwa muoto.
aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|
12 Ni pepeto lyake lijhele mmabhoko mwa muene kusuka kabisa bhuwanda bhuake ni kuj'hibhongana ngano j'hiake mu lighala. Lakini ibetakughanyanya makapi kwa muoto ambabho bhwibhwesya lepi kusimika.
tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
13 Kisha Yesu akahida kuhoma Galilaya mpaka kih'olo Yorodani kubatisibhwa ni Yohana.
anantaraM yIzu ryohanA majjito bhavituM gAlIlpradezAd yarddani tasya samIpam AjagAma|
14 Lakini Yohana alondeghe kum'besya akajobha, “Nene nilonda kubatisibhwa naghwe, bhebhe ghwihida kwa nene?”
kintu yohan taM niSidhya babhASe, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayojanam Aste|
15 Yesu an'jibili akajobha, “Ruhusuayi ej'helai naha henu, kwa kuj'ha ndo kya j'hikatulondeka kutimisya haki j'hioha.” Kisha Yohana akanduhusu.
tadAnIM yIzuH pratyavocat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so'nvamanyata|
16 Baada j'ha kuj'ha abatisibhu, mara Yesu abhokili mmasi, ni langai, Mbingu syafunguiuki kwa muene. Na ambuene Roho ghwa K'yara kyaiselela kwa mfano ghwa nj'hebha ni kut'ola panani pa muene.
anantaraM yIzurammasi majjituH san tatkSaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IzvarasyAtmAnaM kapotavad avaruhya svoparyyAgacchantaM vIkSAJcakre|
17 Langai, sauti j'hah'omili kumbinguni j'hikawa j'hijobha, “Oj'ho ndo mwanabhangu. J'hanipendesibhu sana naku.”
aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|

< Matayo 3 >