< Yohana 9 >

1 Wakati, kama Yesu bho ip'eta, ambwene munu kipofu kuhomela kuhogoleka kwa muene.
tataH paraM yIzurgacchan mArgamadhye janmAndhaM naram apazyat|
2 Bhanafunzi bha muene bhakan'kota, “Rabi, niani jha abhombi dhambi, munu ojho au bhazazi bha muene, hata ahogolikayi kipofu?”
tataH ziSyAstam apRcchan he guro naroyaM svapApena vA svapitrAH pApenAndho'jAyata?
3 Yesu akabhajibu, “Siyo munu ojho wala bhazazi bha muene bhabhabhombi dhambi, bali mbombo sya K'yara sibhwesiajhi kufunulibhwa kup'etela kwa muene.
tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdRzobhUda iti nahi kintvanena yathezvarasya karmma prakAzyate taddhetoreva|
4 Twilondeka kubhomba mbombo sya muene muene jha anitumili wakati bado pamusi. Kiru kihida wakati ambapo ajhelepi jhaibetakubhwesya kubhomba mbombo.
dine tiSThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdRzI nizAgacchati|
5 Wakati nje ku bhulimwengu, nene ne nuru jha ulimwengu.”
ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagato jyotiHsvarUposmi|
6 Baada jha Yesu kujobha malobhi agha afunyili palifu, abhombi bhudopi kwa mata ni kumbaka munu jhola pamihu ni bhud'opi bhola.
ityukttA bhUmau niSThIvaM nikSipya tena paGkaM kRtavAn
7 Akan'jobhela, lotayi kujhogha mu kisima kya Siloam (Jhajhitafsiribhwa kama 'jhaatumibhu').” Henu munu ojhu alotili, akasamba, ni kukerebhuka, ilola.
pazcAt tatpaGkena tasyAndhasya netre pralipya tamityAdizat gatvA zilohe 'rthAt preritanAmni sarasi snAhi| tatondho gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|
8 Majirani bha munu jhola ni bhala bhabhambwene kubhwandelu kama n'somaji bhajobhili, Je! ojho si jhola jhaatamaghe ni kus'oma?” bhangi bhakajobha,
aparaJca samIpavAsino lokA ye ca taM pUrvvamandham apazyan te bakttum Arabhanta yondhaloko vartmanyupavizyAbhikSata sa evAyaM janaH kiM na bhavati?
9 “Lepi, bali iwaningana naku.” Lakini akajha ijobha, “Ndo nene.”
kecidavadan sa eva kecidavocan tAdRzo bhavati kintu sa svayamabravIt sa evAhaM bhavAmi|
10 Bhakan'jobhela, “Henu mihu gha jhobhi ghafungulibhu bhuli?”
ataeva te 'pRcchan tvaM kathaM dRSTiM pAptavAn?
11 Ajibili, munu jhaikutibhwa Yesu, abhombili bhudopi ni kubaka pa mihu ghangu ni kunijobhela, 'Nilotayi Siloam ukasambayi.' Henu nikalota, ni kusamba, na nikajhanilola kabhele.”
tataH sovadad yIzanAmaka eko jano mama nayane paGkena pralipya ityAjJApayat zilohakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAte dRSTimahaM labdhavAn|
12 Bhakan'jobhela, “Ajhendaku?” Ajibili, “Ndesi.”
tadA te 'vadan sa pumAn kutra? tenokttaM nAhaM jAnAmi|
13 Bhakampeleka munu jhola jha ajhele kipofu kwa Mafarisayo.
aparaM tasmin pUrvvAndhe jane phirUzinAM nikaTam AnIte sati phirUzinopi tamapRcchan kathaM dRSTiM prAptosi?
