< Matayo 17 >

1 Magono sita baadaye Yesu abhatolili pamonga nu muene Petro, ni Yakobo, ni Yohana ndongomunu, na akabhatola mpaka panani pa kid'onda kitali bhabhu bhene.
anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra|
2 Abadilisibhu mb'ele j'ha bhene. Pamihu pa muene pang'areghe kama lij'hobha, ni ngobho sya muene syabhonekene kung'ara kama nuru.
tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|
3 Langai, pala bhakatokili Musa ni Eliya bhakaj'habhilongela nakhu.
anyacca tena sAkaM saMlapantau mUsA eliyazca tebhyo darzanaM dadatuH|
4 Petro akajibu ni kun'jobhela Yesu, “Bwana, ni kinofu kwa tete kuj'ha mahali apa. Kama ghwinoghela, nibetakujenga fibanda fidatu - kimonga kya bhebhe, ni kimonga kwa ndabha j'ha Musa, ni kimonga kwa ndabha j'ha Eliya.”
tadAnIM pitaro yIzuM jagAda, he prabho sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyate, tarhi bhavadarthamekaM mUsArthamekam eliyArthaJcaikam iti trINi dUSyANi nirmmama|
5 Bhwakati ilongela, langai libhengu libhalafu likabhafunika na langai, na j'hikah'omela sauti mulibhengu, j'hijobha, “Oj'ho ndo Mwanabhangu n'ganwa j'han'hobhwiki naghu. Mump'elekisiaghe muene.”
etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|
6 Bhanafunzi bho bhap'heliki aghu bhakabina kifudifudi na bhakatila sana.
kintu vAcametAM zRNvantaeva ziSyA mRzaM zaGkamAnA nyubjA nyapatan|
7 Kisha Yesu akahida akabhakamula ni kujobha, “Muj'hinukayi musitili.”
tadA yIzurAgatya teSAM gAtrANi spRzan uvAca, uttiSThata, mA bhaiSTa|
8 Ni bhene bhakaj'hinula nyuso sya bhene kunani lakini bhambwene lepi munu isipokuj'ha Yesu muene.
tadAnIM netrANyunmIlya yIzuM vinA kamapi na dadRzuH|
9 Na bhobhiselela pa kid'onda, Yesu akalaghisya, akajobha, “Musih'omesi habari ya maono agha mpaka Mwana ghwa Adamu paibetakufufuka kuhoma kwa bhafu.”
tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|
10 Bhanafunzi bha muene bhakan'kota bhakajobha, “Kwa ndabha j'ha kiki bhaandishi bhijobha kuj'ha Eliya ibetakuhida hoti?
tadA ziSyAstaM papracchuH, prathamam eliya AyAsyatIti kuta upAdhyAyairucyate?
11 Yesu akabhajibu nikujobha, “Eliya ibetakuhida kweli na ibetakukherebhusya mambo ghoha.
tato yIzuH pratyavAdIt, eliyaH prAgetya sarvvANi sAdhayiSyatIti satyaM,
12 Lakini nikabhajobhela muenga, Eliya amali kuhida, lakini bhakammanyi lepi. Baada j'hiake, bhambombili mambo gha bhitonda bhene. Na efyo ndo Mwana ghwa Adamu kyaibetakutesibhwa mu mabhokho gha bhene.
kintvahaM yuSmAn vacmi, eliya etya gataH, te tamaparicitya tasmin yathecchaM vyavajahuH; manujasutenApi teSAmantike tAdRg duHkhaM bhoktavyaM|
13 Ndipo bhanafunzi bhakatambula kuj'ha alongeleghe habari sya Yohana Mbatizaji.
tadAnIM sa majjayitAraM yohanamadhi kathAmetAM vyAhRtavAn, itthaM tacchiSyA bubudhire|
14 Bhobhafikiri mu bhumati bhwa bhanu munu mmonga akabhalotela, akapiga magoti mbele sya muene, ni kun'jobhela,
pazcAt teSu jananivahasyAntikamAgateSu kazcit manujastadantikametya jAnUnI pAtayitvA kathitavAn,
15 “Bwana, un'hurumilayi mwanabhangu, maana aj'hele ni kifafa ni kuteseka sana. Kwa kuj'ha mara nyingi ibina mu muoto au mu masi.
he prabho, matputraM prati kRpAM vidadhAtu, sopasmArAmayena bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati|
16 Nandetili kwa bhanafunzi bha jhobi, lakini bhabhwesilepi kumponya.
tasmAd bhavataH ziSyANAM samIpe tamAnayaM kintu te taM svAsthaM karttuM na zaktAH|
17 Yesu akajibu akajobha, “Enyi kizazi kyaibetakukiera na kyakiharibiki nibetakutama ni muenga mpaka? Nibeta kuvumililana ni muenga mpaka ndali? Mundetayi apa kwa nene.”
