< Yohana 19 >

1 Basi Pilato akan'tola Yesu ni kun'tobha.
pIlAto yIzum AnIya kazayA prAhArayat|
2 Maaskari bhala bhakasokota mifwa ni kutengenesya litaji. Bhakaibheka panani pa mutu ghwa Yesu ni kumfwatika liguanda lya zambarau.
pazcAt senAgaNaH kaNTakanirmmitaM mukuTaM tasya mastake samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya,
3 Bhakan'hidila ni kujobha, “Bhebhe mfalme ghwa Bhayahudi! na kisha kun'tobha kwa mabhokho gha bhene.
he yihUdIyAnAM rAjan namaskAra ityuktvA taM capeTenAhantum Arabhata|
4 Kisha Pilato akahoma kwibhala ni kubhajobhela bhanu, “Lngayi nikabhaletela kwa muenga munu ojho ila mumanya kujha nene nikajhibhona lepi hatia jha munu ojho.”
tadA pIlAtaH punarapi bahirgatvA lokAn avadat, asya kamapyaparAdhaM na labhe'haM, pazyata tad yuSmAn jJApayituM yuSmAkaM sannidhau bahirenam AnayAmi|
5 Henu Yesu akapita kwibhala akajha afwalili litaji lya mifwa ni liguanda lya zambarau. Ndipo Pilato akabhajobhela, “Mulangayi munu ojho apa!”
tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn enaM manuSyaM pazyata|
6 Kwa hiyo wakati kuhani mbaha na bhabhaha bho bhambwene Yesu, wakapiga makele bhakajobha, “N'sulubisiajhi, n'sulubisiajhi.” Pilato akabhajobhela, “Mun'tolayi mwebhene mkan'sulubisiajhi, kwa ndabha nene nibhonalepi hatia kwa muene.”
tadA pradhAnayAjakAH padAtayazca taM dRSTvA, enaM kruze vidha, enaM kruze vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam enaM nItvA kruze vidhata, aham etasya kamapyaparAdhaM na prAptavAn|
7 Bhayahudi bhakan'jibu Pilato, “Tete tujhe ni sheria, ni kwa sheria ejhe jhilondeka afuayi kwandabha muene akibhekeghe mwana ghwa K'yara.”
yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam ucitaM yatoyaM svam Izvarasya putramavadat|
8 Pilato bho ap'eliki malobhi agha azidi kutila,
pIlAta imAM kathAM zrutvA mahAtrAsayuktaH
9 akajhingila Praitorio kabhele ni kun'jobhela Yesu, “Bhebhe wihomela ndaku? Hata naha, Yesu an'jibi lepi.
san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyo lokaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|
10 Kisha Pilato akan'jobhela, “Je, bhebhe wilongela lepi ni nene? Je, bhebhe umanyilepi kujha nene nijhe ni mamlaka gha kusulubisya?”
tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi? tvAM kruze vedhituM vA mocayituM zakti rmamAste iti kiM tvaM na jAnAsi? tadA yIzuH pratyavadad IzvareNAdaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|
11 Yesu akan'jibu, “Ngaujhelepi ni nghofu dhidi jha nene kama ngaupelibhu lepi kuhomela kunani. Henu, munu jha anipisili kwa bhebhe ajhe ni dhambi mbaha.”
tadA yIzuH pratyavadad IzvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|
12 Kutokana ni lijibu e'le, Pilato alondeghe kundeka huru, lakini Bhayahudi bhakapiga majhueghu bhakajobha, “Kama wibetakundeka huru basi bhebhe sio rafiki ghwa Kaisari: Kila jhaikibheka mfalme ilota kinyume ni Kaisari.”
tadArabhya pIlAtastaM mocayituM ceSTitavAn kintu yihUdIyA ruvanto vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yo janaH svaM rAjAnaM vakti saeva kaimarasya viruddhAM kathAM kathayati|
13 Pilato bho aghapeliki malobhi agha, akandeta Yesu kwibhala kisha akatama pa kiti kya hukumu mahali pala papimanyikana kama sakafu, lakini kwa Kiebrania, Gabatha.
etAM kathAM zrutvA pIlAto yIzuM bahirAnIya nistArotsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAne 'rthAt ibrIyabhASayA yad gabbithA kathyate tasmin sthAne vicArAsana upAvizat|
14 Ligono lya maandalizi gha pasaka bho bhifikili, muda ghwa saa sita. Pilato akabhajobhela Bhayahudi, “Mulangayi mfalme ghwa jhomu ojho apa!”
anantaraM pIlAto yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata|
15 Bhakapiga makelele, “Umbosiajhi, umbosiajhi, un'sulubisiajhi!” Pilato akabhajobhela, “Je, nin'sulubusuajhi mfalme ghwa jhomu?” Ni muene Kuhani mbaha akajibu, “Tete tujhelepi ni mfalme isipokujha Kaisari.”
