< Luka 5 >

1 Basi jhatokili bhanu bho bhabhonganiki ni kun'syong'oka Yesu ni kupelekesya lilobhi lya K'yara ambapo ajhemili kando jha ziwa Genesareti.
anantaraM yIzurekadA gineSarathdasya tIra uttiSThati, tadA lokA IzvarIyakathAM zrotuM tadupari prapatitAH|
2 Abhuene mashua sibhele sisopi nanga palubhafu me nyanja. Bhalobhi bhajhe bhamali kupita na bhakajha bhisuka, mikwabhu ghya bhene.
tadAnIM sa hdasya tIrasamIpe naudvayaM dadarza kiJca matsyopajIvino nAvaM vihAya jAlaM prakSAlayanti|
3 Yesu akajhingila mu mojawapo mu s'ela mashua, ambajho jhajhele jha Simoni ni kun'soka ajhipelekayi mu masi patali kidogo ni pandema. Kisha atamili ni kumanyisya kuhomela mu mashua.
tatastayordvayo rmadhye zimono nAvamAruhya tIrAt kiJciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lokAn propadiSTavAn|
4 Kulongela, akan'jobhela Simoni, “Jhipelekajhi mashua jha jhobhi kulosi ni kuselesya mikwabhu ghya jhobhi ili kulobha somba.”
pazcAt taM prastAvaM samApya sa zimonaM vyAjahAra, gabhIraM jalaM gatvA matsyAn dharttuM jAlaM nikSipa|
5 Simon akajibi ni kujobha, Bwana, tubhombi mbombo kiru khoha na tukabhi lepi kyokyoha, lakini kwa lilobhi lya jhobhi, nikeselesya mikwabhu.
tataH zimona babhASe, he guro yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavato nidezato jAlaM kSipAmaH|
6 Bho bhabhombi nahu, bhabhongeniye kiasi kibhaha kya somba ni mikwabhu ghya bhene ghikajhenda kuhatuka.
atha jAle kSipte bahumatsyapatanAd AnAyaH pracchinnaH|
7 Efyo bhakabhaashirila bhashirika bha bhene mu mashua senge ili bhahidayi ni kubhatangasila. Bhakahida bhakasimemesya mashua syoha, kiasi kwamba sikajhanda kujhibhila.
tasmAd upakarttum anyanausthAn saGgina AyAtum iGgitena samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|
8 Lakini simoni Petro, bhoabhwene naha, abinili pa magoti gha Yesu akajobha, “Bhokayi kwa nene, kwandabha nene ne munu jha nijheni dhambi Bwana.”
tadA zimonpitarastad vilokya yIzozcaraNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|
9 Kwandabha asyangesibhu, ni bhanu bhoha bhabhajhele pamonga nabhu, kwa bhalobhi bha somba bhabhajhele bhaubhombili.
yato jAle patitAnAM matsyAnAM yUthAt zimon tatsaGginazca camatkRtavantaH; zimonaH sahakAriNau sivadeH putrau yAkUb yohan cemau tAdRzau babhUvatuH|
10 E'le lyabhajumuishi Yakobo ni Yohana bhana bha Zebedayo, ambabho bhajhele bhashiriki bha Simoni. Ni Yesu akan'jobhela Simoni, “Usitili, kwa ndabha kwabhwanji henu ni kuj'hendelela wibeta kulobha bhanu.”
tadA yIzuH zimonaM jagAda mA bhaiSIradyArabhya tvaM manuSyadharo bhaviSyasi|
11 Bhobhamali kusileta mashua sya bhene kundema, bhalekili khila khenu ni kun'kesya muene.
anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pazcAdgAmino babhUvuH|
12 Jhatokili bho ajhe mu mji umongawapo, munu jha amemili ukoma ajhele okhu. Wakati ambwene Yesu, abinili wakati ijhinamisya uso bhwa muene pasi ni kun'soka, akajobha, Bwana, ikajhiajhi wilonda, ghwibhwesya kunitakasa.”
tataH paraM yIzau kasmiMzcit pure tiSThati jana ekaH sarvvAGgakuSThastaM vilokya tasya samIpe nyubjaH patitvA savinayaM vaktumArebhe, he prabho yadi bhavAnicchati tarhi mAM pariSkarttuM zaknoti|
13 Kisha Yesu anyosisi kibhoko kya muene ni kun'gusa, akajobha. “Nilonda.” Ni lisaa lelalela ukoma ukamalika.
tadAnIM sa pANiM prasAryya tadaGgaM spRzan babhASe tvaM pariSkriyasveti mamecchAsti tatastatkSaNaM sa kuSThAt muktaH|
14 “Akandaghisya asin'jobheli munu jhejhioha, lakini akan'jobhela, “Lotayi na ukakilasiajhi kwa makuhani na uhomesiajhi sadaka jha utakaso bhwa jhobhi, sawasawa ni khela Musa kyaakiamuiri kwa nushuhuda bhwa jhobhi.”
