< Matayo 13 >

1 Ligono e'lu Yesu abhokili pa nyumba ni kutama kando j'ha bahari.
aparaJca tasmin dine yIzuH sadmano gatvA saritpate rodhasi samupaviveza|
2 Bhumati m'baha bhwakusanyiki ni kun'syonghoka, aj'hingili mugati mu bhuatu ni kutama. Bhumati bhuoha bhwa j'hemili kando j'ha bahari.
tatra tatsannidhau bahujanAnAM nivahopasthiteH sa taraNimAruhya samupAvizat, tena mAnavA rodhasi sthitavantaH|
3 Kisha Yesu akajobha malobhi ghamehele kwa mifuano, Akajobha, “Langai, mpanzi alothili kubhiala.
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalo bIjAni vaptuM bahirjagAma,
4 Bho ibhiala baadhi j'ha mbeyu syabinili kando j'ha nj'hela ni fidege fikahida fikadonola.
tasya vapanakAle katipayabIjeSu mArgapArzve patiteSu vihagAstAni bhakSitavantaH|
5 Mbeyu seng'he syabinili panani pa muamba, ambapo syakabhili lepi bhud'hopi bhwa kutosha. Ghafla sikakhipula kwa ndabha bhud'hopi bhwaj'helepi ni kina.
aparaM katipayabIjeSu stokamRdyuktapASANe patiteSu mRdalpatvAt tatkSaNAt tAnyaGkuritAni,
6 Lakini lij'hobha bho liyakili syanyanyibhu kwandabha syaj'helepi ni mizizi, na syaj'homili.
kintu ravAvudite dagdhAni teSAM mUlApraviSTatvAt zuSkatAM gatAni ca|
7 Mbeyu s'enge syabinili mu bhud'hopi bhunofu, mbeyu senge syabinili mu mab'ehe gha mifwa. Mab'ehe ghenye mifwa j'halotili kunani ghikaip'eta.
aparaM katipayabIjeSu kaNTakAnAM madhye patiteSu kaNTakAnyedhitvA tAni jagrasuH|
8 Mbeyu s'enge syabinili mu bhud'hopi bhunofu ni kuhogola mbeyu, s'enge mara mia moja zaidi, s'enge sitini ni s'enge thelathini
aparaJca katipayabIjAni urvvarAyAM patitAni; teSAM madhye kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|
9 J'haaj'hele ni mb'holokhoto na ap'elekai.
zrotuM yasya zrutI AsAte sa zRNuyAt|
10 Bhanafunzi bhakahida ni kun'jobhela Yesu, “Kwa ndabha j'ha kiki ghwilongela ni makutano kwa mifano?”
anantaraM ziSyairAgatya so'pRcchyata, bhavatA tebhyaH kuto dRSTAntakathA kathyate?
11 Yesu akajibu akabhajobhela, “Mup'helibhu bhupendeleo bhwa mbinguni, bali bhene bhapelibhulepi.
tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|
12 Lakini j'hej'hioha j'haaj'henaku, kwa muene ibetakuj'hongesibhwa nesu, na ibetakukabha faida ibhaha nesu. Ila j'haabelikuj'ha naku hata khela kidebe kyaaj'henaku ipokibhwa.
yasmAd yasyAntike varddhate, tasmAyeva dAyiSyate, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntike na varddhate, tasya yat kiJcanAste, tadapi tasmAd AdAyiSyate|
13 Hivyo nilongela nabhu kwa mifano kwa ndabha ingabhwa bhilola, bhasibhoni kweli. Na ingabhwa bhip'heleka, bhasip'heleki bhwala kumanya.
te pazyantopi na pazyanti, zRNvantopi na zRNvanti, budhyamAnA api na budhyante ca, tasmAt tebhyo dRSTAntakathA kathyate|
14 Bhunabii bhwa Isaya bhutimili kwa bhene, bhola bhwabhwijobha, “Pamwip'heleka mup'helekayi, lakini kwa namna j'hej'hioha mwibetalepi kuj'helebhwa; bhwakati pamwilola mubhwesiayi kulola, lakini kwa namna j'hej'hioha j'hela musimanyi.
