< Luka 18 >

1 Kisha akabhajobhela mfano bhwa namna kyabhilondeka kus'oka daima, not bhasikati tamaa.
aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
2 akajobha, 'Kwajhele ni hakimu mu mji fulani, ambajhe an'tileghe lepi K'yara na abhaheshimuili lepi bhanu.
kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
3 Kwajhele ni mjane mu jiji e'lu, ni muene andotili mara jhimehele, akajobha, 'Nitangatilayi kukabha haki dhidi jha mpinzani ghwangu.'
atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
4 Kwa muda mrefu ajhelepi tayari kun'saidila, lakini baada jha muda akajobha mu muoyo bhwa muene, `Ingawa nene niken'tila lepi K'yara au kuheshimu munu,
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
5 Lakini kwa vile ojho mjane akanisumbula nibeta kun'tangatila kukabha haki jha muene, ili asihidi kunitondesya kwa kunihidila mara kwa mara.”
tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
6 Kisha Bwana akajobha, 'Pe'lekesiajhi kya ajobhili hakimu ojhu dhalimu.
paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
7 Je K'yara kabhele ibeta lepi kuleta haki kwa bhateule bha muene ambabho bhakandelele kiru ni musi? Je, muene ibeta lepi kujha mvumilivu kwa bhene?
īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
8 Nikabhajobhela kujha ibeta haki kwa bhene manyata. Lakini mwana ghwa Adamu pa ibeta kuhida, je, ibetakukolela imani paduniani?'
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
9 Ndipo akabhajobhela mfano obho kwa baadhi jhe bhanu ambabho bhikibhona bhene kujha bhenye haki ni kubhadharau bhanu bhangi.
yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
10 'Bhanu bhabhele bhakwelili kulota ku hekalu kusali: Jhongi Mfarisayo ni jhongi mtoza ushuru.
ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
11 Farisayo akajhema akasoka mambo agha juu jha muene K'yara nikubhombesya kwandabha nene sio kama bhanu bhamana ambabho bhanyang'anyi, bhanu bhabhabelikujha bhaadilifu bhazinzi, au kama ojho mtoza ushuru.
tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
12 Nifunga mara sibhele khila wiki. Nipisya zaka mu mapato ghoha ghanikabha.
saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
13 Lakini jhola mtoza ushuru, ajhemili patali, abhwesilepi hata kujhinula mihu gha muene kumbinguni, akatobha kifua kya muene akajobha, 'k'yara nirehemu nene mwenye dhambi.
kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
14 Nikabhajobhela, munu ojho abhujhili kunyumba khoni abhalangibhu haki kuliko jhongi jhola, kwandabha kila jhe ikikwesya ibeta kuselesibhwa, lakini khila munu jheikaji nyenyekela ibetakujhinulibhwa.”
yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
15 Bhanu bhandetili bhana bhabhi bhadebe, ili abhwesiajhi kubhagusa, lakini bhanafunzi bha muene bho bhaghabhuene aghu bhabhabesili.
atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
16 Lakini Yesu akabhakuta kwa muene akajobha, 'bhalekayi bhana bhadebe bhahidayi kwa nene, wala musibhabesi. Maana ufalme bhwa K'yara ndo ghwa bhanu kama abhu.
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
17 Aminiayi, nikabhajobhela, munu jhejhioha jhaabelili kuupokela ufalme bhwa K'yara kama muana ni dhahiri ibeta lepi kujhingila.'
ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
18 Mtawala mmonga akan'kota, akajobha, 'mwalimu n'nofu, niketabhuli ili niurithiajhi uzima bhwa milele?' (aiōnios g166)
aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
19 Yesu akan'jobhela, 'Kwandajhakiki ukanikuta mwema? Ajhelepi munu jha ajhe n'nofu, muene.
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
20 Usimanyili amri- usizini, usikomi, usiheji, usishuhudili udesi, bhaheshimuajhi dadiwaku ni nyinuaku.
paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
21 Mtawala jhola akajobha, 'Mambo agha ghoha nighakamuili kuhomela ne n'songolo.'
tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
22 Yesu bho aghapeliki aghu akan'jobhela, “Up'hong'okibhu lijambo limonga. Lazima uhemelesiajhi fyoha fya ujhenafu na ubhagabhilayi maskini, nabhi wibetakujha ni hazina kumbinguni -kisha hidayi unikesiajhi.'
