< Yohana 21 >

1 Baada jha mambo aghu Yesu kwidhihirisha kabhele kwa bhanafunzi mu Bahari jha Tiberia; efe ndo kyaakidhihirishi muene:
tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam|
2 Simoni Petro ajhele pamonga ni Thomaso jhaakutibhweghe Didimas, Nathanaeli ghwa Kana jha Galilaya, bhana bha Zebedayo ni bhanafunzi bhangi bhabhele bha Yesu.
zimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau ziSyau caiteSvekatra militeSu zimonpitaro'kathayat matsyAn dhartuM yAmi|
3 Simoni Petro akabhajobhela, “Nene nilota kulobha somba.” Ni bhene bhakan'jobhela, “Tete, pia twilota pamonga ni bhebhe.” Bhakalota bhakajhingila mu mashua, lakini kinu kyoha eku bhakilepi khenu.
tataste vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA te bahirgatAH santaH kSipraM nAvam Arohan kintu tasyAM rajanyAm ekamapi na prApnuvan|
4 Ni lukhela bho kubhalele, Yesu ajhemili kundema, na bhene bhanafunzi bhamanyilepi kujha ndo Yesu.
prabhAte sati yIzustaTe sthitavAn kintu sa yIzuriti ziSyA jJAtuM nAzaknuvan|
5 Kisha Yesu akabhajobhela, “Bhasongolo, mujhe ni kyokyoha kya kulya?” Na bhene bakan'jibu, “Lepi.”
tadA yIzurapRcchat, he vatsA sannidhau kiJcit khAdyadravyam Aste? te'vadan kimapi nAsti|
6 Akabhajobhela, “Muselesiajhi nkwabhu lubhafu kwa kuume bhwa mashua, na mu mwibeta kukabha kiasi.” Kwa hiyo bhakaselesya nkwabhu ni bhene bhabhwesilepi kufuta kabhele kwandabha jha bhwingi bhwa somba.
tadA so'vadat naukAyA dakSiNapArzve jAlaM nikSipata tato lapsyadhve, tasmAt tai rnikSipte jAle matsyA etAvanto'patan yena te jAlamAkRSya nottolayituM zaktAH|
7 Basi mwanafunzi jhola ambajhe Yesu an'ganili akan'jobhela Petro, “Ndo Bwana.” Ni muene Simoni Petro bho apeliki kujha ndo Bwana, akakikonga liguanda lya muene (ndabha alifwali lepi kinofu), kisha akakisopa mu masi.
tasmAd yIzoH priyatamaziSyaH pitarAyAkathayat eSa prabhu rbhavet, eSa prabhuriti vAcaM zrutvaiva zimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|
8 Bhanafunzi bhangi bhala bhakahida mu mashua (kwani bhajhelepi patali ni pwani, kama mita mia moja kuhomela ufukweni), na bhene bhakajha bhifuta mikwabhu ghela ambaghyo ghyamemili somba.
apare ziSyA matsyaiH sArddhaM jAlam AkarSantaH kSudranaukAM vAhayitvA kUlamAnayan te kUlAd atidUre nAsan dvizatahastebhyo dUra Asan ityanumIyate|
9 Bho bhafikili ufukweni, bhaghubhwene muoto ghwa mkaa pala ni panani pa muene kwajhele ni somba pamonga ni mkate.
tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|
10 Yesu akabhajobhela, “Muletayi baadhi jha somba sya mulobhili henu naha.”
tato yIzurakathayad yAn matsyAn adharata teSAM katipayAn Anayata|
11 Basi Simoni Petro akakuela ni kuukokota nkwabhu bhwa wamemili somba sibhaha, kiasi kya somba 153; japo bhajhebhingi, nkwabhu bhola bhwakachwiki lepi.
ataH zimonpitaraH parAvRtya gatvA bRhadbhistripaJcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyodatolayat kintvetAvadbhi rmatsyairapi jAlaM nAchidyata|
12 Yesu akabhajobhela, “Muhidayi mkabhayi kifungua kinywa.” Ajhelepi hata mmonga ghwa bhanafunzi jhaan'kotili, “Bhebhe ghwa niani?” Bhamanyili kujha ajhele Bwana.
anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saeva prabhuriti jJAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|
13 Yesu akahida, akautola n'kate bhola, kisha akabhapela, akabhomba mebhu niku somba sela.
tato yIzurAgatya pUpAn matsyAMzca gRhItvA tebhyaH paryyaveSayat|
14 Ejhe jha jhele mara jha tatu kwa Yesu kwidhihirisha kwa bhanafunzi bha muene baada jha kufufuka kuhoma kwa bhafu.
itthaM zmazAnAdutthAnAt paraM yIzuH ziSyebhyastRtIyavAraM darzanaM dattavAn|
15 Baada jha kufungula kinywa, Yesu akan'jobhela Simoni Petro, “Simoni mwana ghwa Yohana je, uniganili nene kuliko abha?” Petro akajibu, “Ena, Bwana; “Bhebhe umanyili kujha nene nikuganili.” Yesu akan'jobhela, “Lesyajhi bhanakondoo bha nene.”
bhojane samApte sati yIzuH zimonpitaraM pRSTavAn, he yUnasaH putra zimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama meSazAvakagaNaM pAlaya|
16 Akan'jobhela mara jha pili, “Simoni mwana ghwa Yona, je, uniganili?” Petro akan'jobhela, “Ena, Bwana; bhebhe umanyili kujha nikuganili. “Yesu akan'jobhela, “Dimayi kondoo bhangu.”
tataH sa dvitIyavAraM pRSTavAn he yUnasaH putra zimon tvaM kiM mayi prIyase? tataH sa uktavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama meSagaNaM pAlaya|
17 Akan'jobhela kabhele mara jha tatu, “Simoni, mwana ghwa Yohana, Je uniganili?” Ni muene Petro ahuzuniki kwa vile kyaan'jobhili mara jha tatu, “Je Bhebhe uniganili?” Ni muene akan'jobhela, “Bwana, umanyili ghoha; umanyili kujha nikuganili.” Yesu akan'jobhela, Lesiajhi kondoo bha nene.
pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|
18 Aminiayi, aminiayi, nikujobhela, bho ghwen'songolo ghwasobhelili kufwala nghobho muene ni kulota kokuoha khola kwa ulondeghe; lakini paghwibetakujha ghwe nseya, ghwibetakugholosya mabhoko gha jhobhi, ni jhongi ibetakufwalika nghobho ni kukupeleka kwa ulondeghe lepi kulota.”
ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrecchA tatra yAtavAn kintvitaH paraM vRddhe vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavecchA na bhavati tvAM dhRtvA tatra neSyati|
19 Yesu ajobhi agha ili kulasya ni aina jheleku jha kifo ambakyo Petro ngaan'tukuizi K'yara. Baada jha kujha ajobhili agha, akan'jobhela Petro, “Nikesiajhi.”
phalataH kIdRzena maraNena sa Izvarasya mahimAnaM prakAzayiSyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavocat mama pazcAd Agaccha|
20 Petro akageuka ni kumbona jhola mwanafunzi ambajhe Yesu an'ganili akabhakesya- Ojho ndo ajhele akijheghemisi mu kifua kya Yesu wakati wa kyakulya kya kimihi ni kun'kota, “Bwana, niani jhaibetakusaliti?”
yo jano rAtrikAle yIzo rvakSo'valambya, he prabho ko bhavantaM parakareSu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzoH priyatamaziSyaM pazcAd AgacchantaM
21 Petro ambwene ni kisha akan'kota Yesu, “Bwana, Ojho munu ibetakubhomba kiki?”
pitaro mukhaM parAvarttya vilokya yIzuM pRSTavAn, he prabho etasya mAnavasya kIdRzI gati rbhaviSyati?
22 Yesu akan'jibu, “Kama nilonda abakilayi mpaka pa nibetakuhida, e'lu likuhusu kiki?” Nikesiajhi.”
sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|
23 Kwa hiyo habari ejhe jhikaenela miongoni mwa bhala ndugu, kwamba mwanafunzi ojhui ibetalepi kufwa. Lakini Yesu an'jobhilepi Petro kujha, mwanafunzi ojhu ifwa lepi, “Kama nilonda muene abakilayi mpaka pa nibetakuhida ghikuhusu kiki?”
tasmAt sa ziSyo na mariSyatIti bhrAtRgaNamadhye kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kevalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|
24 Ojho ndo mwanafunzi jhaibetakupisya ushuhuda bhwa mambo agha, na ndo jhaalembili mambo agha, na tumanyili jha kujha ushuhuda bhwa muene bhwa bhukweli.
yo jana etAni sarvvANi likhitavAn atra sAkSyaJca dattavAn saeva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|
25 Kuna mambo ghangi ambagho Yesu aghabhombili. Kama kila limonga ngalijhandikibhu, nidhanila kwamba ulimwengu bhuene ngabhutoshilepi kufibheka fitabu ambafyo ngafilembibhu.
yIzuretebhyo'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyekaikaM kRtvA likhyante tarhi granthA etAvanto bhavanti teSAM dhAraNe pRthivyAM sthAnaM na bhavati| iti||

< Yohana 21 >