yathA karNaiH zroSyatha yUyaM vai kintu yUyaM na bhotsyatha| netrairdrakSyatha yUyaJca parijJAtuM na zakSyatha| te mAnuSA yathA naiva paripazyanti locanaiH| karNai ryathA na zRNvanti na budhyante ca mAnasaiH| vyAvarttiteSu citteSu kAle kutrApi tairjanaiH| mattaste manujAH svasthA yathA naiva bhavanti ca| tathA teSAM manuSyANAM kriyante sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH|
15 Na mioyo ghya bhanu abha j'himalikuj'ha ngisi, ni figumu kup'heleka na bhafumbili mihu gha bhene, ili bhasibhwesi kulola kwa mihu gha bhene, au kup'heleka kwa mb'olokhoto sya bhene, au kumanya kwa mioyo ghya bhene, hivyo ngabhanisanikili kabhele na nganibhaponyisi.'
yadetAni vacanAni yizayiyabhaviSyadvAdinA proktAni teSu tAni phalanti|
16 Bali mihu gha j'homu ghabarikibhu, kwa ndabha ghilola, ni mbolokhoto sya j'homu kwa kuj'ha sip'heleka.
kintu yuSmAkaM nayanAni dhanyAni, yasmAt tAni vIkSante; dhanyAzca yuSmAkaM zabdagrahAH, yasmAt tairAkarNyate|
17 Hakika nikabhajobhela manabii bhingi ni bhanu bhabhajhele ni haki bhaj'hele ni hamu j'ha kughabhona mambo ghala gha mkaghabhona, na bhabhwesilepi kughabhona. Bhanyonyweghe kup'heleka mambo agha gha mwip'heleka, bhashindilu kughap'heleka.
mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyate, tad bahavo bhaviSyadvAdino dhArmmikAzca mAnavA didRkSantopi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat te zuzrUSamANA api zrotuM nAlabhanta|
18 Henu mp'helekhesiayi mfuano ghwa mpanzi.
kRSIvalIyadRSTAntasyArthaM zRNuta|
19 Bhwakati j'hej'hioha pa ip'heleka lilobhi lya mfalme na asilimanyi, ndipo mwovu ihida ni kukitola kyakimalikuj'ha kimali kubhyalibhwa mugati mu n'teema ghwakhe. Ej'he ndo mbeyu j'hela j'haj'habhyalibhu kando j'ha nj'hela.
mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
20 Muene j'ha abhyalibhu mu miamba ndo j'hola j'haip'heleka lilobhi ni kulijamb'elela nyata kwa kuhobhoka.
aparaM pASANasthale bIjAnyuptAni tasyArtha eSaH; kazcit kathAM zrutvaiva harSacittena gRhlAti,
21 Bado aj'helepi ni mizizi mugati mwake, ila isindamala kwa muda bhudebe. Bhwakati matatisu au malombosi paghihida kwandabha j'ha lilobhi ikwikungufula ghafla.
kintu tasya manasi mUlApraviSTatvAt sa kiJcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kopi klestADanA vA cet jAyate, tarhi sa tatkSaNAd vighnameti|
22 Jhaabhyalibhu kati j'ha mabehe ghya mifwa oj'ho ndo j'hola j'haap'heliki lilobhi lakini malombosi gha bhulimwengu ni bhusiobhi bhwa bhutajiri bhukalisiobha lela lilobhi lisihidi likahogola matunda. (aiōn g165)
aparaM kaNTakAnAM madhye bIjAnyuptAni tadartha eSaH; kenacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyate, tena sA mA viphalA bhavati| (aiōn g165)
23 J'haabhyalibhu mu bhud'opi bhunofu, oj'ho ndo j'hola j'haip'heleka lilobhi ni kulimanya. Oj'ho ndo j'hola j'haihogola matunda ni kuj'hendelela kuhogola limonga zaidi j'ha mara mia, s'enge sitini, s'enge thelathini.”