pazcAt sa tamAjJApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpaJca gatvA svaM darzaya, lokebhyo nijapariSkRtatvasya pramANadAnAya mUsAjJAnusAreNa dravyamutmRjasva ca|
15 Lakini habari kuhusu muene sya jhenili patali zaidi ni umati mbaha bhwa bhanu ukahida pamonga kump'elekesya ifundisya ni kuponyesya matamu gha bhene.
tathApi yIzoH sukhyAti rbahu vyAptumArebhe kiJca tasya kathAM zrotuM svIyarogebhyo moktuJca lokA AjagmuH|
16 Lakini mara kwa mara akitengili faragha ni kus'oka.
atha sa prAntaraM gatvA prArthayAJcakre|
17 Jhatokili ligono limonga kati jha e'lu akajha ifundisya, na bhajhele Mafarisayo ni bhalimu bha sheria bhatemili apu ambabho bhahidili kuhomela fijiji fimehele tofauti mu mkoa ghwa Galilaya ni Yudea, na kabhele kuhomela mji bhwa Yerusalemu. Ngofu jha Bwana jhajhele pamonga naku kuponesya.
aparaJca ekadA yIzurupadizati, etarhi gAlIlyihUdApradezayoH sarvvanagarebhyo yirUzAlamazca kiyantaH phirUzilokA vyavasthApakAzca samAgatya tadantike samupavivizuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH pracakAze|
18 Bhanu kadhaa bhahidili, bhampendili mu n'keka munu jhaapoozili, na bhakalonda njela jha kunjingisya mugati eli kun'gonesya pasi mbele jha Yesu.
pazcAt kiyanto lokA ekaM pakSAghAtinaM khaTvAyAM nidhAya yIzoH samIpamAnetuM sammukhe sthApayituJca vyApriyanta|
19 Bhakibhi lepi njela jha kunjhingisya mugati kwandabha jha umati, hivyo bhakwelili panani pa paa lya nyumba ni kun'selesya munu jhola pasi kupetela ku figae, panani n'keka ghwa muene pagati pa bhanu, palongolo kabisa jha Yesu.
kintu bahujananivahasamvAdhAt na zaknuvanto gRhopari gatvA gRhapRSThaM khanitvA taM pakSAghAtinaM sakhaTvaM gRhamadhye yIzoH sammukhe 'varohayAmAsuH|
20 Akajhe ilanga imani jha bhene, Yesu akajobha, “Rafiki, dhambi sya jhobhi usamehibhu.”
tadA yIzusteSAm IdRzaM vizvAsaM vilokya taM pakSAghAtinaM vyAjahAra, he mAnava tava pApamakSamyata|
21 Bhaandishi ni Mafarisayo bhakajhanda kuhoji e'lu, bhakajobha, “Ojho ndo niani jhailongela makufuru? Niani jhaibhwesya kusamehe dhambi ila K'yara muene?”
tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, eSa jana IzvaraM nindati koyaM? kevalamIzvaraM vinA pApaM kSantuM kaH zaknoti?
22 Lakini Yesu, amanyili kiki kyabhafikirileghe, abhajibili ni kubhajobhela, “kwandabha mwikotana e'le mu mioyo ghya jhomu?
tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?
23 Kheleku rahisi kujobha, 'Dhambi sya jhobhi sisamehibhu' au kujobha jhemayi ugendayi?'
tava pApakSamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA?
24 Lakini mumanyajhi kujha mwana ghwa Adamu ajhe ni mamlaka pa duniani gha kusamehe dhambi, Nikujobhela bhebhe, 'Jhinukayi, tolayi n'keka bhwa jhobhi na alotayi kunyumba jha jhobhi.”'
kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jJAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|
25 wakati bhobhuobhu akajhema mbele jha bhene ni kutola n'keka ghwa muene bhwaagonili. Kisha akabhujha kunyumba jha muene akin'tukusya K'yara.
tasmAt sa tatkSaNam utthAya sarvveSAM sAkSAt nijazayanIyaM gRhItvA IzvaraM dhanyaM vadan nijanivezanaM yayau|
26 Khila mmonga asyangele ni kun'tukusya k'yara bhamemibhu ni hofu, bhakajobha, “Tughabhwene mambo ambagho ghakawaida lepi lelu.”
tasmAt sarvve vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramezvaraM dhanyaM proditAH|
27 Baada jha mambo agha kuhomela, Yesu abhokili okhu ni kumbona mtoza ushuru jhaakutibhweghe Lawi atamili lieneo lya kutolela kodi. Akan'jobhela, “Nikesiajhi.”