14 Nijhiene jha ajhele ligono lya Sabato wakati Yesu bho atendekisi bhodopi ni kughafumbula mihu gha muene.
tataH sa kathitavAn sa paGkena mama netre 'limpat pazcAd snAtvA dRSTimalabhe|
15 Ndipo kabhele Mafarisayo bhakan'kota abhwesibhuli kulola. Akabhajobhela, “Abhekili bhudopi mu mihu ghangu nikasamba na henu nibhwesya kulola.”
kintu yIzu rvizrAmavAre karddamaM kRtvA tasya nayane prasanne'karod itikAraNAt katipayaphirUzino'vadan
16 Baadhi jha Mafarisayo bhakajobha, “Munu ojho ahomilepi kwa K'yara kwandabha aikamuililepi Sabato.” Bhangi bhakajobha, “Jhibhwesekana bhuli munu jha ajhe ni dhambi kubhomba ishara kama esu?” Henu kukajhe ni mgabhwanyiku kati jha bhene.
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyate| tatonye kecit pratyavadan pApI pumAn kim etAdRzam AzcaryyaM karmma karttuM zaknoti?
17 Ndipo bhan'kotili jhola kipofu kabhele, “Ghwijobhuli juu jha muene kwandabha aghafunguili mihu gha jhobhi?” Kipofu akajobha, “Nabii.”
itthaM teSAM parasparaM bhinnavAkyatvam abhavat| pazcAt te punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yo janastava cakSuSI prasanne kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|
18 Hata wakati obhu bhayahudi bhan'kyeriri lepi kujha ajhele kipofu ni muene ibhwesya kulola mpaka bhakabhakuta bhazazi bha muene jha abhwesi kulola.
sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitro rmukhAd azrutvA na pratyayan|
19 Bhakabhakota bhazazi, Je, ojho mwanabhinu jha mwijobha ahogoliki kipofu? abhwesibhuli henu kulola?”
ataeva te tAvapRcchan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknoti?
20 Hivyo bhazazi bha muene bhakan'jibu, “Tumanyili kujha ahogoliki kipofu.
tatastasya pitarau pratyavocatAm ayam AvayoH putra A janerandhazca tadapyAvAM jAnIvaH
21 Jinsi gani henu ilola, tumanyi lepi ni muene jha amfumbuili mihu gha muene, tumanyililepi. Mun'kotayi muene. Nyuluala. Ibhwesya kwijhe lesya muene.”
kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kosya cakSuSI prasanne kRtavAn tadapi na jAnIva eSa vayaHprApta enaM pRcchata svakathAM svayaM vakSyati|
22 Bhazazi bha muene bhajobhili mambo agha, kwa ndabha bhabhatilili Bhayahudi. Kwa vile Bhayahudi bhajhele bha kubaliene tayari kujha, ikajhiayi jhejhioha ibetakukiri kujha Yesu ndo Kristu, ibetakutengibhwa ni Sinagogi.
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuSyo yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyate yihUdIyA iti mantraNAm akurvvan
23 Kwa ndabha ejhe, bhazazi bha muene bhakajobha, “Munu nnyuluala, munkotayi muene.”
atastasya pitarau vyAharatAm eSa vayaHprApta enaM pRcchata|
24 Henu kwa mara jha pili, bhakankuta munu jhola jha ajhele kipofu ni kun'jobhela, Mpelayi K'yara bhutukufu. Tumanyili munu ojho ajhe ni dhambi.”
tadA te punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada eSa manuSyaH pApIti vayaM jAnImaH|
25 Ndipo munu jhola akajibu, “Ajhelayi ni dhambi, nenimanyilepi. Khenu kimonga kya nikimanyili: najhele kipofu, ni henu nilola.”
tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|
26 Ndipo bhakan'jobhela, “Akubhombili kiki? Aghafumbuili bhuli mihu gha jhobhi?”
te punarapRcchan sa tvAM prati kimakarot? kathaM netre prasanne 'karot?