aparam urvvarAyAM bIjAnyuptAni tadartha eSaH; ye tAM kathAM zrutvA vudhyante, te phalitAH santaH kecit zataguNAni kecita SaSTiguNAni kecicca triMzadguNAni phalAni janayanti|
24 Yesu akabhap'ela mfuano bhongi. Akajobha, “Bhufalme bha kumbinguni bhwifananisibhwa ni munu j'ha abhiele mbeyu sinofu mu n'gonda ghwake.
anantaraM soparAmekAM dRSTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdRzena kenacid gRhasthenopamIyate, yena svIyakSetre prazastabIjAnyaupyanta|
25 Lakini bhanu bho bhisinjila, adui akahida akabhiala mag'ug'u pagati pa ngano kisha akabhoka.
kintu kSaNadAyAM sakalalokeSu supteSu tasya ripurAgatya teSAM godhUmabIjAnAM madhye vanyayavamabIjAnyuptvA vavrAja|
26 Baadaye ngano bho j'himelili ni kuhomesya mazao ghake, ndipo mag'ug'u ghakaj'ha ghihomisi na ghene.
tato yadA bIjebhyo'GkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan|
27 Ni bhatumishi bha n'kolo nyumba bhakahida bhakan'jobhela, 'Bwana, ghwabhiele lepi mbeyu j'hinofu mu n'gonda? J'hij'hebhuli henu lij'hele ni maghogho?
tato gRhasthasya dAseyA Agamya tasmai kathayAJcakruH, he maheccha, bhavatA kiM kSetre bhadrabIjAni naupyanta? tathAtve vanyayavasAni kRta Ayan?
28 Akabhajobhela, Adui abhombili e'le.' Bhatumishi bhakan'jobhela, “Kwa hiyo ghwilonda tulotaj'hi tukaghabhosi?”
tadAnIM tena te pratigaditAH, kenacit ripuNA karmmadamakAri| dAseyAH kathayAmAsuH, vayaM gatvA tAnyutpAyya kSipAmo bhavataH kIdRzIcchA jAyate?
29 N'kolo n'gonda akajobha, 'Lepi, bhwakati mwidupula maghogho mwibeta kudupula pamonga ni ngano.
tenAvAdi, nahi, zaGke'haM vanyayavasotpATanakAle yuSmAbhistaiH sAkaM godhUmA apyutpATiSyante|
30 Mughalekai ghakholayi pamonga hadi bhwakati bhwa mavuno. Bhwakati bhwa mavuno nibetakujobha kwa bhavunaji, 'Kwanza mughadupulayi maghogho na mughakonga matita matita ni kughanyanya, lakini mukhonganiayi ngano mu lighala lyangu.””
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAle karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuSmAbhi rbhANDAgAraM nItvA sthApyantAm|
31 Kisha Yesu akabhahomesela mfuano bhongi. Akajobha, “Bhufalme bhwa mbinguni bhwifanana ni mbeyu j'ha haradali ambaj'ho munu aitolili ni kuj'hibhiala mu n'gonda ghuake.
anantaraM soparAmekAM dRSTAntakathAmutthApya tebhyaH kathitavAn kazcinmanujaH sarSapabIjamekaM nItvA svakSetra uvApa|
32 Mbeyu ej'he kwa hakika ndo j'hidebe kuliko mbeyu s'enge sioha. Lakini paj'himela j'hiha m'baha kuliko mimea ghenge ghioha ghwa bustani, ghwij'ha lib'ehe, kiasi kwamba fidege fya kunani fihida ni kujenga fiseiswi mu matafi ghake.”
sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadaGkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|
33 Akabhajobhela mfuano bhongi kabhele.”Bufalme bhwa mbinguni ni kama chachu j'hela j'haj'hitabhwalibhu ni n'dala ni kuj'hichanganya kwa fipemo fidatu kwa sembe mpaka fiumukai.
