< Waebrania 1 >

1 Nyakati syasilotili K'yara alongelili ni bhakhoko bhitu kupetela manabii mara simehele ni kwa njela simehele.
purA ya Izvaro bhaviSyadvAdibhiH pitRlokebhyo nAnAsamaye nAnAprakAraM kathitavAn
2 Lakini kwa magono agha ghatujhe nakhu agha, K'yara alongili natu kup'etela Mwana, ambajhe ambekhili kujha mrithi ghwa fenu fyoha ni ambajhe kup'etela muene kabhele abhombili bhulimwengu. (aiōn g165)
sa etasmin zeSakAle nijaputreNAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tenaiva ca sarvvajaganti sRSTavAn| (aiōn g165)
3 Mwanamunu ndo nuru jha bhutukufu bhwa muene, tabia jhiene jha asili jha muene, na jhaijhendelesya fenu fyoha kwa lilobhi lya nghofu sya muene. Baada jha kukamilisya bhutakasu bhwa dhambi, atamili pasi kibhoko kya kulia kya enzi okhu kunani.
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|
4 Ajhele bora kuliko malaika, kama vile lihina lyaalirithili lyalijhele linofu nesu kuliko lihina lya bhebhe.
divyadUtagaNAd yathA sa viziSTanAmno 'dhikArI jAtastathA tebhyo'pi zreSTho jAtaH|
5 Kwa ndabha ni kwa malaika bhalokhi bhabhabhwajhili kujobha, “Bhebhe ndo mwanabhangu?” Ni kabhele, “Nibetakujha dadi kabhele kwa muene, ni muene ibetakujha muana kwa nene?”
yato dUtAnAM madhye kadAcidIzvareNedaM ka uktaH? yathA, "madIyatanayo 'si tvam adyaiva janito mayA|" punazca "ahaM tasya pitA bhaviSyAmi sa ca mama putro bhaviSyati|"
6 Kabhele, wakati K'yara andetili mzalibhwa bhwa kubhwandelu paulimwengu, wijobha, “Malaika bhoha bha K'yara lazima bhamwabuduajhi.”
aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Izvarasya sakalai rdUtaireSa eva praNamyatAM|"
7 Kuhusu malaika ijobha, “Muene jha ibhomba malaika bha muene kujha roho, ni bhatumishi bha muene kujha ndimisya muoto.”
dUtAn adhi tenedam uktaM, yathA, "sa karoti nijAn dUtAn gandhavAhasvarUpakAn| vahnizikhAsvarUpAMzca karoti nijasevakAn||"
8 Lakini kuhusu Mwana ijobha, “Kiti kya jhobhi kya enzi, K'yara, ndo kya milele ni milele. Ndonga jha ufalme bhwa jhobhi ndo ndonga jha haki. (aiōn g165)
kintu putramuddizya tenoktaM, yathA, "he Izvara sadA sthAyi tava siMhAsanaM bhavet| yAthArthyasya bhaveddaNDo rAjadaNDastvadIyakaH| (aiōn g165)
9 Uganili haki ni kujhidadila uvunjaji bhwa sheria, henu K'yara, K'yara ghwa jhobhi, akubakili mafuta gha furaha kuliko bhajhinu.”
puNye prema karoSi tvaM kiJcAdharmmam RtIyase| tasmAd ya Iza Izaste sa te mitragaNAdapi| adhikAhlAdatailena secanaM kRtavAn tava||"
10 Kubhwandelu okhu, Bwana, abhekhili misingi ghya dunia. Mbingu ndo mahengu gha mabhokho gha jhobhi.
punazca, yathA, "he prabho pRthivImUlam Adau saMsthApitaM tvayA| tathA tvadIyahastena kRtaM gaganamaNDalaM|
11 Sibetakubhoka, lakini bhebhe wibetakujhendelela. Syoha sibetakufubha kama liguanda.
ime vinaMkSyatastvantu nityamevAvatiSThase| idantu sakalaM vizvaM saMjariSyati vastravat|
12 Wibetakusikunjakunja kama likoti, nisyene sibetakubadilika kama liguanda. Lakini bhebhe ndo jhola jhola, ni miaka ghya bhebhe ghibetalepi kujha ni mwishu.”
saGkocitaM tvayA tattu vastravat parivartsyate| tvantu nityaM sa evAsI rnirantAstava vatsarAH||"
13 Lakini kwa malaika jholekhu K'yara ajobhili wakati bhubhuoha, “Tamayi kibhoko kya nene kya kulia mpaka panibeta kubhabhomba adui bha jhobhi kujha kiti kya magolo gha jhobhi”?
aparaM dUtAnAM madhye kaH kadAcidIzvareNedamuktaH? yathA, "tavArIn pAdapIThaM te yAvannahi karomyahaM| mama dakSiNadigbhAge tAvat tvaM samupAviza||"
14 Je, malaika bhoha roho lepi syasilaghisibhu kubhahudumila ni kubhatunza bhala bhabhibeta kubhurithi bhwokovu?
ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?

< Waebrania 1 >