kintu enaM dUrIkuru, enaM dUrIkuru, enaM kruze vidha, iti kathAM kathayitvA te ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruze vedhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kopi rAjAsmAkaM nAsti|
16 Ndipo Pilato akandeta Yesu kwa bhene ili asulubibhwayi
tataH pIlAto yIzuM kruze vedhituM teSAM hasteSu samArpayat, tataste taM dhRtvA nItavantaH|
17 Na bhene bhakantola Yesu, ni muene akapita, hali aup'endili n'salaba ghwa muene mpaka ku lieneo lyalikutibhwa fuvu lya mutu, kwa Kihebrania likutibhwa Golgotha.
tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|
18 Ndipo pa bhan'sulubisi Yesu, pamonga ni bhagosi bhabhele, mmonga lubhafu olo ni jhongi lubhafu olo, ni Yesu katikati jha bhene.
tataste madhyasthAne taM tasyobhayapArzve dvAvaparau kruze'vidhan|
19 Kisha Pilato akajhandika alama ni kujhibheka panani pa n'salaba. Apu pajhandikibhu: YESU MNAZARETH, MFALME GHWA BHAYAHUDI.
aparam eSa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijJApanaM likhitvA pIlAtastasya kruzopari samayojayat|
20 Bhayahudi bhingi bhaisomili alama jhela kwani mahali pala pa asululibibhu Yesu pajhele karibu ni mji. Alama ejhu jhalembibhu Kiebrania, kwa Kirumi ni kwa Kiyunani.
sA lipiH ibrIyayUnAnIyaromIyabhASAbhi rlikhitA; yIzoH kruzavedhanasthAnaM nagarasya samIpaM, tasmAd bahavo yihUdIyAstAM paThitum Arabhanta|
21 Kisha bhabhaha bha makuhani ghwa Bhayahudi bhakan'jobhela Pilato, “Usilembi, 'Mfalme ghwa Bhayahudi; bali muene ajobhili nene ndo mfalme ghwa Bhayahudi.”
yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavedayan yihUdIyAnAM rAjeti vAkyaM na kintu eSa svaM yihUdIyAnAM rAjAnam avadad itthaM likhatu|
22 Ni muene Pilato akabhajibu, “Ghanijhandiki nijhandiki.”
tataH pIlAta uttaraM dattavAn yallekhanIyaM tallikhitavAn|
23 Baada jha askari kun'sulubisya Yesu, bhakatola mavazi gha muene ni kughagabha katika mafungu mancheche, khila askari lifungu limonga, fefuefu ni kanzu, Henu kanzu jhela jhashonibhu lepi bali jhafumibhu jhioha kuhomela kunani.
itthaM senAgaNo yIzuM kruze vidhitvA tasya paridheyavastraM caturo bhAgAn kRtvA ekaikasenA ekaikabhAgam agRhlat tasyottarIyavastraJcAgRhlat| kintUttarIyavastraM sUcisevanaM vinA sarvvam UtaM|
24 Kisha bhakajobhesana bhene kwa bhene, “Tusijhikachuli, bali tupigayi kura ili tulolayi jhibetakujha jha niani?” Ele lyahomili ili lela liandiku litimizwajhi, lela lya lijobha bhagabhenye nghobho syangu, ni liguanda lya nene bhalipigili kura.”
tasmAtte vyAharan etat kaH prApsyati? tanna khaNDayitvA tatra guTikApAtaM karavAma| vibhajante'dharIyaM me vasanaM te parasparaM| mamottarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustake likhitamAste tat senAgaNenetthaM vyavaharaNAt siddhamabhavat|
25 Askari abhombi mambo agha. Nyinamunu Yesu, ndombo munu nyina ghwa Yesu, Mariamu n'dala ghwa Kleopa ni Mariamu Magdalena - bhadala abha bhajhele bhajhele bhajhemili karibu ni n'salaba ghwa Yesu.
tadAnIM yIzo rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca etAstasya kruzasya sannidhau samatiSThan|
26 Yesu bho ambwene nyinamunu ni jhola mwanafunzi jhaan'ganili bhajhemili karibu akan'jobhela nyinamunu, “N'dala, langayi, mwanabhu ojho apa!”
tato yIzuH svamAtaraM priyatamaziSyaJca samIpe daNDAyamAnau vilokya mAtaram avadat, he yoSid enaM tava putraM pazya,
27 Kisha akan'jobhela jhola mwanafunzi, “Langayi, ojho apa nyinu waku. “Kuhomela saa ejhu mwanafunzi jhola akan'tola kulota kunyumba kwa muene.
ziSyantvavadat, enAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
28 Baada jha e'lu, Hali Yesu amanyili kujha ghoha ghamaliki ili kutimisya maandiku, akajobha, “Nibhona kiu,”
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jJAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
29 Khenu kyakikamemili Siki kyabhekibhu pala, henu bhakabheka sifongo jhajhimemili siki panani pa ufito ghwa hisopo, bhakambekela mundomo mwa muene.
tatastasmin sthAne amlarasena pUrNapAtrasthityA te spaJjamekaM tadamlarasenArdrIkRtya esobnale tad yojayitvA tasya mukhasya sannidhAvasthApayan|
30 Ni muene Yesu bho ajhibhonjili ejhu, akajobha, “Imaliki.” Kisha akajhinamisya mutu ghwa muene akajhikabidhi roho jha muene.
