< Marko 1 >

1 Obho ndo mwanzo ghwa injili jha Yesu Kristo, mwana ghwa K'yara.
Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|
2 Kama kya jhilembibhu ni nabii Isaya, “Langayi, nikan'tume n'jumbe ghwa nene mbele jha jhobhi, mmonga jhaibetakutayarisya njela jha bhebhe.
bhaviSyadvAdinAM grantheSu lipiritthamAste, pazya svakIyadUtantu tavAgre preSayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
3 Sauti jha munu jhikuta ku nyika, “Mujhikamilisiayi njela jha Bwana; musinyosiayi njela sya muene”.
"paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|" ityetat prAntare vAkyaM vadataH kasyacidravaH||
4 Yohana ahidili, ni kubatisya nyikani ni kuhubili bhubatisu bhwa toba kwa n'samaha ghwa dhambi.
saeva yohan prAntare majjitavAn tathA pApamArjananimittaM manovyAvarttakamajjanasya kathAJca pracAritavAn|
5 Nchi jhioha jha Yudea na bhanu bhoha bha Yerusalemu bhalotili kwa muene. Bhabatisibhu mu kih'olo Yordani, bhakajha bhibhungama dhambi sya bhene.
tato yihUdAdezayirUzAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaGgIkRtya yarddananadyAM tena majjitA babhUvuH|
6 Yohana ajhele ifuala liguanda lya mangama gha ngamia ni nkanda ghwa ngozi mu nsana ghwa muene, na alijheghe nzige ni asali jha muda si.
asya yohanaH paridheyAni kramelakalomajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
7 Ahubiri ni kujobha, “Ajhele mmonga ihida badala jha nene na ajhe ni nghofo kuliko nene, na nijhelepi ni hadhi hata kujhinama pasi ni kukhonga mighojhi jha filatu fya muene.
sa pracArayan kathayAJcakre, ahaM namrIbhUya yasya pAdukAbandhanaM mocayitumapi na yogyosmi, tAdRzo matto gurutara ekaH puruSo matpazcAdAgacchati|
8 Nene nabhabatisi kwa masi, lakini muene ibetakubhabatisya muenga kwa roho mtakatifu.”
ahaM yuSmAn jale majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|
9 Jhatokili mu magono aghu kujha Yesu ahidili kuh'oma Nazareti jha Galilaya na abatisibhu ni Yohana mu kih'olo Yordani.
aparaJca tasminneva kAle gAlIlpradezasya nAsaradgrAmAd yIzurAgatya yohanA yarddananadyAM majjito'bhUt|
10 Bhwakati Yesu ijhinuka kuh'oma mmasi, abhwene mbingu sigabhwanyiki bhwasi ni Roho akaselela pasi panani pa muene Kama njebha.
sa jalAdutthitamAtro meghadvAraM muktaM kapotavat svasyopari avarohantamAtmAnaJca dRSTavAn|
11 Ni sauti jha h'omili kumbinguni “Bhebhe ndo mwanabhangu jha nikuganili. Nipendesibhu sana ni bhene.”
tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|
12 Kisha mara moja Roho akandalimisya kulita nyikani.
tasmin kAle AtmA taM prAntaramadhyaM ninAya|
13 Ajhele kunyikani magono arobaini, akajha ijaribibhwa ni lisyetani. Ajhele pamonga ni bhanyama bha kun'situ ni malaika bhan'hudumili.
atha sa catvAriMzaddinAni tasmin sthAne vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSevire|
14 Henu baada jha Yohana kukamulibhwa, Yesu akahida Galilaya kutangasya injili ya K'yara,
anantaraM yohani bandhanAlaye baddhe sati yIzu rgAlIlpradezamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,
15 Akajobha, “Muda bhutimili, ni bhufalme bhwa K'yara bhukaribili. Mutubuajhi ni kujiamini injili”.
kAlaH sampUrNa IzvararAjyaJca samIpamAgataM; atoheto ryUyaM manAMsi vyAvarttayadhvaM susaMvAde ca vizvAsita|
16 Na akajha ip'eta kando mu bahari jha Galilaya, ambwene Simoni ni Andrea ndongho ghwa Simoni bhakajha bhilo bha nkwabhu ghwa bhene mu bahari kwa kujha bhajhele bhavuvi.
