< Marko 7 >

1 Mafarisayo ni baadhi jha bhaandishi ghaghah'omili Yerusalemu bhabhonganiki kun'syong'oka muene.
anantaraM yirUzAlama AgatAH phirUzino'dhyApakAzca yIzoH samIpam AgatAH|
2 Na bhabhuene bhanafunzi bha muene bhilya mikate kwa mabhoko najisi ambaghyo bhasambi lepi.
te tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhuJjato dRSTvA tAnadUSayan|
3 (kwa Mafarisayo ni bhajhahudi bhoha bhilya lepi mpaka bhasambaji mabhoko gha bhene kinofu; bhikamulila bhutamaduni bhwa bhaseya bhwakati.
yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate|
4 Mafarisayo bhikherebhuka kuh'omela mahali pa soko bhilya lepi mpaka bhajhoghayi hosi. Na kujha sheria s'enge ambalyo bhakasikesya kabisa, pamonga ni kusuka fikombi, masufuria, fenu fya shaba, ni hata fiti fya fitumika bhwakati bhwa kyakulya.)
ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|
5 Mafarisayo ni bhaandishi bhakan'kota Yesu, “Kwa ndabha j'ha kiki bhanafunzi bhajobhibhiishi lepi Kul'hengana ni tamaduni sya bhaseya, kwandabha jha kiki bhilya mikate bota kusamba mabhoko?”
te phirUzino'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusAreNa nAcaranto'prakSAlitakaraiH kuto bhujaMte?
6 Lakini muene akabhajobhela, “Isaya atabiri kinofu kuhusu muenga bhanafiki, ajhandiki, 'bhanu abha bhakaniheshimu kwa milomo ghya bhene, lakini miteema ghya bhene ghijhele patali ninene.
tataH sa pratyuvAca kapaTino yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairete sammanyanate sadaiva mAM| kintu matto viprakarSe santi teSAM manAMsi ca|
7 Bhakanibhombela ibada syasibelili kujha ni maana, bhifundisya sheria sya bhanadamu Kama mapokeo gha bhene.'
zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te|
8 Mujhilekili sheria jha K'yara ni kusikamulila kwa bhwujhofu sheria sya bhanadamu.”
yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|
9 Na akajobha kwa bhene, “Muj'hibelili amri jha K'yara kwa bhujhojhofu ni ili kujha mutunzayi tamaduni sya muenga!
anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha|
10 Kwa kujha Musa ajobhili, 'mun'heshimuajhi dadi waku ni nyinuaku,' na 'Jhejhioha jhaibetakun'jobhela mabhibhi dadimunu au nyinamunu hakika ibetakufwa.'
yato mUsAdvArA proktamasti svapitarau sammanyadhvaM yastu mAtaraM pitaraM vA durvvAkyaM vakti sa nitAntaM hanyatAM|
11 Lakini mwijobha, 'kama munu akajobhayi kwa dadi munu au nyina, “Msaada bhobhuha ambabho nga mup'okili kwa nene ndo hazina jha hekalu,”' (ejhu ndo kujobha kujha, 'jhihomesibhu kwa K'yara')
kintu madIyena yena dravyeNa tavopakArobhavat tat karbbANamarthAd IzvarAya niveditam idaM vAkyaM yadi kopi pitaraM mAtaraM vA vakti
12 Kama ukanduhusu lepi kubhomba lijambo lyolyoha kwa ndabha jha dadimunu au nyinamunu.
tarhi yUyaM mAtuH pitu rvopakAraM karttAM taM vArayatha|
13 Mukajhibhomba amri jha K'yara kujha bure kwa kulota tamaduni sya jhomu. Ni mambo mingi ghya namna ejhu jha mukajhibhomba.”
itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|
14 Akabhakuta makutano kabhele ni kubhajobhela, “Munip'elekesiajhi nene muenga mwe bhoha, na munu njelebhwajhi.
atha sa lokAnAhUya babhASe yUyaM sarvve madvAkyaM zRNuta budhyadhvaJca|
15 kijhelepi kyokyoha kuh'omela kwibhala kwa bhanu ambakyo kibhwesya kun'chafula munu pa kijhingila kwa muene. Bali kyakikamp'ita munu ndo kyakikanchafula.
bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|
16 (Zingatilayi: mstari obho, “Kama munu jhejhioha ajhe ni mbolokhoto sya kup'eleka, na ap'elekayi” bhujhelepi mu nakala sya muandi).
yasya zrotuM zrotre staH sa zRNotu|
17 Yesu bho abhalikili makutano ni kujhingila mu nyumba, bhanafunzi bha muene bhakan'kota kuhusu mfano obho.
tataH sa lokAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
18 Yesu akajobha, Ni muene pia mujhelibhu lepi? Mwibhona lepi kyokioha kya kikanjhingila munu kibhwesya lepi kunchafula,
tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?
