< Marko 5 >

1 Bhakahidili hadi lubhafu l'ongi lwa bahari mu mkoa ghwa Gerasi
atha tU sindhupAraM gatvA giderIyapradeza upatasthuH|
2 Ni ghafla bhwakati Yesu ipita mugati mu bhuatu, munu jhaajhele ni roho chafu akahida kwa muene kuhomela kumakaburi.
naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra|
3 Munu ojhu atameghe ku makaburi. Ajhelepi jhaabhwesili kunsifila, ajhelepi hata ku minyororo.
sa zmazAne'vAtsIt kopi taM zRGkhalena badvvA sthApayituM nAzaknot|
4 Akongibhu bhwakati bhwingi ni p'engu ni minyororo. Ahidumuili minyororo ni p'engu syake syadumuiki. Ajhelepi hata mmonga jha ajhe ni nghofu sya kun'shinda.
janairvAraM nigaDaiH zRGkhalaizca sa baddhopi zRGkhalAnyAkRSya mocitavAn nigaDAni ca bhaMktvA khaNDaM khaNDaM kRtavAn kopi taM vazIkarttuM na zazaka|
5 Pakilu ni pamusi ajhele kumakaburi ni kufidonda alelili ni kwidumula muene kwa maganga makali.
divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
6 Bho ambwene Yesu kwa patali ojumbili kwa muene ni kujhinama mbele jha muene.
sa yIzuM dUrAt pazyanneva dhAvan taM praNanAma ucairuvaMzcovAca,
7 Al'elili kwa sauti mbaha, “Ghwilonda nikubhombilayi kiki, Yesu, Mwana ghwa K'yara j'haajhele kunani Sana? Nikus'okha kwa K'yara muene usin'tesi.”
he sarvvoparisthezvaraputra yIzo bhavatA saha me kaH sambandhaH? ahaM tvAmIzvareNa zApaye mAM mA yAtaya|
8 Kwa kujha amali kun'jobhela, “Umbokajhi bhebhe roho n'chafu.”
yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|
9 Nu muene akan'kota, “Lihina lya bhebhe niani?” Nu muene akan'jibu, “Lihina lya nene ni Legion, kwa kujha tujhe twebhingi.”
atha sa taM pRSTavAn kinte nAma? tena pratyuktaM vayamaneke 'smastato'smannAma bAhinI|
10 Akan'sihi kabhele asibhap'eleki kwibhala ku mkoa.
tatosmAn dezAnna preSayeti te taM prArthayanta|
11 Henu likundi libhaha lya maghorobhi likajhele lilasibhwa panani pa kid'onda,
tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|
12 naghu ghakan'sihi ni kujobha, “Tutumajhi ku maghorobhi; tujhingilayi mugati mwa bhene.”
tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|
13 Efyo akagharuhusu; roho bhachafu bhakabhoka kulota ku maghorobhi, naghu ghakajumba pasi pa kid'onda mpaka mu masi ni karibila maghorobhi elfu mbili ghajiembili mu bahari.
yIzunAnujJAtAste'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvve varAhA vastutastu prAyodvisahasrasaMGkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH|
14 Nibhala bhabhajhele bhikaghalesya maghorobhi bhakajumba ni kupisya taarifa jha kyah'omili mu mji ni mundu. Ndipo bhanu bhingi bhakahoma kulota kulola kya kutokili.
tasmAd varAhapAlakAH palAyamAnAH pure grAme ca tadvArttaM kathayAJcakruH| tadA lokA ghaTitaM tatkAryyaM draSTuM bahirjagmuH
15 Ndipo bhakahida kwa Yesu na bhambwene munu jha apagewe ni pepo— ajhele ni jeshi — atamili pasi, afwekibhu, na ajhele ni luhala lwa muene timamu, na bhakatila.
yIzoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacetanaM samupaviSTaJca dRSTvA bibhyuH|
16 Bhala bhabhabhuene kya kyah'omili kwa jha apagewe ni pepo bhabhajobhili Kya kih'omili kwa bhene ni pia kuhusu maghorobhi.
tato dRSTatatkAryyalokAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|
17 Nabhu bhakajhanda kun'sihi abhokayi mu mkoa ghwa bhene.
tataste svasImAto bahirgantuM yIzuM vinetumArebhire|
18 Na bhoijhingila mubhwatu, munu jha apagewe ni mapepo an'sokili bhalotayi pamonga ni muene.
atha tasya naukArohaNakAle sa bhUtamukto nA yIzunA saha sthAtuM prArthayate;
19 Lakini ambelekelili, lakini an'jobhili, “Lotajhi kunyumba jha jhobhi ni kwa bhanu bha j'hobhi, na ubhajobhilayi akibhombili Bwana, ni rehema jha akup'elili.”
kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya|
20 Efyu akalota ni kujhanda kutangasya mambo mabhaha ambagho Yesu aghabhombili kwa muene mu Dekapoli, na khila mmonga ashangele.
ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalideze pracArayituM prArabdhavAn tataH sarvve lokA AzcaryyaM menire|
21 Na bhwakati Yesu ilobhoka kabhele lubhafu lwa bhubhele, mugati mu bhuatu, bhumati mbaha bhwa syonguiki kumbonganila, bho ajhele kando jha bahari.
anantaraM yIzau nAvA punaranyapAra uttIrNe sindhutaTe ca tiSThati sati tatsamIpe bahulokAnAM samAgamo'bhUt|
22 Na mmonga ndongosi ghwa sinagogi jhaakutibhweghe Yairo, ahidili, na bho ambwene, abinili mu magolo gha muene.
aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayoH patitvA bahu nivedya kathitavAn;
23 Akan'soka zaidi ni zaidi, akajobha, “Mwalibhangu n'debe mkaribishaji kufwa. Nikus'oka uhidayi na ubhekayi mabhokho gha jhobhi panani pa muene ili abhwesiayi afya jha kutama au kuishi.”
mama kanyA mRtaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviSyati|
24 Efyo akalota pamonga naku, ni bhumati mbaha bhwan'kesisi nabhu bhandondamili karibu bhakajha bhan'syonguiki
tadA yIzustena saha calitaH kintu tatpazcAd bahulokAzcalitvA tAdgAtre patitAH|
25 Kwa jhele ni n'dala ambajhe lilopa lya muene kyah'omili kwa miaka kumi na mibhele.
atha dvAdazavarSANi pradararogeNa
26 Atesiki fya kutosha kwa matibabu mingi na atumili khila khenu kya ajhele nakhu. Hata efyu asaidiki lepi kwa kyokyoha khela, lakini badala jhiake ajhongesiki kujha ni hali jhibhibhi.
zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArogyaM prAptA ca punarapi pIDitAsIcca
27 Ap'eliki habari kuhusu Yesu. Hivyo akahida kunyuma jha muene bhwakati igenda mu bhumati, nu muene aligusili liguanda lya muene.
yA strI sA yIzo rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labheyaM tadA rogahInA bhaviSyAmi|
28 Kwa kujha ajobhili, “kama nighakamuili maguanda gha muene tu, nibetakujha n'sima.”
atohetoH sA lokAraNyamadhye tatpazcAdAgatya tasya vastraM pasparza|
29 Bho arikamuili kuh'oma lilopa kabhele kwa lekili, na akip'eliki mu mb'ele ghwa muene kujha aponisibhu kuh'omela mu malombosi gha muene.
tenaiva tatkSaNaM tasyA raktasrotaH zuSkaM svayaM tasmAd rogAnmuktA ityapi dehe'nubhUtA|
30 Ni ghafla Yesu agunduili mu mb'ele ghwa muene kujha nghofu lip'onguiki. Na ageuke khoni ni khoni ni mu bhumati bhwa bhanu ni kukhota, “Niani jha akamuili liguanda lya nene?”
atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?
31 Bhanafunzi bha muene bhakan'jobhela, “Ulolili bhumati obho bhukulundamili, bhukulundamili, ni bhabhe ghwi jobha, Niani akukamuili?”'
tatastasya ziSyA UcuH bhavato vapuSi lokAH saMgharSanti tad dRSTvA kena madvastraM spRSTamiti kutaH kathayati?
32 Lakini Yesu akalenga khoni ni khoni ili ambonayi jha abhombili ele.
kintu kena tat karmma kRtaM tad draSTuM yIzuzcaturdizo dRSTavAn|
33 N'dala, amanyili kya kih'omili kwa muene atilili ni kutetemeka. Ahidili ni kubina chini mbele jha muene ni kun'jobhela bhukweli bhuoha.
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAteti jJAtvAgatya tatsammukhe patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
34 Akajobha kwa muene “Mwalibhangu, imani jha jhobhi jhikubhombili ujhiaghe ghwa n'sima. Ujhendelelayi kujha ni imani na uponyisibhwayi matamu gha jhobhi ghoha”
tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha|
35 Bho ilongela, baadhi jha jha bhanu bhahidili kuh'oma kwa te ndongosi ghwa sinagogi, bhakajha bhijobha “Mwalibhu afuili. Kwandabha jhakiki ghwijhendelela ku ndombosya mwalimu?”
itivAkyavadanakAle bhajanagRhAdhipasya nivezanAl lokA etyAdhipaM babhASire tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?
36 Lakini Yesu bho ap'eliki kya bhilongela, akan'jobhela ndo ngosi ghwa sinagogi, “Usitili. Aminiayi tu”
kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kevalaM vizvAsihi|
37 Anduhuswili lepi j'hejhioha jhola kulongosana naku, isipokujha Petro, Yakobo, ni Yohana, ndongu munu Yakobo.
atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
38 Bhakahida kunyumba kwa kiongozi ghwa sinagogi nu muene akabhona fuju, kulela kwingi ni kuombolesya.
tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza|
39 Bho ajhingili mugati munyumba, akabhajobhela “Kwandabha jha kiki mwisikitika na kwandabha jha kiki mwilela? Muana afuili lepi bali agonili.”
tasmAn nivezanaM pravizya proktavAn yUyaM kuta itthaM kalahaM rodanaJca kurutha? kanyA na mRtA nidrAti|
40 Bhakan'heka, lakini muene, akabhahomesya bhoha kwibhala, akan'tola dadi ghwa muene ni mabhu ni bhala bhabhajhe pamonga nakhu, ni kujhingila mugati mwa ajhele muana.
tasmAtte tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasaGginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|
41 Aukamuili kibhoko kya muana ni kun'jobhela, “Talitha koum,” ambayo ni kujobha, “Mmenja n'debe, nikujobhela, jhumukai.”
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|
42 Ghafla muana akajhumuka ni kugenda (kwandabha ajhele ni miaka kumi ni mibhele). Ni ghafla bhakamuliki ni mshangao mbaha.
tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA potthAya calitumArebhe, itaH sarvve mahAvismayaM gatAH|
43 Akabhaamuru kwa nghofo kujha ajhelepi jhejhioha jhailondeka kumanya kuhusu ele. Na abhajbhili bhampelayi m'meja yola kyakulya.
tata etasyai kiJcit khAdyaM datteti kathayitvA etatkarmma kamapi na jJApayateti dRDhamAdiSTavAn|

< Marko 5 >