tadanantaraM sa gAlIlIyasamudrasya tIre gacchan zimon tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhye jAlaM prakSipantau dRSTvA tAvavadat,
17 Yesu akabhajobhela, “Muhidayi, munikesiajhi, na nibetakubhabhomba bhavuvi bha bhanu.”
yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi|
18 Na mara jhe jhuejhu bhakaleka mikwabhu ghya bhene bhakankesya.
tatastau tatkSaNameva jAlAni parityajya tasya pazcAt jagmatuH|
19 Bhwakati agendili patali kidogo, ambwene Yakobo mwana ghwa Zebedayo ni Yohana ndongo munu; Bhajhele mu bhuatu bhitengenesya nkuabhu.
tataH paraM tatsthAnAt kiJcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyohan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|
20 Mara akabhakuta na bhene bhakandeka Dadi jha bhu Zebedayo mugati mu bhuatu ni bhatumishi bhabhakodibhu, bhakan'kesya.
tatastau naukAyAM vetanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|
21 Na bho bhafika kaperinaumu, ligono lya sabato Yesu akajhingila mu sinagogi ni kufundisya.
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivase bhajanagrahaM pravizya samupadideza|
22 Bhakashangala tifundisu la muene, kwandabha ajhele akabhafundisya kama munu ambajhe ajhe ni mamlaka na siyo kama bhaandishi.
tasyopadezAllokA AzcaryyaM menire yataH sodhyApakAiva nopadizan prabhAvavAniva propadideza|
23 Bhwakati bhobhuobhu kwa jhele ni munu mu lisinagogi lya bhene jhaajhele ni roho jhibaya, na apigili kelele,
aparaJca tasmin bhajanagRhe apavitrabhUtena grasta eko mAnuSa AsIt| sa cItzabdaM kRtvA kathayAJcake
24 akajobha, “Tujhe ni kiki kya kubhomba ni bhebhe Yesu ghwa Nazareti? Uhidili kutujhangamisya? Nikumanyili ghe niani. Bhebhe ghwe n'takatifu pekee ghwa k'yara!”
bho nAsaratIya yIzo tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitraloka ityahaM jAnAmi|
25 Yesu akankemela pepo ni kujobha, “Gudamayi ni ubhokayi mugati omu!”
tadA yIzustaM tarjayitvA jagAda tUSNIM bhava ito bahirbhava ca|
26 Ni roho jhichafu jhambinisi pasi ni kubhoka kwa muene bhwakati ilela kwa sauti jha panani.
tataH so'pavitrabhUtastaM sampIDya atyucaizcItkRtya nirjagAma|
27 Na bhanu bhoha bhashangala bhakajhandana kukotana kila mmonga, “Elehe kiki? Lifundisu lipya lyalijhele ni mamlaka? Hata liamuru pepo bhabhi naghughuken'tii”
tenaiva sarvve camatkRtya parasparaM kathayAJcakrire, aho kimidaM? kIdRzo'yaM navya upadezaH? anena prabhAvenApavitrabhUteSvAjJApiteSu te tadAjJAnuvarttino bhavanti|
28 Ni habari kuhusu muene mara jha jhuejhu sileasambala khila mahali mugati mu mkoa bhuoa bhwa Galilaya.
tadA tasya yazo gAlIlazcaturdiksthasarvvadezAn vyApnot|
29 Na mara jhejhuejhu baada jha kuh'oma kwibhala lya sinagogi bhajhingili munyumba mwa Simoni ni Andrea bhakajha ni Yakobo ni Yohana.