tataH paraM bahirgacchan karasaJcayasthAne levinAmAnaM karasaJcAyakaM dRSTvA yIzustamabhidadhe mama pazcAdehi|
28 Efyo Lawi akajhema ni kun'kesiya, akaleka khila khenu kunyuma.
tasmAt sa tatkSaNAt sarvvaM parityajya tasya pazcAdiyAya|
29 Kisha Lawi aandele kunyumba jha muene karamu mbaha kwandabha jha Yesu. bhajhele bhatoza ushuru bhamehele khola ni bhanu bhingi bhabhatamili pameza bhakajha bhilya pamonga nabhu.
anantaraM levi rnijagRhe tadarthaM mahAbhojyaM cakAra, tadA taiH sahAneke karasaJcAyinastadanyalokAzca bhoktumupavivizuH|
30 Lakini Mafarisayo bhene bhakajhe bhakebhadadila bhanafunzi, bhakajobha, “kwandabha jha kiki mwilya ni kunywa ni bhatoza ushuru pamonga ni bhanu bhamana, bhabhajhe ni dhambi?”
tasmAt kAraNAt caNDAlAnAM pApilokAnAJca saGge yUyaM kuto bhaMgdhve pivatha ceti kathAM kathayitvA phirUzino'dhyApakAzca tasya ziSyaiH saha vAgyuddhaM karttumArebhire|
31 Yesu akabhaji, “Bhanu bhabhajhele mu afya jhinofu bhilondelepi tabibu, bhela tu bhabhikandonda mmonga.
tasmAd yIzustAn pratyavocad arogalokAnAM cikitsakena prayojanaM nAsti kintu sarogANAmeva|
32 Nahidilepi kubhakuta bhanu bhabhajhe ni hakebhajhi kutubu, bali kubhakuta bhenye dhambi bhabhwesiajhi kutubu.”
ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|
33 Bakan'jobhela, “Bhanafunzi bha Yohana mara nyingi bhifunga ni kus'oka, ni bhanafunzi bha Mafarisayo bhibhomba mebhu. Lakini bhanafunzi bha jhobhi bhilya ni kunywa.”
tataste procuH, yohanaH phirUzinAJca ziSyA vAraMvAram upavasanti prArthayante ca kintu tava ziSyAH kuto bhuJjate pivanti ca?
34 Yesu akabhajobhela, “Jhibhwesekana munu jhejhioha akabha bhomba bhabhahudhuriri mu harusi jha Bwana harusi kufunga wakati Bwana Arusi bado ajhe pamonga nabhu?
tadA sa tAnAcakhyau vare saGge tiSThati varasya sakhigaNaM kimupavAsayituM zaknutha?
35 Lakini magono ghibeta kuhida wakati Bwana Arusi pa ibeta kubhosibhwa kwa bhene, ndipo ku magono aghu bhibeta kufunga.”
kintu yadA teSAM nikaTAd varo neSyate tadA te samupavatsyanti|
36 Kisha Yesu alongelili kabhele kwa bhene kwa mfano. “Ajhelepi jhachatule kipandi kya nghobho kuhoma mu nghobho mpya ni kukitumila kurekebisya liguanda lya muandi. Kama abhombi naha ibeta kuhatula nghobho mpya, ni kipandi kya nghobho kuhoma liguanda lipya ngakifwayi lepi kutumika ni nghobho jha liguanda lya muandi.
soparamapi dRSTAntaM kathayAmbabhUva purAtanavastre kopi nutanavastraM na sIvyati yatastena sevanena jIrNavastraM chidyate, nUtanapurAtanavastrayo rmelaJca na bhavati|
37 Kabhele, ajhelepi munu ambajhe ibheka divai mpya mu firiba fya fichakele. Kama aketili naha divai mpya ngejhi kayuili khenu khela, ni divai ngejhijhitiki, ni firiba ngafiharibiki.
purAtanyAM kutvAM kopi nutanaM drAkSArasaM na nidadhAti, yato navInadrAkSArasasya tejasA purAtanI kutU rvidIryyate tato drAkSArasaH patati kutUzca nazyati|
38 Lakini divai mpya lazima ibhekibhwayi mu firiba fipya.
tato heto rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastenobhayasya rakSA bhavati|
39 Na ajhelepi munu baada jha kunywa divai jha muandi, wibetalepi kulonda mpya kwandabha bhijobha, 'Jha muandi ndo bora.”'
aparaJca purAtanaM drAkSArasaM pItvA kopi nUtanaM na vAJchati, yataH sa vakti nUtanAt purAtanam prazastam|

< Luka 5 >