< Luka 10 >

1 Baada jha mambo agha, Bwana akahagula sabini bhangi, ni kubhalaghisya bhabhele bhabhele bhandongo lelayi mu khila mji ni lieneo lya atarajileghe kulota.
tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|
2 Akabhajobhela, “Mavuno ghamehele, lakini bhabhomba mbombo bhadebe. Hivyo basi mun'sokayi Bwana ghwa mavuno, ili kwamba atumayi manyata bhabhomba mbombo mu mavuno gha muene.
tebhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chedakA alpe; tasmAddhetoH zasyakSetre chedakAn aparAnapi preSayituM kSetrasvAminaM prArthayadhvaM|
3 Mulotayi mu miji. Mulangayi nikabhatuma kama kondoo pagati pa mbwa mwitu.
yUyaM yAta, pazyata, vRkANAM madhye meSazAvakAniva yuSmAn prahiNomi|
4 Musipendi mfuku ghwa hela, wala mikoba jha bhasafiri, wala firatu, wala msimponesi jhejhioha munjela.
yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhye kamapi mA namata ca|
5 Katika nyumba jhejhioha jhamwibeta kujhingila, hoti mujobhayi, 'Amani jhiyelayi pa nyumba ejhe pala,
aparaJca yUyaM yad yat nivezanaM pravizatha tatra nivezanasyAsya maGgalaM bhUyAditi vAkyaM prathamaM vadata|
6 amani jha muenga jhibeta kubakila panani pa muene, lakini kama siyo, jhibeta kukerebhuka kwa muenga.
tasmAt tasmin nivezane yadi maGgalapAtraM sthAsyati tarhi tanmaGgalaM tasya bhaviSyati, nocet yuSmAn prati parAvarttiSyate|
7 Mubakilayi mu nyumba ejhu, muliajhi na munywayi kyabhibetakuphepela, kwandabha mfanyakazi ikastahili mshahara ghwa muene. Musihami kuhoma nyumba ejhe kulota jhenge.
aparaJca te yatkiJcid dAsyanti tadeva bhuktvA pItvA tasminnivezane sthAsyatha; yataH karmmakArI jano bhRtim arhati; gRhAd gRhaM mA yAsyatha|
8 Mji bhobhuoha bhwa mwijhingila, ni kubhapokela, muliajhi kyokyoha kyakibetakubhekibhwa palongolo pa jhomu,
anyacca yuSmAsu kimapi nagaraM praviSTeSu lokA yadi yuSmAkam AtithyaM kariSyanti, tarhi yat khAdyam upasthAsyanti tadeva khAdiSyatha|
9 na muponyesiajhi bhatamu bhabhajhele omu mujhobha kwa bhene, 'ufalme bhwa K'yara uhidili karibu jha muene'
tannagarasthAn rogiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmetAJca pracArayiSyatha|
10 Lakini mu mji bhobhuoha bhamwibeta kujhingila, na bhasibhapokeli, mulotayi mu barabara na mujobhayi,
kintu kimapi puraM yuSmAsu praviSTeSu lokA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmetAM vadiSyatha,
11 'Hata lifu lya lijhele magolo gha jhotu tukalikung'hunda dhidi jha muenga! lakini mumanyajhi e'le, Ufalme bhwa K'yara ukaribili.'
yuSmAkaM nagarIyA yA dhUlyo'smAsu samalagan tA api yuSmAkaM prAtikUlyena sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|
12 Nikabhajobhela ligono lya hukumu libeta kujha ni ustahimilivu nesu kuliko sodoma kuliko mji obhu.
ahaM yuSmabhyaM yathArthaM kathayAmi, vicAradine tasya nagarasya dazAtaH sidomo dazA sahyA bhaviSyati|
13 Ole bhwaku Korazini, Ole bhwaku Bethsaida! Kama mbombo mbaha syasibhombiki mugati mwa jhobhi ngajhibhombiki Tiro ni Sidoni, ngabhatubuili lukhombi nesu, bhitama mugati mu nghobho sya magunila ni malienge.
hA hA korAsIn nagara, hA hA baitsaidAnagara yuvayormadhye yAdRzAni AzcaryyANi karmmANyakriyanta, tAni karmmANi yadi sorasIdono rnagarayorakAriSyanta, tadA ito bahudinapUrvvaM tannivAsinaH zaNavastrANi paridhAya gAtreSu bhasma vilipya samupavizya samakhetsyanta|