27 Ajibili, “Nimalikubhajobhela tayari, ni muenga mup'elekisilepi! kwa ndajhakiki mwilonda kup'eleka kabhele? namu mwilonda lepi kujha bhanafunzi bha muene pia, sivyo?
tataH sovAdId ekakRtvokathayaM yUyaM na zRNutha tarhi kutaH punaH zrotum icchatha? yUyamapi kiM tasya ziSyA bhavitum icchatha?
28 Bhandighili ni kujobha, “Bhebhe ghwe mwanafunzi ghwa muene, lakini tete bhanafunzi bha Musa.
tadA te taM tiraskRtya vyAharan tvaM tasya ziSyo vayaM mUsAH ziSyAH|
29 Tumanyili kujha K'yara alongili ni Mussa, lakini kwa munu ojho, tumanyili lepi kwa ihomela.”
mUsAvaktreNezvaro jagAda tajjAnImaH kintveSa kutratyaloka iti na jAnImaH|
30 Munu jhola akajibu ni kubhajobhela, “Kwa ndabha jha kiki, ele lijambo lya kusyangasya, kwamba mumanyilepi kwaihomela, na bado aghafumbuili mihu ghangu.
sovadad eSa mama locane prasanne 'karot tathApi kutratyaloka iti yUyaM na jAnItha etad AzcaryyaM bhavati|
31 Tumanyili kujha K'yara akabhap'elekesya lepi bhenye dhambi, lakini ikajhiajhi munu jhejhioha ikamwabudu K'yara na ibhomba mapenzi gha muene, K'yara akamp'elekesya.
IzvaraH pApinAM kathAM na zRNoti kintu yo janastasmin bhaktiM kRtvA tadiSTakriyAM karoti tasyaiva kathAM zRNoti etad vayaM jAnImaH|
32 Kuh'omela kujhanda kwa ulimwengu jhibhwayilepi kamwe kupelekibhwa kujha jhejhioha jhaifumbula mihu gha munu jha ahogoliki kipofu. (aiōn g165)
kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot| (aiōn g165)
33 Ikajhiayi munu ojho ahomilepi kwa K'yara, ngaabhombilepi kyokyoha.”
asmAd eSa manuSyo yadIzvarAnnAjAyata tarhi kiJcidapIdRzaM karmma karttuM nAzaknot|
34 Bhajibili ni kun'jobhela, “Ghwahogoliki ni dhambi kabisa, ni bhebhe ukatumanyisya tete?” Ndipo bhamb'engili mu sinagogi.
te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAtte taM bahirakurvvan|
35 Yesu ap'eliki kujha bhabhosili mu sinagogi. Akan'kabhili ni kun'jobhela, “Ukan'kiera Muana ghwa Munu?”
tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putre tvaM vizvasiSi?
36 Ajibili ni kujobha, “Niani, Bwana, ili nani nikabhayi kun'kiera?”
tadA sa pratyavocat he prabho sa ko yat tasminnahaM vizvasimi?
37 Yesu akabhajobhela, “Umbwene, nu ndo jha ilongela naku.”
tato yIzuH kathitavAn tvaM taM dRSTavAn tvayA sAkaM yaH kathaM kathayati saeva saH|
38 Jhola munu akajobha, “Bwana, Nikiera.” Ndipo akan'sujudila.
tadA he prabho vizvasimItyuktvA sa taM praNAmat|
39 Yesu akajobha, “Kwa hukumu nihidili mu ulimwengu obho ili kwamba bhala bhabhilola lepi bhabhwesiajhi kulola ni bhala bha bhibhona bhajhelayi fipofu,”
pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyeNa jagadAham Agaccham|
40 Baadhi jha Mafarisayo bhajhele pamonga ni muene bhakapeleka malobhi aghu ni kun'kota, “Nitete fipofu?”
etat zrutvA nikaTasthAH katipayAH phirUzino vyAharan vayamapi kimandhAH?
41 Yesu akabhajobhela, “Kama ngamujhele fipofu, ngamujhelepi ni dhambi. Hata naha, henu mwijobha, 'Mwilola,' dhambi jha muenga jhitama.”
tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|

< Yohana 9 >