punarapi sa upamAkathAmekAM tebhyaH kathayAJcakAra; kAcana yoSit yat kiNvamAdAya droNatrayamitagodhUmacUrNAnAM madhye sarvveSAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|
34 Agha ghoha Yesu aghajobhili mu bhumati kwa mifuanu. Na bila mifuano ajobhilepi khenu kwa bhene.
itthaM yIzu rmanujanivahAnAM sannidhAvupamAkathAbhiretAnyAkhyAnAni kathitavAn upamAM vinA tebhyaH kimapi kathAM nAkathayat|
35 E'j'he j'haj'hele kuj'ha khela kyakimali kujobhibhwa kup'hetela kwa nabii kibhwesiaghe kutimila, pala paajobhili, “Nibetakufumbula kinywa kyangu mu mifuano. Nibetakujobha mambo ghala ghaghaj'hele gha figheme kuhomela misingi ghya bhulimwengu”.
etena dRSTAntIyena vAkyena vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadetadvacanaM bhaviSyadvAdinA proktamAsIt, tat siddhamabhavat|
36 Kisha Yesu abhaleka makutano ni kulota kunyumba. Bhanafunzi bha muene bhakan'kesya ni kujobha, “Tufafanulilayi mfano ghwa maghogho gha mun'gonda.
sarvvAn manujAn visRjya yIzau gRhaM praviSTe tacchiSyA Agatya yIzave kathitavantaH, kSetrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
37 Yesu ajibili ni kujobha, “J'haibhiala mbeyu j'hinofu ndo Mwana ghwa Adamu.
tataH sa pratyuvAca, yena bhadrabIjAnyupyante sa manujaputraH,
38 N'gonda ndo bhulimwengu; ni mbeyu j'hinofu ndo abha bhana bhufalme. Maghogho ndo bhana bha j'hola mwovu, na adui j'haasibhiele ndo ibilisi.
kSetraM jagat, bhadrabIjAnI rAjyasya santAnAH,
39 Na mavuno ndo mwisu ghwa bhulimwengu, na bhavunaji ndo malaika. (aiōn g165)
vanyayavasAni pApAtmanaH santAnAH| yena ripuNA tAnyuptAni sa zayatAnaH, karttanasamayazca jagataH zeSaH, karttakAH svargIyadUtAH| (aiōn g165)
40 Kama vile maghogho kyaghibhonganibhwa ni kunyanyibhwa muoto, efyo ndivyo kyaj'hibeta kuj'ha mwisu ghwa bhulimwengu. (aiōn g165)
yathA vanyayavasAni saMgRhya dAhyante, tathA jagataH zeSe bhaviSyati; (aiōn g165)
41 Mwana ghwa Adamu ibetakubhalaghisya malaika bha muene, ni kubhonganiya kuhoma mu bhufalme bhuakhe mambo ghoha ghaghasababisibhu dhambi ni bhala bha bhibhomba maasi.
arthAt manujasutaH svAMyadUtAn preSayiSyati, tena te ca tasya rAjyAt sarvvAn vighnakAriNo'dhArmmikalokAMzca saMgRhya
42 Bhibetakubhatagha bhoha mu litanuru lya muoto, ambako kubeta kuj'ha ni kilelu ni kusiagha minu.
yatra rodanaM dantagharSaNaJca bhavati, tatrAgnikuNDe nikSepsyanti|
43 Ndipo bhanu bhenye haki babhibetakung'ara kama lijobha mu Bhufalme bhwa Tata j'habhu. Muene j'ha aj'hele ni mbolokhoto na ap'helekai.
tadAnIM dhArmmikalokAH sveSAM pitU rAjye bhAskaraiva tejasvino bhaviSyanti| zrotuM yasya zrutI AsAte, ma zRNuyAt|
44 Bhufalme bhwa mbinguni ni kama hazina j'haj'hifighibhu mu n'gonda. Munu kama ajhibuene ni kuj'hifigha. Mu furaha j'hiakhe akalota kuhemelesya fyoha fya aj'he nafu, ni kuhemela n'gonda.