19 Kwandabha kibhwesya lepi kul'ota mu n'teema ghwa muene, lakini kijhingita mu lileme lya muene na kisha kip'eta kulota ku choro.” kwa majhelesu agha Yesu asibhombili fyakulya fyoha kujha safi.
tat tadantarna pravizati kintu kukSimadhyaM pravizati zeSe sarvvabhuktavastugrAhiNi bahirdeze niryAti|
20 Akajobha, “kyakikampita munu ndo kyakikan'chafula.
aparamapyavAdId yannarAnnireti tadeva naramamedhyaM karoti|
21 Kwa kujha kih'omela mugati mwa munu, kunja mu muoyo, ghih'oma mabhwasu maovu, zinaa, bhuheji, bhukoma,
yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM
22 bhuasherati, tamaa sibhibhi, bhuovu, bhusiobhi, kuhongana, bhwifu, kashfa, majivuno, bhujinga.
naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
23 Maovu agha ghoha ghih'omela mugati, ndo ghala ghakan'chafula munu.”
etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti|
24 Ajhinuiki pala ni kubhoka kulota ku mkoa ghwa Tiro ni sidoni. Akajhingila mugati na ambwene lepi munu jhejhioha umanyajhi kujha ajhele apu, lakini jhabhwesekene lepi kumfigha.
atha sa utthAya tatsthAnAt sorasIdonpurapradezaM jagAma tatra kimapi nivezanaM pravizya sarvvairajJAtaH sthAtuM matiJcakre kintu guptaH sthAtuM na zazAka|
25 Lakini ghafla n'dala ambajhe mwana munu ajhele ni roho bhachafu, ap'eliki habari sya muene, akahida ni kubina mmagolo gha muene.
yataH suraphainikIdezIyayUnAnIvaMzodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayoH patitvA
26 N'dala ojhu ajhele Myunani, ghwa kabila lya kifoeniki. An'sokili muene abhosiajhi pepo kuh'omela kwa mwali munu.
svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|
27 Yesu akan'jobhela n'dala, “Bhalekayi bhana bhalekayi bhana bhalesibhwayi hoti, kwa kujha sawalepi kutola n'kata ghwa muana ni kusopela libhwa.”
kintu yIzustAmavadat prathamaM bAlakAstRpyantu yato bAlakAnAM khAdyaM gRhItvA kukkurebhyo nikSepo'nucitaH|
28 Lakini n'dala akan'jibu ni kujobha,
tadA sA strI tamavAdIt bhoH prabho tat satyaM tathApi maJcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNDAni khAdanti|
29 Akabhajobhela, “Kwa kujha ujobhili naha, ujhe huru kulota. Pepo amalili kumboka mwalibhu.”
tataH so'kathayad etatkathAhetoH sakuzalA yAhi tava kanyAM tyaktvA bhUto gataH|
30 N'dala akaghibariki kunyumba jha muene ni kun'kolela mwalimunu agonili pa kitanda, ni pepo amalili kumbokha.
atha sA strI gRhaM gatvA kanyAM bhUtatyaktAM zayyAsthitAM dadarza|
31 Yesu akabhomba kabhele kwibhala jha mkoa ghwa Tiro ni kup'etela Sidoni kulotela Bahari jha Galilaya mpaka kanda jha Dikapolisi.
punazca sa sorasIdonpurapradezAt prasthAya dikApalidezasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|
32 Na bhakandeta munu kiziwi na akajha ibhwesyalepi kulongela kinofu, bhakan'soka Yesu abhekayi mabhoko panani pa muene.
tadA lokairekaM badhiraM kadvadaJca naraM tannikaTamAnIya tasya gAtre hastamarpayituM vinayaH kRtaH|
33 An'homisi kwibhala ku lukhomanu kwa seri na akabheka fikonji fya muene mu mbolokhoto sya muene ni baada jha kufunya mata, agusili bhulimi bhwa muene.
tato yIzu rlokAraNyAt taM nirjanamAnIya tasya karNayoGgulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
34 Akalanga kunani ku mbinguni ahemili ni kun'jobhela, “Efata,” ejhu ndo kujobha “fungukajhi!”
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn mukto bhUyAt|
35 Ni muda bhola bhola mb'olo khoto sikafunguka, na kyakikazuili bhulimi kyaharibibhu na akabhwesya kulongela kinofu.
tatastatkSaNaM tasya karNau muktau jihvAyAzca jADyApagamAt sa suspaSTavAkyamakathayat|
36 Na abhaamuili bhasin'jobheli munu jhejhioha. Lakini kadiri kya abhaamuili, ndo jinsi kyabhatangasili habari esu kwa bhwingi.
atha sa tAn vADhamityAdideza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSedhat te tati bAhulyena prAcArayan;
37 Hakika bhasyangesibhu ni kujobha, “Abhombili kila khenu kinofu. Hata abhabhombili viziwi kup'eleka ni mabubu kulongela.”
te'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmottamarUpeNa cakAra|

< Marko 7 >