< Waebrania 7 >

1 Jhajhele naha Melkizedeki mfalme ghwa Salemu, Kuhani ghwa K'yara jhaajhele kunani, jhaabhonene ni Abrahamu ik'erebhuka kuhoma kubhakhoma bhafalme na ampelili.
zAlamasya rAjA sarvvoparisthasyezvarasya yAjakazca san yo nRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaM gaditavAn,
2 Abrahamu alimpa moja jha kumi jha khila khenu kya amalili kukiteka. Lihina lya muene “Melkizedeki” ndabha jhiake” mfalme ghwa haki” ni kabhele “mfalme ghwa Salemu” ambajhe ndo “mfalme ghwa amani.”
yasmai cebrAhIm sarvvadravyANAM dazamAMzaM dattavAn sa malkISedak svanAmno'rthena prathamato dharmmarAjaH pazcAt zAlamasya rAjArthataH zAntirAjo bhavati|
3 Ajhelepi ni Dadijhe, ajhelepi ni nyinamunu, ajhelepi ni bhazazi ajhelepi ni mwanzo ghwa ligono wala mwishu ghwa maisha gha muene. Badala jhiake ibakila kuhani milele, kama mwana ghwa K'yara.
aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa Arambho jIvanasya zeSazcaiteSAm abhAvo bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|
4 Henu fikirilayi jinsi munu ojho kyaajhele mbaha. Mzazi ghwa j'hoto Abrahamu ampelili moja jha kumi jha fenu finofu fyaafitolili ku ngondo.
ataevAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad Alocayata|
5 Na bhuhakika lukholo kwa Bhalawi bhabhajhamb'elili ofisi sya kikuhani bhajhele ni amri kuhoma ku sheria kubhonganiya moja jha kumi kuhoma kwa bhanu, ambajho ndo, kuhoma kwa Bhaisraeli bhaj'hinu, pamonga ni kwamba bhene, kabhele, ndo lukholo kuhoma kwa Abrahamu.
yAjakatvaprAptA leveH santAnA vyavasthAnusAreNa lokebhyo'rthata ibrAhImo jAtebhyaH svIyabhrAtRbhyo dazamAMzagrahaNasyAdezaM labdhavantaH|
6 Lakini Melkizedeki, ambajhe ajhelepi ni lukholo kuhoma kwa Bhalawi ajhamb'elili moja jha kumi kuhoma kwa Abrahamu, na ambariki, muene ajhele ni ahadi.
kintvasau yadyapi teSAM vaMzAt notpannastathApIbrAhImo dazamAMzaM gRhItavAn pratijJAnAm adhikAriNam AziSaM gaditavAMzca|
7 Apu j'hibelekelibhwalepi kwamba munu n'debe ibarikibhwa ni mbaha.
aparaM yaH zreyAn sa kSudratarAyAziSaM dadAtItyatra ko'pi sandeho nAsti|
8 Kwa lijambo e'le munu j'ha ij'hambelela moja j'ha kumi ibetakufwa ligono limonga, lakini kwa lijambo l'enge mjunu j'haapokili moja j'ha kumi kuhoma kwa Abrahamu akajhelekesibhwa kama kyajhiishi.
aparam idAnIM ye dazamAMzaM gRhlanti te mRtyoradhInA mAnavAH kintu tadAnIM yo gRhItavAn sa jIvatItipramANaprAptaH|
9 Ni kwa namna jha kulongela, Lawi j'haaj'hambelili moja j'ha kumi, kabhele al'epili moja j'ha kumi kwa Abrahamu,
aparaM dazamAMzagrAhI levirapIbrAhImdvArA dazamAMzaM dattavAn etadapi kathayituM zakyate|
10 kwa ndabha Lawi ajhele mu fiuno fya dadimunu Abrahamu bho Melkizedeki abhonene ni Abrahamu.
yato yadA malkISedak tasya pitaraM sAkSAt kRtavAn tadAnIM sa leviH pitururasyAsIt|
11 Henu kama bhukamilifu bhwawesekene kup'elela bhukuhani bhwa Lawi, (naha pasi a muene bhanu bhij'hamb'elela sheria), kwaj'hele ni lihitaji leleku kwa kuhani j'hongi kutupuka baada jha mfumu ghwa Melkizedeki, na sio kukutibhwa baada jha mpangililu bhwa Haruni?
aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviSyat tarhi hAroNasya zreNyA madhyAd yAjakaM na nirUpyezvareNa malkISedakaH zreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avazyakam abhaviSyat?