aparaJca kSetramadhye nidhiM pazyan yo gopayati, tataH paraM sAnando gatvA svIyasarvvasvaM vikrIya ttakSetraM krINAti, sa iva svargarAjyaM|
45 Kabhele, bhufalme bhwa mbinguni ni kama munu j'ha thamani.
anyaJca yo vaNik uttamAM muktAM gaveSayan
46 Bhwakati bho aj'hibhuene j'hela j'haj'hij'hele ni thamani, akalota akahemelesya kila khenu kyaaj'henaku na akaj'hihemela.
mahArghAM muktAM vilokya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|
47 Bhufalme bhwa mbinguni ni kama nkwabhu bhwabhujele mmasi, na kwamba ghwibhonganisya fiumbe fya kila aina.
punazca samudro nikSiptaH sarvvaprakAramInasaMgrAhyAnAyaiva svargarAjyaM|
48 Bhobhamemili bhavuvi bhaufutili pa lubhafu. Kisha bhakatama pasi bhakabhonganiya fenu finofu mugati mu k'henu, lakini fya fibelikuj'ha ni thamani fyataghibhu kutali.
tasmin AnAye pUrNe janA yathA rodhasyuttolya samupavizya prazastamInAn saMgrahya bhAjaneSu nidadhate, kutsitAn nikSipanti;
49 J'hibeta kuj'ha namna ej'he mu mwisu ghwa dunia. Malaika bhibetakuhida ni kubhatenga bhanu bhaovu kuh'oma miongoni mwa bhenye haki. (aiōn g165)
tathaiva jagataH zeSe bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNDe nikSepsyanti, (aiōn g165)
50 Ni kubhatagha mugati mu litanuru lya muoto, ambako kubetakuj'ha ni maombolezo ni kusiagha minu.
tatra rodanaM dantai rdantagharSaNaJca bhaviSyataH|
51 Mughamanyili mambo ghoha agha? Bhanafunzi bhan'jibili,
yIzunA te pRSTA yuSmAbhiH kimetAnyAkhyAnAnyabudhyanta? tadA te pratyavadan, satyaM prabho|
52 “Ena.”Kisha Yesu akabhajobhela, “Khila mwandishi ambaj'he aj'hele mwanafunzi ghwa bhufalme ibhwaningana ni n'kolo nyumba j'haihomesya fenu mu hazina j'ha muene fipya ni filala.”
tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadeSTAraH|
53 Ikaj'ha Yesu bho amalili mifano ghioha eghu, akabhoka pa sehemu ej'hu.
anantaraM yIzuretAH sarvvA dRSTAntakathAH samApya tasmAt sthAnAt pratasthe| aparaM svadezamAgatya janAn bhajanabhavana upadiSTavAn;
54 Kisha Yesu akafika mu mkoa ghwa muene na akabhafundisya bhanu mu masinagogi. Matokeo ghake ni kuj'ha bhasyangele ni kujobha, “Ndaku munu oj'ho pa akabhili hekima ej'he ni miujiza eghe?
te vismayaM gatvA kathitavanta etasyaitAdRzaM jJAnam AzcaryyaM karmma ca kasmAd ajAyata?
55 Munu oj'ho si mwana ghwa seremala? Mariamu nyinamunu lepi? ni bhalongomunu Yakobo, Yusufu, Simoni ni Yuda?
kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimon-yihUdAzca kimetasya bhrAtaro nahi?
56 Ni bhalomb'omuni tuj'henabhu apa patete? Basi munu oj'ho aghakabhili ndaku ghoha agha?”.
etasya bhaginyazca kimasmAkaM madhye na santi? tarhi kasmAdayametAni labdhavAn? itthaM sa teSAM vighnarUpo babhUva;
57 Akabhadadisya. Lakini Yesu akabhajobhela, “Nabii ikosalepi kuj'ha ni heshima isipokuj'ha kwa bhene ni nchi j'ha bhene.
tato yIzunA nigaditaM svadezIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyo bhavatI|
58 Na abhwesilepi kubhomba miujiza mingi kwa ndabha bhaj'helepi ni imani naku.
teSAmavizvAsahetoH sa tatra sthAne bahvAzcaryyakarmmANi na kRtavAn|

< Matayo 13 >