aparaJca te bhajanagRhAd bahi rbhUtvA yAkUbyohanbhyAM saha zimona Andriyasya ca nivezanaM pravivizuH|
30 Henu nkuwibhi ghwa Simoni ajhele agonili iluala bhutamu, mara jhejhuejhu bhakari jobhela Yesu habari sya muene.
tadA pitarasya zvazrUrjvarapIDitA zayyAyAmAsta iti te taM jhaTiti vijJApayAJcakruH|
31 Efyo akahida, akarikamula kibhokho, ni kunj'hinula kunani; bhutemu bhukabhoka kwa muene, na akajhanda kubhahudumila.
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvaro'tyAkSIt tataH paraM sA tAn siSeve|
32 Kimihi kekuekhu lijhobha limali kujhibhela, bhakanditela kwa muene bhoha bhabhejhele bhatamu, au bhahajhe ni mapepo.
athAstaM gate ravau sandhyAkAle sati lokAstatsamIpaM sarvvAn rogiNo bhUtadhRtAMzca samAninyuH|
33 Mji bhuoha bhakibhongeniye pamonga pa ndiangu.
sarvve nAgarikA lokA dvAri saMmilitAzca|
34 Abhapo ngisi bhingi bha bhajhe bhatamu bha bhutemu mbalimbali ni kubhosya pepo mingi bali anihusili lepi pepo kulongela kwandabha bhammanyili.
tataH sa nAnAvidharogiNo bahUn manujAnarogiNazcakAra tathA bahUn bhUtAn tyAjayAJcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSedha ca yatohetoste tamajAnan|
35 Ajhumuiki lukhela sana bhwakati jha jhele bado ngisi; abhokili akalota mahali pa faragha na as'omili okhu.
aparaJca so'tipratyUSe vastutastu rAtrizeSe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAJcakre|
36 Simoni ni bhoha bhabhajhele pamonga ni muene bharikesisi.
anantaraM zimon tatsaGginazca tasya pazcAd gatavantaH|
37 Bhankabhili ni kun'jobhela, “khila mmonga ikulonda”
taduddezaM prApya tamavadan sarvve lokAstvAM mRgayante|
38 Akabhejobhela, “Tubhoki mahali pangi, kwibhala mu miji jha jhizunguka, ili nibhwesiajhi kuhubili okhu pia. Ndio sababu nihidili hapa.”
tadA so'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yato'haM tatra kathAM pracArayituM bahirAgamam|
39 Akalota akajha ep'ete Galilaya jhioha, ihubiri mu masinagogi gha bhene ni kukemela pepo.
atha sa teSAM gAlIlpradezasya sarvveSu bhajanagRheSu kathAH pracArayAJcakre bhUtAnatyAjayaJca|
40 Jaajhele ni bhukoma mmonga akahida kwa muene. Akajha akan'sihi; Apigili magoti nikun'jobhela, “Kama ghwilonda, ghwibhwesya kunibhomba nijhiajhi kinofu.”
anantaramekaH kuSThI samAgatya tatsammukhe jAnupAtaM vinayaJca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknoti|
41 Akajha sukumibhwa ni huruma, Yesu akanyosya kibhoko Kya muene ni kurikamula, akan'jobhla, “Nilonda ujhelayi ghwe n'nofu.”
tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa
42 Mara jhejhuejhu bhukoma bhukabhoka, na ambombili kujha kinofu.
mamecchA vidyate tvaM pariSkRto bhava| etatkathAyAH kathanamAtrAt sa kuSThI rogAnmuktaH pariSkRto'bhavat|
43 Yesu akan'sihi sana ni kun'jobhela alotajhi mara moja,
tadA sa taM visRjan gADhamAdizya jagAda
44 Akan'jobhela, “Hakikisia jhi ghwajo bha lepi litobhi kwa jhejhioha j'hola, lakini lotajhi, ukilasiajhi kwa kuhani, na uhomesiajhi dhabihu kwandabha jha bhutakaso ambabho Musa alaghisye, kama bhushuhuda kwa bhene.”
sAvadhAno bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lokebhyaH svapariSkRteH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
45 Lakini akalota ni kujha nda kumb'ola kila mmonga ni kujhenesya lilobhi zaidi hata Yesu abhwesi lepi kabhele kuj'hingila kun'jini kwa bhuhuru. Efyo atamili mahali pa faragha ni bhanu bha hidili kwa muene kuhomela kila mahali.
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArebhe tenaiva yIzuH punaH saprakAzaM nagaraM praveSTuM nAzaknot tatohetorbahiH kAnanasthAne tasyau; tathApi caturddigbhyo lokAstasya samIpamAyayuH|

< Marko 1 >