< Luka 19 >

1 Yesu ajhingili ni kup'eta pagati pa Yeriko.
yadA yIzu ryirIhopuraM pravizya tanmadhyena gacchaMstadA
2 Ni apu pajhele ni munu mmonga jhaakutibhweghe Zakayo. Ambajhe ajhele mbaha ghwa bhatoza ushuru kabhele munu tajiri.
sakkeyanAmA karasaJcAyinAM pradhAno dhanavAneko
3 Akajha ijaribu kumbona Yesu ndo munu kulola kwandabha jha umati bhwa bhanu, kwandabha ajhe mfupi ghwa kimo.
yIzuH kIdRgiti draSTuM ceSTitavAn kintu kharvvatvAllokasaMghamadhye taddarzanamaprApya
4 Hivyo, alongolili mbio mbele sya bhanu, akakwela panani pa mkuyu ili abhwesiajhi kumbona, kwandabha Yesu akaribili kup'etela njela ejhu.
yena pathA sa yAsyati tatpathe'gre dhAvitvA taM draSTum uDumbaratarumAruroha|
5 Wakati Yesu afikili mahali pala, akalenga kunani akan'jobhela, 'Zakayo, selelayi manyata, maana lelu lazima nishindayi munyumba jha bhebhe.'.
pazcAd yIzustatsthAnam itvA UrddhvaM vilokya taM dRSTvAvAdIt, he sakkeya tvaM zIghramavaroha mayAdya tvadgehe vastavyaM|
6 Akabhomba haraka, akaselela ni kun'karibisya kwa furaha.
tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|
7 Bhanu bhoha bho bhabhuene aghu bhalalamiki, bhakajobha, 'Alotili kun'gendela munu mwenye dhambi.'
tad dRSTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duSTalokagRhaM gacchati|
8 Zakayo akajhema akan'jobhela Bwana, Nusu gha mali jha nene nikabhapela maskini, na jhikajhiajhi ninyakili munu jhejhioha khenu, ni betakunkerebhusila mara nne.'
kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pazya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kiJcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
9 Yesu akan'jobhela, lelu wokovu ufikili munyumba ejhe, kwandabha muene kabhele ni mwana ghwa Ibrahimu.
tadA yIzustamuktavAn ayamapi ibrAhImaH santAno'taH kAraNAd adyAsya gRhe trANamupasthitaM|
10 Kwandabha mwana ghwa munu ahidili kulonda ni kuokola bhanu bhabhajhaghili.'
yad hAritaM tat mRgayituM rakSituJca manuSyaputra AgatavAn|
11 Bho ap'eliki aghu, ajhendelili kulongela ni kupisya mifano, kwandabha ajhele karibu ni Yerusalemu, ni bhene bhafikilireghe kujha ndo Mfalme bhwa K'yara ajhele karibu kubhonekana mara jhimonga.
atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lokairanvabhUyata, tasmAt sa zrotRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|
12 Hivyo akabhajobhela, 'Ofisa mmonga alotili nchi jha patali ili apokelayi ufalme ni kisha akerebhukajhi.
kopi mahAlloko nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradezaM jagAma|
13 Abhakutili bhatumishi bhwa muene kumi, akabhapela mafungu kumi, akabhajobhela, mubhombelayi biashara mpaka pa nibeta kukerebhuka.'
yAtrAkAle nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdideza|
14 Lakini bhananchi bha muene bhan'dadili na hivyo bhakalaghisya bhajumbe bhalotayi kun'kesya ni kujobha, Twilondalepi munu ojho atutawalayi.'
kintu tasya prajAstamavajJAya manuSyamenam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTe prerayAmAsuH|
15 Ikajha bho akerebhwiki kunyumba baada jha kujha mfalme, akaamuru bhala bhatumishi bha abhalakili hela bhakutibhwayi kwa muene, abhwesiajhi kumanya faida jheleku bhajhikabhili kwa kubhomba biashara.
atha sa rAjatvapadaM prApyAgatavAn ekaiko jano bANijyena kiM labdhavAn iti jJAtuM yeSu dAseSu mudrA arpayat tAn AhUyAnetum Adideza|
16 Wa kuanza akahida, akajobha, `Bwana, fungu lya jhobhi libhombili mafungu kumi zaidi.'
tadA prathama Agatya kathitavAn, he prabho tava tayaikayA mudrayA dazamudrA labdhAH|
17 Ofisa ojhu akan'jobhela, kinofu mtumishi rinofu. Kwandabha wajhele ghwe mwaminifu mu khenu kidebe, wibeta kujha ni madaraka juu jha miji kumi.'