tadA yIzuH kathitavAn re avizvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSye? tamatra mamAntikamAnayata|
18 Yesu akam'b'enga, ni pepo likabhoka. Nsongolo aponyisibhu kuh'omela lisaa lela.
pazcAd yIzunA tarjataeva sa bhUtastaM vihAya gatavAn, taddaNDaeva sa bAlako nirAmayo'bhUt|
19 Kisha bhanafunzi bhakan'kesya Yesu kwa siri ni kun'kota, “Kwa ndabha j'ha kiki twabhwesilepi kumb'enga?”
tataH ziSyA guptaM yIzumupAgatya babhASire, kuto vayaM taM bhUtaM tyAjayituM na zaktAH?
20 Yesu akabhajobhela, “Kwa ndabha j'ha imani j'hinu ndebe. Kweli nikabhajobhela, kama mwibetakuj'ha ni imani hata ndebe kama punje j'ha mbeyu ya haradali, mwibeta kubhwesya kuujobhela kid'onda ek'he, kihamaghe kuhomela pala kilotayi khola, ni bhuene bhwibeta kuhama na kubetakujha lepi ni khenu kyokyoha khela kya kushindikanika kwa muenga.
yIzunA te proktAH, yuSmAkamapratyayAt;
yuSmAnahaM tathyaM vacmi yadi yuSmAkaM sarSapaikamAtropi vizvAso jAyate, tarhi yuSmAbhirasmin zaile tvamitaH sthAnAt tat sthAnaM yAhIti brUte sa tadaiva caliSyati, yuSmAkaM kimapyasAdhyaJca karmma na sthAsyAti| kintu prArthanopavAsau vinaitAdRzo bhUto na tyAjyeta|
22 Bhwakati bhajele bado Galilaya, Yesu akabhajobhela Bhanafunzi bha muene, “Mwana ghwa Adamu ibetakubhakibhwa mu mabhoko gha bhanu.
aparaM teSAM gAlIlpradeze bhramaNakAle yIzunA te gaditAH, manujasuto janAnAM kareSu samarpayiSyate tai rhaniSyate ca,
23 Na bhibetakun'koma, na ligono lya tatu ibetakufufuka.” Bhanafunzi bhahuzuniki sana.
kintu tRtIye'hina ma utthApiSyate, tena te bhRzaM duHkhitA babhUvaH|
24 Na bhene bho bhafikiri Kapenaumu, bhanu bhabhikhonganiya kodi j'ha nusu shekheli bhakandotela Petro ni kujobha, “Je mwalimu ghwa muenga e'lepa kodi j'ha nusu shekheli?”
tadanantaraM teSu kapharnAhUmnagaramAgateSu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|
25 Akajobha, “Ena” Lakini Petro bho aj'hingili mugati mu nyumba, Yesu akalongela ni Petro h'oti ni kujobha, “Ghwifikirira kiki Simoni? Bhafalme bha dunia, bhipokela kodi au bhshuru kuhomela kwa niani? Kwa bhala bhabhikabhatabhwala kuh'oma kwa bhahesya?
tatastasmin gRhamadhyamAgate tasya kathAkathanAt pUrvvameva yIzuruvAca, he zimon, medinyA rAjAnaH svasvApatyebhyaH kiM videzibhyaH kebhyaH karaM gRhlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videzibhyaH|
26 Na bhwakati Petro ajobhili, “Kuhoma kwa bhahesya” Yesu akabhajobhela, hivyo bhatawalibhwa bhabhosibhu mu bhul'epaji.
tadA yIzuruktavAn, tarhi santAnA muktAH santi|
27 Lakini tusihidi kubhabhomba bhatoza ushuru bhakabhomba dhambi, lotaghe kubahari, sopayi ndobhani, na ulayi somba hosi. Baada ya kuufungula ndomo bhwake, ghibeta kuj'hikholela mo'la shekeli j'himonga. J'hitolayi na ubhapelayi bhatoza ushuru kwa ndabha j'ha nene ni bhebhe.
tathApi yathAsmAbhisteSAmantarAyo na janyate, tatkRte jaladhestIraM gatvA vaDizaM kSipa, tenAdau yo mIna utthAsyati, taM ghRtvA tanmukhe mocite tolakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRte tebhyo dehi|

< Matayo 17 >