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
31 Kwa vile bhwajhele bhwakati bhwa maandalio, ni kwam ndabha mibhele jhilondekeghe lepi kubakila panani pa n'salaba wakati bhwa Sabato (kwa kujha Sabato jha jhele ligono lya muhimu), bhayahudi bhan'sokili Pilato kujha magolo gha bhene bhala bhabhasulubisibhu idenyibhwayi, ni kwamba mibhele ghya bhene iselesibhwayi.
tadvinam AsAdanadinaM tasmAt pare'hani vizrAmavAre dehA yathA kruzopari na tiSThanti, yataH sa vizrAmavAro mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA teSAM pAdabhaJjanasya sthAnAntaranayanasya cAnumatiM prArthayanta|
32 Ndipo askari bhakahida ni kudenya magolo gha munu ghwa kwanza ni ghwa pili bhabhasulubisibhu pamonga ni Yesu.
ataH senA Agatya yIzunA saha kruze hatayoH prathamadvitIyacorayoH pAdAn abhaJjan;
33 Bhobhamfikirir Yesu bhan'kolili tayari amali kufwa, henu bhakadenya lepi magolo gha muene.
kintu yIzoH sannidhiM gatvA sa mRta iti dRSTvA tasya pAdau nAbhaJjan|
34 Hata naha, mmonga ghwa askari akan'homa Yesu ng'oha mu mbafu ni mara jhikahoma masi ni damu.
pazcAd eko yoddhA zUlAghAtena tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalaJca niragacchat|
35 Ni muene jha alibhwene lela ahomisi bhushuhuda, ni bhushuhuda bhwa muene bhwa kweli. Muene amanyili kyaajobhili kya bhukweli ili namu pia mukierayi.
yo jano'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyedaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yogyA tat sa jAnAti|
36 Mambo agha ghajhele ili lela lyalyanenibhu libhwesiyi kutimila, “Bhujhele hata umonga bhwa bhwibetakudenyibhwa.”
tasyaikam asdhyapi na bhaMkSyate,
37 Kabhele liandiku lenge lijobha, “Bhibetakundangamuene jha ahomibhu”
tadvad anyazAstrepi likhyate, yathA, "dRSTipAtaM kariSyanti te'vidhan yantu tamprati|"
38 Baada jha mambo agha Yusufu ghwa Arimathaya, kwa vile ajhele mwanafunzi ghwa Yesu, lakini kwa siri kwa kubhatila Bhayahudi, an'sokili Pilato kujha autolayi mb'ele bhwa Yesu.
arimathIyanagarasya yUSaphnAmA ziSya eka AsIt kintu yihUdIyebhyo bhayAt prakAzito na bhavati; sa yIzo rdehaM netuM pIlAtasyAnumatiM prArthayata, tataH pIlAtenAnumate sati sa gatvA yIzo rdeham anayat|
39 Ni muene Pilato akampela ruhusa. Henu Yusufu akahida kuubhosya mb'ele ghwa Yesu. Ni muene Nicodemo ambajhe kubhwandelu an'kesisi Yesu pakilu ni muene akahida. Muene aletili mchanganyiiku ghwa manemane ni udi, kama uzito ghwa ratili mia moja.
aparaM yo nikadImo rAtrau yIzoH samIpam agacchat sopi gandharasena mizritaM prAyeNa paJcAzatseTakamaguruM gRhItvAgacchat|
40 Henu bhakautola mb'ele ghwa Yesu bhakaukonga sanda jha kitani ni pamonga ni ghala manukato, kama kyajhikajhele desturi jha bhayahudi wakati wa kusiela.
tataste yihUdIyAnAM zmazAne sthApanarItyanusAreNa tatsugandhidravyeNa sahitaM tasya dehaM vastreNAveSTayan|
41 Mahali ambapo Yesu asulubisibhu kwajhele ni bustani; mugati mu jhela bustani kwajhele ni likaburi lipya ambalyo ajhelepi munu ambajhe abhwajhili kusyelibhwa omu.
aparaJca yatra sthAne taM kruze'vidhan tasya nikaTasthodyAne yatra kimapi mRtadehaM kadApi nAsthApyata tAdRzam ekaM nUtanaM zmazAnam AsIt|
42 Basi, kwa kujha jhajhele ligono lya maandalio kwa Bhayahudi, ni kwa vile lela likaburi lyajhele karibu, basi bhakan'goneka Yesu mugati omu.
yihUdIyAnAm AsAdanadinAgamanAt te tasmin samIpasthazmazAne yIzum azAyayan|

< Yohana 19 >