tataH sa uvAca tvamuttamo dAsaH svalpena vizvAsyo jAta itaH kAraNAt tvaM dazanagarANAm adhipo bhava|
18 Wa pili akahida, akajobha, 'Bwana, fungu lya jhobhi libhombili mafungu mahanu.'
dvitIya Agatya kathitavAn, he prabho tavaikayA mudrayA paJcamudrA labdhAH|
19 Afisa ojhu akan'jobhela, 'Tolayi mamlaka juu jha miji mihanu.'
tataH sa uvAca, tvaM paJcAnAM nagarANAmadhipati rbhava|
20 Ni jhongi akahida, akajobha, `Bwana ejhe apa hela jha jhobhi najhitunzili kinofu mu kitambala,
tatonya Agatya kathayAmAsa, he prabho pazya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|
21 Kwandabha natikili bhebhe ghwe n'kali. ghwibhosya khela kya ubhekilepi ni kuvuna khela kya ubelikupanda.'
tvaM kRpaNo yannAsthApayastadapi gRhlAsi, yannAvapastadeva ca chinatsi tatohaM tvatto bhItaH|
22 Afisa ojhu akan'jobhela, 'Kwa malobhi ghaku ghwe muene, nibeta kuhukumu, ebhe mtumishi n'nofu lepi. Ghwamanyili kujonene ne munu nenkali nitola kya nikibhekilepi ni kuvuna ambakyo napandilepi.
tadA sa jagAda, re duSTadAsa tava vAkyena tvAM doSiNaM kariSyAmi, yadahaM nAsthApayaM tadeva gRhlAmi, yadahaM nAvapaJca tadeva chinadmi, etAdRzaH kRpaNohamiti yadi tvaM jAnAsi,
23 Basi, mbona ghwabhekilepi hela jha nene benki, ili nikakerebhukayi niitolayi pamonga ni faida?
tarhi mama mudrA baNijAM nikaTe kuto nAsthApayaH? tayA kRte'ham Agatya kusIdena sArddhaM nijamudrA aprApsyam|
24 Ofisa akabhajobhela bhanu bhabhajhemili apu, 'Munyakayi lifungu e'lu ni kumpela jhola mwenye mafungu kumi.'
pazcAt sa samIpasthAn janAn AjJApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|
25 Bhakan'jobhela, `Bwana, muene ajhe ni mafungu kumi.'
te procuH prabho'sya dazamudrAH santi|
26 'Nikabhajobhela, kila munu jhaa jhe naku ibeta kupelibhwa nesu, lakini jhaadulili, hata khela kya ajhenaku kitolibhwa.
yuSmAnahaM vadAmi yasyAzraye vaddhate 'dhikaM tasmai dAyiSyate, kintu yasyAzraye na varddhate tasya yadyadasti tadapi tasmAn nAyiSyate|
27 Lakini abha maadui bha nene, ambabho bhilonda lepi nijhelayi mfalme ghwa bhene, mubhaletayi apa ni kubhakoma mbele jha muenga.”
kintu mamAdhipatitvasya vazatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakSaM saMharata|
28 Baada jha kujobha aghu, akajhendelela palongolo akakwela kulota Yerusalemu.
ityupadezakathAM kathayitvA sogragaH san yirUzAlamapuraM yayau|
29 Bho akaribili Bethfage ni Bethania, karibu ni kidonda kya Mizeituni, akabhalaghisya bhanafunzi bha muene bhabhele,
tato baitphagIbaithanIyAgrAmayoH samIpe jaitunAdrerantikam itvA ziSyadvayam ityuktvA preSayAmAsa,
30 Akajobha: `Mulotayi mu kijiji kya jirani. Mkajhingilayi, mwibeta kun'kolela mwana -punda apandisibhulepi akona. Mumbopolayi, mundetayi kwa nene.
yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kopi mAnuSaH kadApi nArohat taM garddabhazAvakaM baddhaM drakSyathastaM mocayitvAnayataM|
31 Kama munu abhakotili kwandajha kiki mwibhopola? 'Mujobhayi, “Bwana akandonda.”
tatra kuto mocayathaH? iti cet kopi vakSyati tarhi vakSyathaH prabheratra prayojanam Aste|
32 Bhala bhabhatumibhu bhakalota bhakambona mwana-punda kama Yesu kyaabhajobhili.
tadA tau praritau gatvA tatkathAnusAreNa sarvvaM prAptau|
33 Bho bhikambopola mwana-punda bhamiliki bhakebhajobhela, 'Kwandajha kiki mkambopola mwana punda ojhu?'
gardabhazAvakamocanakAle tatvAmina UcuH, gardabhazAvakaM kuto mocayathaH?