14 Lakini jhibeta kujha usitahimilivu nesu ligono lya hukumu kwa Tiro ni Sidoni zaidi jha muenga.
ato vicAradivase yuSmAkaM dazAtaH sorasIdonnivAsinAM dazA sahyA bhaviSyati|
15 Bhebhe Karperinaumu, wifikiri wibeta kujhinulibhwa hadi kumbinguni? Lepi wibetakuselesibhwa pasi hadi kuzimu (Hadēs g86)
he kapharnAhUm, tvaM svargaM yAvad unnatA kintu narakaM yAvat nyagbhaviSyasi| (Hadēs g86)
16 Jhaibeta kubhap'elekesya muenga anip'elekesiajhi nene na jhejhioha jhaibeta kubhabela akanibeta nene, akambela jha anitumili “
yo jano yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kiJca yo jano yuSmAkam avajJAM karoti sa mamaivAvajJAM karoti; yo jano mamAvajJAM karoti ca sa matprerakasyaivAvajJAM karoti|
17 Bhala sabini bhakherebhuiki kwa furaha, bhakajobha, “Bwana, hata mapepo ghakatutii kwa lihina lya jhobhi.”
atha te saptatiziSyA Anandena pratyAgatya kathayAmAsuH, he prabho bhavato nAmnA bhUtA apyasmAkaM vazIbhavanti|
18 Yesu akabhajobhela, “Nimbwene shetani abinili kuhoma kumbinguni kama radi.
tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|
19 Langayi nibhapelili mamlaka gha kukanya linjoka ni kip'el'el'e ni nghofu syoha sya adui, na kyelepi kyokyoha kwa njela jhejhioha kyakibeta kubhadhuru.
pazyata sarpAn vRzcikAn ripoH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
20 Hata hivyo musihobhoki tu kwa e'le kwamba roho sikabhatii lakini muhobhokayi nesu kwamba mahina gha jhomu ghalembibhu kumbinguni.”
bhUtA yuSmAkaM vazIbhavanti, etannimittat mA samullasata, svarge yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|
21 Mu mda bhola bhola ahobhwiki nesu mu roho mtakatifu, ni kujobha, “Nikusifu bhebhe, Dadi, Bwana ghwa mbingu ni dunia, kwandabha ughafighili mambo agha kwa bhenye hekima ni luhala, ni kughafunula kwa bhabhafundisibhu lepi, kama bhana bhadebe. Ndo, Dadi, kwa kujha ngajhipendisi muhu gha jhobhi.”
tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa he svargapRthivyorekAdhipate pitastvaM jJAnavatAM viduSAJca lokAnAM purastAt sarvvametad aprakAzya bAlakAnAM purastAt prAkAzaya etasmAddhetostvAM dhanyaM vadAmi, he pitaritthaM bhavatu yad etadeva tava gocara uttamam|
22 “Khila khenu kikabidhibhu kwa nene ni Dadi jhangu, na ajhelepi jha amanyili mwana ndo niani ila mwana, na jhejhioha ambajho mwana inoghela kwifunula kwa muene.”
pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti kiJca putraM vinA yasmai janAya putrastaM prakAzitavAn taJca vinA kopi pitaraM na jAnAti|
23 Akabhageukila bhanafunzi, akajobha pa faragha, “Bhabarikibhu bhabha kaghabhona agha ambagho nene nikaghabhona agha ambagho nene nikaghabhona.
tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyametAni sarvvANi pazyatha tato yuSmAkaM cakSUMSi dhanyAni|
24 Nikabhajobhela muenga, kujha manabii bhamehele ni bhafalme bhanogheleghe kulola mambo gha mkaghabhona, na bhaghabhwene lepi ni mkaghap'eleka na bhaghap'eliki lepi.”
yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavo bhaviSyadvAdino bhUpatayazca draSTumicchantopi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyante tAH zrotumicchantopi zrotuM nAlabhanta|
25 Langayi, mwalimu fulani ghwa sheria jha kiyahudi ajhemili ni kun'jaribu, akajobha, “Mwalimu, niketa kiki ili niurithi uzima bhwa milele?” (aiōnios g166)
anantaram eko vyavasthApaka utthAya taM parIkSituM papraccha, he upadezaka anantAyuSaH prAptaye mayA kiM karaNIyaM? (aiōnios g166)
26 Yesu akan'jobhela, “Kilembibhu kiki mu sheria? Ukaisoma bhuli?”
yIzuH pratyuvAca, atrArthe vyavasthAyAM kiM likhitamasti? tvaM kIdRk paThasi?