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
23 Lakini tajiri bho ap'eliki aghu, ahuzuniki sana, kwandabha ajhele tajiri sana.
kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
24 Kisha Yesu, akambona kyaahuzuniki nesu akajobha, 'Jinsi gani kyajhibetakujha panonono kwa tajiri kujhingila mu ufalme bhwa K'yara!
tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
25 Mana ni rahisi muni kwa ngamia kup'eta mu lilende lya sindanu, kuliko tajiri kujhingila mu ufalme bhwa K'yara.'
īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
26 Bhala bhabhap'eliki aghu, bhakajobha, 'Niani basi, jhaibeta kuokolibhwa?'
śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
27 Yesu ajibili, 'Mambo ghaghabelili kubhwesekana kwa mwanadamu kwa K'yara ghibhwesekana.”
sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
28 Petro akajobha, 'Naam, tete tukilekili khila khenu na tukukesisi bhebhe.'
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
29 Kisha Yesu akabhajobhela, Muaminiajhi nikabhajobhela kujha ajhelepi munu jha alekhili nyumba au n'dala, au ndongo, au bhazazi au bhana, kwandabha jha ufalme bhwa K'yara,
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
30 ambajhe jhaibeta lepi kupokela ghamehele zaidi mu ulimwengu obho, ni mu ulimwengu bhwawihida uzima bhwa milele.' (aiōn g165, aiōnios g166)
iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
31 Baada jha kubhabhonganiya bhala kumi ni bhabhele akabhajobhela, 'Langayi, twikwela kulota Yerusalemu, ni mambo ghoha ambagho ghalembibhu ni manabii kuhusu Mwana ghwa Adamu ghibeta kukamilisibhwa.
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
32 Kwa mana ibeta kupokelibhwa mu mabhoko gha bhanu bha mataifa ni kubhombibhwa dhihaka ni jeuri ni kufunyibhwa mata.
vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
33 Baada jhe kun'tobha fiboko bhibeta kun'koma ni ligono lya tatu ibeta kufufuka.'
kintu tr̥tīyadinē sa śmaśānād utthāsyati|
34 Bhajhelibhu lepi mambo agha, ni lilobhi ele lyafighibhu kwa bhene, nabhajhelibhu lepi mambo ghaghajobhibhu.
ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
35 Ikajha Yesu bho akaribili Yeriko, munu mmonga kipofu ajhele atamili kando jha barabara isoka msaada,
atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
36 bho ap'eliki umati bhwa bhanu bhip'eta akotili kitokela kiki.
sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
37 Bhakan'jobhela Yesu ghwa Nazareti ip'eta.
nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
38 Hivyo kipofu jhola akalela kwa sauti, akajobha, 'Yesu, mwana ghwa Daudi, unirehemu.'
hē dāyūdaḥ santāna yīśō māṁ dayasva|
39 Bhala bhabhagendeghe bhakanjwangila kipofu ojhu, bhakan'jobhela agudamayi. Lakini muene ajhendelili kulela kwa sauti, Mwana ghwa Daudi unirehemu.
tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
40 Yesu akajhema akaamuru munu jhola aletibhwayi kwa muene. Kisha jhola kipofu bho an'karibili, Yesu akan'kota,
tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
41 'Wilonda nikuketalayi kiki?' Akajobha, 'Bwana, nilonda kulola.'
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
42 Yesu akan'jobhela, 'Ubhwesiajhi kulola. Imani jha jhobhi ikuponyisi.'
tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
43 Mara jhejhuejhu akabhwesya kulola, akan'kesya Yesu ni kun'tukusya k'yara. Bhobhalibhwene e'le bhanu bhoha bhan'sifiri K'yara.
tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|

< Luka 18 >