34 Bhakajobha, `Bwana akandonda.'
tAvUcatuH prabhoratra prayojanam Aste|
35 Basi, bhakampelekela Yesu bhakatandika ghobho sya bhene panani pa mwana punda ni kun'kwesya Yesu panani.
pazcAt tau taM gardabhazAvakaM yIzorantikamAnIya tatpRSThe nijavasanAni pAtayitvA tadupari yIzumArohayAmAsatuH|
36 Bho ilota bhanu bhakatandasya maguanda gha bhene mu njela.
atha yAtrAkAle lokAH pathi svavastrANi pAtayitum Arebhire|
37 Bho iselela kidonda kya Mizeituni, jumuiya jhioha jha bhanafunzi bhakajhanda kushangilila ni kun'tukusya k'yara kwa sauti mbaha, kwandabha jha mambo mabhaha bhaghabhwene,
aparaM jaitunAdrerupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
38 Bhakajobha, 'Ndo mbarikibhwa mfalme jhaihida kwa lihina lya Bwana! Amani kumbinguni, ni utukufu panani!'
yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kuzalaM sarvvocce jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArebhe|
39 Baadhi jha Mafarisayo pa mkutano bhakan'jobhela, Mwalimu, bhagudamisiajhi bhanafunzi bha jhobhi.'
tadA lokAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM procuH, he upadezaka svaziSyAn tarjaya|
40 Yesu akajibu akajobha, `Nikabhajobhela, kama abha bhakagudamayi, maganga ghibeta kukwesya sauti.'
sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|
41 Yesu bhoaukaribili mji aulelili,
pazcAt tatpurAntikametya tadavalokya sAzrupAtaM jagAda,
42 Akajobha, laiti ngaumanyi hata bhebhe, mu ligono e'le mambo ambagho ghibeta kuletela amani! Lakini henu ghakifighili pamihu gha jhobhi.
hA hA cet tvamagre'jJAsyathAH, tavAsminneva dine vA yadi svamaGgalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNesmin tattava dRSTeragocaram bhavati|
43 Kwa kujha magono ghihida ambagho maadui bha jhobhi bhibeta kujenga liboma karibu ni bhebhe ni kukusyongoka ni kukukandamisya kuh'oma khila lubhafu.
tvaM svatrANakAle na mano nyadhatthA iti heto ryatkAle tava ripavastvAM caturdikSu prAcIreNa veSTayitvA rotsyanti
44 Bhibeta kubinisya pasi bhebhe ni bhanabhu. Bhibeta lepi kulekela hata liganga limonga panani pa l'enge, kwandabha ghwatambuili lepi wakati K'yara bho ijaribu kuokola'.
bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhye pASANaikopi pASANopari na sthAsyati ca, kAla IdRza upasthAsyati|
45 Yesu akajhingila mu lihekalu, akajhanda kubhabhenga bhala bhabhahemelisiaghe,
atha madhyemandiraM pravizya tatratyAn krayivikrayiNo bahiSkurvvan
46 Akabhajobhela, “Jhilembibhu, 'Nyumba jha nene jhibeta kujha nyumba jha sala, 'lakini muenga mujhifwanyili kujha lipangu lya bhanyang'anyi”.
avadat madgRhaM prArthanAgRhamiti lipirAste kintu yUyaM tadeva cairANAM gahvaraM kurutha|
47 Henu, Yesu akajha ifundisya khila ligono mu hekalu. Makuhani bhabhaha ni bhalimu bha sheria ni bhalongosi bha bhanu bhalondeghe kun'koma,
pazcAt sa pratyahaM madhyemandiram upadideza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM ciceSTire;
48 Lakini bhabhwesi lepi kukabha njela jha kubhomba naha, kwandabha bhanu bhoha bhajhele bha kamp'el'ek'esya kwa makini.
kintu tadupadeze sarvve lokA niviSTacittAH sthitAstasmAt te tatkarttuM nAvakAzaM prApuH|

< Luka 19 >