27 Akajibu akajobha, “Wibetakun'gana Bwana K'yara ghwa jhobhi kwa muoyo bhwa jhobhi bhuoha, kwa roho jha jhobhi jhioha, kwa nghofu sya jhobhi syoha, ni kwa luhala lwa jhobhi lwoha ni jirani jhakhu kama nafsi jha jhobhi ghwe muene.”
tataH sovadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramezvare prema kuru, samIpavAsini svavat prema kuru ca|
28 Yesu akajobha, “Ujibili kwa usahihi. Ketayi mebhu na wibeta kuishi.”
tadA sa kathayAmAsa, tvaM yathArthaM pratyavocaH, ittham Acara tenaiva jIviSyasi|
29 Lakini Mwalimu, akalonda kwibhalangila haki muene, akan'jobhela Yesu, “Ni jirani jhangu niani?”
kintu sa janaH svaM nirddoSaM jJApayituM yIzuM papraccha, mama samIpavAsI kaH? tato yIzuH pratyuvAca,
30 Yesu ajibili akajobha, “Munu fulani akajha iselela kuhoma Yerusalemu kulota Yeriko. Akabina pagati pa bhanyang'anyi, bhabhanyakili mali sya muene, ni kun'tobha ni kundeka karibu ajhe nusu kufwa.
eko jano yirUzAlampurAd yirIhopuraM yAti, etarhi dasyUnAM kareSu patite te tasya vastrAdikaM hRtavantaH tamAhatya mRtaprAyaM kRtvA tyaktvA yayuH|
31 Kwa bahati kuhani fulani akajha iselela mu njela ejhu, bho ambwene akapeta lubhafu l'ongi.
akasmAd eko yAjakastena mArgeNa gacchan taM dRSTvA mArgAnyapArzvena jagAma|
32 Mebhwa ni mlawi kabhele, bho afikili mahali pala ni kumbona, akap'eta lubhafu l'ongi.
ittham eko levIyastatsthAnaM prApya tasyAntikaM gatvA taM vilokyAnyena pArzvena jagAma|
33 Lakini Msamaria mmonga, bho asafiri, ap'etili pala pajhele munu ojhu. ambwene asukumibhu ni huruma.
kintvekaH zomiroNIyo gacchan tatsthAnaM prApya taM dRSTvAdayata|
34 An'hegeriri ni kun'konga filonda fya muene, akajhitisya mafuta ni divai panani pa muene. Akan'kwesya panani pa mnyama bhwa muene ni kump'eleka mu nyumba jha bhahesya ni kun'hudumila.
tasyAntikaM gatvA tasya kSateSu tailaM drAkSArasaJca prakSipya kSatAni baddhvA nijavAhanopari tamupavezya pravAsIyagRham AnIya taM siSeve|
35 Ligono lya lyafwatili atolili dinari sibhele, ni kumpela mmiliki ghwa nyumba jha bhahesya ni kun'jobhela, 'N'hudumilayi ni kyokyoha kya ziada kya wibeta kutumila, nibekulepa panibekukerebhuka.'
parasmin divase nijagamanakAle dvau mudrApAdau tadgRhasvAmine dattvAvadat janamenaM sevasva tatra yo'dhiko vyayo bhaviSyati tamahaM punarAgamanakAle parizotsyAmi|
36 Jholekhu kati jha abha bhadatu, wifikiri, ajhele jirani kwa muene jha abinili mwa bhanyang'anyi?”
eSAM trayANAM madhye tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyate?
37 Mwalimu akajobha, “Ni jhola jha alasili huruma kwa muene.” Yesu akan'jobhela, “Lotayi na ukakhetayi mebhu”
tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|
38 Henu bho bhisafiri, bhajhingili mu kijiji fulani, ni n'dala mmonga lihina lya muene Martha an'karibisi kunyumba jha muene.
tataH paraM te gacchanta ekaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhe tasyAtithyaM cakAra|
39 Ajhele ni dada jha akutibhweghe Mariamu, jhaatamili pa magolo gha Bwana ni kup'elekesya lilobhi lya muene.
tasmAt mariyam nAmadheyA tasyA bhaginI yIzoH padasamIpa uvavizya tasyopadezakathAM zrotumArebhe|
40 Lakini Martha akipelili shughuli simehele sya kuandala mlo. Alotili kwa Yesu, ni kujobha, “Bwana, wijalilepi dada jhangu anilekili nihudumilayi ne jhoni? Hivyo basi n'jobhilayi anitangayi.”
kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhetostasya samIpamAgatya babhASe; he prabho mama bhaginI kevalaM mamopari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kiJcidapi na mano nidhIyate kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|
41 Lakini Bwana an'jibili ni kun'jobhela, “Martha, wisumbuka juu jha mambo ghamehele,
tato yIzuH pratyuvAca he marthe he marthe, tvaM nAnAkAryyeSu cintitavatI vyagrA cAsi,
42 lakini ni khenu kimonga tu kya muhimu. Mariamu ahaguili kyakijhele kinofu, ambakyo kibetalepi kubhosibhwa kuhoma kwa muene.”
kintu prayojanIyam ekamAtram Aste| aparaJca yamuttamaM bhAgaM kopi harttuM na zaknoti saeva mariyamA vRtaH|

< Luka 10 >