< Luka 14 >

1 Jhatokili ligono lya sabato, bho ilota kunyumba kwa mmonga ghwa bhalongosi bha Mafarisayo kulya n'kate, nabhene bhakajha bhakan'chunghuza kwa karibu.
anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|
2 Langayi, palongo pa muene ajhele munu ambajhe isumbulibhwa ni uvimbe.
tadA jalodarI tasya sammukhe sthitaH|
3 Yesu akakota bhataalamu mu sheria sya bhayahudi ni Mafarisayo, “Je, ni halali kumponya ligono lya sabato, au lepi?”
tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUcuH|
4 Lakini bhene bhajhele kinunu, kwa hiyo Yesu akan'kamula, ni kumponya ni kundeka alotayi.
tadA sa taM rogiNaM svasthaM kRtvA visasarja;
5 Nimuene akabhajobhela, “Niani kati jha muenga ajhe ni muana au ng'ombi idumbukila mu ligono lya sabato akamfuta lepi kwibhala mara moja?”
tAnuvAca ca yuSmAkaM kasyacid garddabho vRSabho vA ced gartte patati tarhi vizrAmavAre tatkSaNaM sa kiM taM notthApayiSyati?
6 Bhene bhajhelepi ni uwezo bhwa kuhomesya lijibu kwa mambo agha.
tataste kathAyA etasyAH kimapi prativaktuM na zekuH|
7 Wakati Yesu agunduili jinsi bhala bhabhaalikibhu kwamba bhachaguili fiti fya heshima, akabhajobhela mfano, akajobha,
aparaJca pradhAnasthAnamanonItatvakaraNaM vilokya sa nimantritAn etadupadezakathAM jagAda,
8 “Wakati pa mwialikibhwa ni munu pa harusi, usitami mu nafasi sya heshima, kwandabha jhibhwesekana aalikibhu munu ambajhe ndo wakuheshimibhwa nesu kuliko bhebhe.
tvaM vivAhAdibhojyeSu nimantritaH san pradhAnasthAne mopAvekSIH| tvatto gauravAnvitanimantritajana AyAte
9 Wakati munu jheabhaaliki muenga bhabhele akafikayi, ibeta kujobhela bhebhe, “mpishayi munu ojho nafasi jhe bhebhe,” ni kisha kwa soni wibetakutola nafasi jha mwishu.
nimantrayitAgatya manuSyAyaitasmai sthAnaM dehIti vAkyaM ced vakSyati tarhi tvaM saGkucito bhUtvA sthAna itarasmin upaveSTum udyaMsyasi|
10 Lakini bhebhe ukaalikibhwayi, lotayi ukatamayi mahali pa mwishu, ili wakati jhola jhaakualiki akahidayi abhwesiajhi kukujobhela bhebhe, `Rafiki, lotayi palongolo nesu.” Ndipo wibeta kujha uheshimiki mbele jha bhoha bhabhatamili pamonga ni bhebhe pa meza.
asmAt kAraNAdeva tvaM nimantrito gatvA'pradhAnasthAna upaviza, tato nimantrayitAgatya vadiSyati, he bandho proccasthAnaM gatvopaviza, tathA sati bhojanopaviSTAnAM sakalAnAM sAkSAt tvaM mAnyo bhaviSyasi|
11 Kwandabha khila jhaikikweza iselesibhwa na haikiselesya ikwesibhwa.'
yaH kazcit svamunnamayati sa namayiSyate, kintu yaH kazcit svaM namayati sa unnamayiSyate|
12 Yesu kabhele akan'jobhela munu jhaamwaliki,'pawihomesya kyakulya kya pamusi au kimihi, usibihaaliki rafiki zako au bhalongobhu au jamaa bhajhobhi au majirani bha jhabhi matajiri, ili kwamba bhene bhasihidi kukualika ni bhebhe ukakabhe malipo.
tadA sa nimantrayitAraM janamapi jagAda, madhyAhne rAtrau vA bhojye kRte nijabandhugaNo vA bhrAtRgaNo vA jJAtigaNo vA dhanigaNo vA samIpavAsigaNo vA etAn na nimantraya, tathA kRte cet te tvAM nimantrayiSyanti, tarhi parizodho bhaviSyati|
13 Badala jhieke, pawibhomba sherehe, bhaalikayi maskini, filema, fiwete ni fipofu,
kintu yadA bhejyaM karoSi tadA daridrazuSkakarakhaJjAndhAn nimantraya,
14 ni bhebhe wibetakujha kubarikibhwa, kwandabha bhibhwesya lepi kulepa. kwandabha wibeta kulepibhwa mu ufufuo bhwa bhenye.”
tata AziSaM lapsyase, teSu parizodhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|
15 Wakati mmonga ghwa bhale bhabhatamili pameza pamonga ni Yesu bho apeliki aghu, ni muene akanijobhela, “Abarikibhu jhola jhaibetekulya n'kate mu Ufalme bhwa k'yara!”
anantaraM tAM kathAM nizamya bhojanopaviSTaH kazcit kathayAmAsa, yo jana Izvarasya rAjye bhoktuM lapsyate saeva dhanyaH|
16 Lakini Yesu akan'jobhela, “munu mmonga aandele sherehe mbaha, aaliki bhanu bhamehele.
tataH sa uvAca, kazcit jano rAtrau bhejyaM kRtvA bahUn nimantrayAmAsa|
17 Wakati sherehe bho ijhe tayari, akandaghisya mtumishi ghwa muene kubhajobhela bhela bhaalikwa, “Muhidayi, kwandabha fenu fyoha fimalili kubhekibhwa tayari.'
tato bhojanasamaye nimantritalokAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|
18 Bhoha, bhakajhanda kus'oma radhi. Wa kwanza akan'jobhela mtumishi, 'Nihemili n'gonda, lazima nilotayi kulilola. Tafadhali unisamee.'
