+ Matayo 1 >

1 Kitabu kya lukholo lwa Yesu Kristu mwana ghwa Daudi, mwana ghwa Ibrahimu.
ibrAhImaH santAno dAyUd tasya santAno yIzukhrISTastasya pUrvvapuruSavaMzazreNI|
2 Ibrahimu aj'hele tata ghwa Isaka, ni Isaka aj'hele tata ghwa Yakobo, ni Yakobo tata ghwa Yuda ni bhalongomunu.
ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarazca|
3 Yuda aj'hele tata ghwa Peresi ni Sera kwa Tamari, Peresi tata ghwa Hezeroni, ni Hezeroni tata ghwa Ramu.
tasmAd yihUdAtastAmaro garbhe perasserahau jajJAte, tasya perasaH putro hiSroN tasya putro 'rAm|
4 Ramu ajhele tata ghwa Aminadabu, Aminadabu tata ghwa Nashoni, ni Nashoni tata ghwa Salimoni.
tasya putro 'mmInAdab tasya putro nahazon tasya putraH salmon|
5 Salimoni ajhele tata ghwa Boazi kwa Rahabu, Boazi tata ghwa Obedi kwa Ruth, Obedi tata ghwa Yese,
tasmAd rAhabo garbhe boyam jajJe, tasmAd rUto garbhe obed jajJe, tasya putro yizayaH|
6 Yese ajhele tata ghwa mfalme Daudi. Daudi ajhele tata ghwa Sulemani kwa n'dala ghwa Uria.
tasya putro dAyUd rAjaH tasmAd mRtoriyasya jAyAyAM sulemAn jajJe|
7 Sulemani ajhele tata ghwa Rehoboamu, Rehoboamu tata ghwa Abiya, Abiya tata ghwa Asa.
tasya putro rihabiyAm, tasya putro'biyaH, tasya putra AsA: |
8 Asa ajhele tata ghwa Yehoshafati, Yehoshafati tata ghwa Yoramu, ni Yoramu tata ghwa Uzia.
tasya suto yihozAphaT tasya suto yihorAma tasya suta uSiyaH|
9 Uzia ajhele tata ghwa Yothamu, Yothamu tata ghwa Ahazi, Ahazi tata ghwa Hezekia.
tasya suto yotham tasya suta Aham tasya suto hiSkiyaH|
10 Hezekia ajhele tata ghwa Manase, Manase tata ghwa Amoni ni Amoni tata ghwa Yosia.
tasya suto minaziH, tasya suta Amon tasya suto yoziyaH|
11 Yosia ajhele tata ghwa Yekonia ni bhalongomunu bhwakati bhwa kutolibhwa kulota Babeli.
bAbilnagare pravasanAt pUrvvaM sa yoziyo yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12 Ni baada jha kutolibhwa kul'ota Babeli, Yekonia ajhele tata ghwa Shatieli, Shatieli ajhele kokho munu ni Zerubabeli.
tato bAbili pravasanakAle yikhaniyaH zaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
13 Zerubabeli ajhele tata ghwa Abiudi, Abiudi tata ghwa Eliakimu, ni Eliakimu tata ghwa Azori.
tasya suto 'bohud tasya suta ilIyAkIm tasya suto'sor|
14 Azori ajhele tata ghwa Zadoki, Zadoki tata ghwa Akimu, Akimu tata ghwa Eliudi.
asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
15 Eliudi ajhele tata ghwa Elieza, Elieza tata ghwa Matani ni Matani tata ghwa Yakobo.
tasya suta iliyAsar tasya suto mattan|
16 Yakobo ajhele tata ghwa Yusufu n'gosi ghwa Mariamu, ambajhe kwa muene Yesu ahogoliki, j'haikutibhwa Kristu.
tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|
17 Fizazi fyoha kuh'omela Ibrahimu hadi Daudi fyaj'hele fizazi kumi na nne, kuh'omela Daudi hadi kutolibhwa kulota Babeli fizazi kumi na nne, ni kuhomela kutolibhwa kulota Babeli hadi Kristu fizazi kumi na nne.
ittham ibrAhImo dAyUdaM yAvat sAkalyena caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18 Kuhogoleka kwa Yesu Kristu kwajhele namna e'j'he. Ndebhuake, Mariamu, achumbilibhu ni Yusufu, lakini kabla bhakhona kubhonana, abhonekene kujha nu luleme kwa ngofo sya Roho Mtakatifu.
yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
19 Ngwanamunu Yusufu, aj'hele munu mwenye haki alondeghe lepi kun'haibisya hadharani. Aamuili kuleka uchumba bhwake kwa siri.
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaGgaM prakAzayitum anicchan gopanene tAM pArityaktuM manazcakre|
20 Bho ifikirira juu j'ha mambo agha, Malaika ghwa Bwana an'hidili mu ndoto, ajobhili, “Yusufu muana ghwa Daudi, usilili kun'tola Mariamu kama n'dalabhu, kwa ndabha luleme lwaaj'henabhu ni kwa bhuweza bhwa Roho Mtakatifu.
sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21 Ibetakuhogola mwana ghwa n'gosi ni ghwibeta kun'kuta lihina lyake Yesu, kwa ndabha ibetakubhaokola bhanu bhake ni dhambi syabhene.”
yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati|
22 Ghoha agha ghahomili kutimisibhwa k'hela kyaka nenebhu ni Bwana kwa nj'hela j'ha nabiii ajobhili,
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvaraityarthaH|
23 “Langai, bikira ibetakukabha luleme ni kuhogola muana n'gosi, na bhibetakun'kuta lihina lyake Imanueli”— maana ghiake, “K'yara pamonga natu.”
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 Yusufu aj'humuiki kuh'omela mulugono ni kubhomba kama malaika ghwa Bwana kyaan'jobhili na an'tolili kama n'dala.
anantaraM yUSaph nidrAto jAgarita utthAya paramezvarIyadUtasya nidezAnusAreNa nijAM jAyAM jagrAha,
25 Hata nahu agonililepi naku mpaka bho akifunguili muana n'gosi ni kunkuta lihina lyake Yesu
kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre|

+ Matayo 1 >