kintu te sarvva ekaikaM chalaM kRtvA kSamAM prArthayAJcakrire| prathamo janaH kathayAmAsa, kSetramekaM krItavAnahaM tadeva draSTuM mayA gantavyam, ataeva mAM kSantuM taM nivedaya|
19 Na jhongi akajobha, Nihemili Jozi sihanu sya ng'ombi, ni nene nilotakubhajaribu. Tafadhali uniwie radhi.'
anyo janaH kathayAmAsa, dazavRSAnahaM krItavAn tAn parIkSituM yAmi tasmAdeva mAM kSantuM taM nivedaya|
20 Ni munu jhongi akajobha, 'Nigegili n'dala, henu nibhwesya lepi kuhida.'
aparaH kathayAmAsa, vyUDhavAnahaM tasmAt kAraNAd yAtuM na zaknomi|
21 Mtumishi akakerebhuka ni kun'jobhela mtumishi ghwa muene,'Lotayi manyata mitaani ni mufichochoro fya miji ukabhaletayi apa maskini, filema, fipofu ni bhalemavu.”
pazcAt sa dAso gatvA nijaprabhoH sAkSAt sarvvavRttAntaM nivedayAmAsa, tatosau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivezAn mArgAMzca gatvA daridrazuSkakarakhaJjAndhAn atrAnaya|
22 Mtumishi akajobha, Bwana, aghu gha ulaghisij ghaamali kukhomboka, hata henu nafasi khona.'
tato dAso'vadat, he prabho bhavata AjJAnusAreNAkriyata tathApi sthAnamasti|
23 Bwana akan'jobhela mtumishi, 'Lotayi mu n'jhela mbaha ni fichochoro na ubhashunitushjajhi bhanu bhajhingilibhu, ili nyumba jha nene jhimemayi.
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lokAnAgantuM pravarttaya|
24 Kwandabha nikabhajobhela, kwabhala bhashaafikibhu kubhwandelu ajhelepi jhaibetakubhonja sherehe jhanene.'
ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|
25 Henu umati mbaha bhajhele bhilota pamonga Ni muene, ni muene akageuka ni kubhajobhela,
anantaraM bahuSu lokeSu yIzoH pazcAd vrajiteSu satsu sa vyAghuTya tebhyaH kathayAmAsa,
26 'Kama munu ihida kwa nene ni muene akan'dadila lepi dadi munu, n'dala munu, mwana munu, bhalongo munu bha n'gosi ni n'dala - ndio, ni hata maisha gha muene kabhele -ibhwesya lepi kujhe mwanafunzi ghwa nene.
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtaro bhagimyo nijaprANAzca, etebhyaH sarvvebhyo mayyadhikaM prema na karoti, sa mama ziSyo bhavituM na zakSyati|
27 Munu akabelayi kuulota msalaba ghwa muene ni kuhida kunyumba jha nene ibhwesyalepi kujha mwanafunzi ghwa nene.
yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sopi mama ziSyo bhavituM na zakSyati|
28 Maana niani kati jhe muenga, ambajhe inoghela kujenga mnara ibeta lepi kutama hoti akadirirajhi gharama kwa mahesabu kama ajhe ni khela kyailonda ili kukamilisya e'lu?
durganirmmANe kativyayo bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya etanna gaNayati, yuSmAkaM madhya etAdRzaH kosti?
29 Vinginevyo, baada jha kubheka msingi ni kusindwa kumallisila, bhoha bhabhalolili bhibeta kujhanda kundhihaki.
noced bhittiM kRtvA zeSe yadi samApayituM na zakSyati,
30 Bhijobha, Munu ojho ajhandi kujenga, ajhelepi ni nghofu sya kumalisya.'
tarhi mAnuSoyaM nicetum Arabhata samApayituM nAzaknot, iti vyAhRtya sarvve tamupahasiSyanti|
31 Au mfalme jholekhu, akalondajhi kulota kukomana ni mfalme jhongi mu vita, ambajhe ibetalepi kutama pasi hoti ni kutola ushauri kuhusu kama ibhwesya, pamonga ni bhanu elfu kumi kutobhana ni mfalme jhongi jha ihida panani pa muene ni bhanu ishirini elfu?
aparaJca bhinnabhUpatinA saha yuddhaM karttum udyamya dazasahasrANi sainyAni gRhItvA viMzatisahasreH sainyaiH sahitasya samIpavAsinaH sammukhaM yAtuM zakSyAmi na veti prathamaM upavizya na vicArayati etAdRzo bhUmipatiH kaH?
32 Na kama naha lepi, wakati jeshi lya bhangi bado lijhe patali, itume balozi kulonda masharti gha amani.
yadi na zaknoti tarhi ripAvatidUre tiSThati sati nijadUtaM preSya sandhiM karttuM prArthayeta|
33 Kwa hiyo basi, jhejhioha kati jha muenga ambajhe ibetalepi kuleka fyoha fya ajhe nafu, ibhwesyalepi kujha mwanafunzi ghwa nene.
tadvad yuSmAkaM madhye yaH kazcin madarthaM sarvvasvaM hAtuM na zaknoti sa mama ziSyo bhavituM na zakSyati|
34 Muinyu unofu, lakini ikajhelajhi jhijhasili ladha jhiake, jinsi jheleku jhibhwesya kujha muinyu kabhele?
lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?
35 Ijhelepi ni matumizi kwa udongo au hata kwa mbolea. jhitaghibhwa patali. Muene jha ajhele ni mb'olokoto na ap'elekayi gha kup'eleka.”
tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lokAstad bahiH kSipanti|yasya zrotuM zrotre staH sa zRNotu|

< Luka 14 >