12 Henu bhukuhani bhukasanusibhuajhi, ijhelepibudi kabhele sheria nij'hiene kusanisibhwa.
yato yAjakavargasya vinimayena sutarAM vyavasthAyA api vinimayo jAyate|
13 Kwa mmonga ambajhe mambo agha jobhibhu kuhusu likabila l'enge, kuhoma kwa muene ajhelepi jhaadumuili mu madhabahu.
aparaJca tad vAkyaM yasyoddezyaM so'pareNa vaMzena saMyuktA'sti tasya vaMzasya ca ko'pi kadApi vedyAH karmma na kRtavAn|
14 Henu ndo bhuasi kujha Bwana bhitu ahomili mu Yuda, likabila ambalyo Musa alitajilepi kuhusu makuhani.
vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMze'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM|
15 Ni agha ghatwijobha ndo bhuasi kujha hasa jhikajhiaghe kuhani j'hongi ibetakuhomela kwa mfano ghwa Melkizedeki.
tasya spaSTataram aparaM pramANamidaM yat malkISedakaH sAdRzyavatApareNa tAdRzena yAjakenodetavyaM,
16 Kuhani ojho mpya sio mmonga ambajhe ajhele kuhani panani pa misingi ghya sheria syasihusiana ni bhuzao bhwa munu, lakini mu misingi ghya nghofu ghya maisha ghaghabhwesilepi khonangeka.
yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakSayajIvanayuktayA zaktyA bhavati|
17 Mabadiliku agha ghishuhudila kuhusu muene: “Bhebhe ndo kuhani milele baada jha mfumo bhwa Melkizedeki.” (aiōn g165)
yata Izvara idaM sAkSyaM dattavAn, yathA, "tvaM maklISedakaH zreNyAM yAjako'si sadAtanaH|" (aiōn g165)
18 Kwa kujha amri jhaj'halongolili jhabhekibhu palubhafu kwandabha jhajhele dhaifu na j'hifwajheghe lepi.
anenAgravarttino vidhe durbbalatAyA niSphalatAyAzca hetorarthato vyavasthayA kimapi siddhaM na jAtamitihetostasya lopo bhavati|
19 Naha sheria j'habhombilepi kyokyoha kikamilifu. Isipokujha, kwajhele ni bhujasiri n'nofu kwa aghu tukan'hegela K'yara.
yayA ca vayam Izvarasya nikaTavarttino bhavAma etAdRzI zreSThapratyAzA saMsthApyate|
20 Ni bhujasiri obho bhunofu bhwahomili lepi bila kulongelelela kiapu, kwa e'le makuhani bhamana bhatolili lepi kiapu kyokyoha.
aparaM yIzuH zapathaM vinA na niyuktastasmAdapi sa zreSThaniyamasya madhyastho jAtaH|
21 Lakini K'yara atolili kiapu bho ajobhili kuhusu Yesu, “Bwana alapili na ibetalepi kusanusya abhuasu gha muene.' bhebhe ndo kuhani milele.” (aiōn g165)
yataste zapathaM vinA yAjakA jAtAH kintvasau zapathena jAtaH yataH sa idamuktaH, yathA,
22 Kwa e'le Yesu kabhele ahidili kujha dhamana lya agano linofu.
"parameza idaM zepe na ca tasmAnnivartsyate| tvaM malkISedakaH zreNyAM yAjako'si sadAtanaH|" (aiōn g165)
23 Kwa hakika, kifo kizuila makuhani kuhudumu milele. Ej'he kwandabha bhaj'hele makuhani bhamehele mmonga baada jha j'hongi.
te ca bahavo yAjakA abhavan yataste mRtyunA nityasthAyitvAt nivAritAH,
24 Lakini kwandabha Yesu iishi milele bhukuhani bhwa muene bhwikisanusya lepi. (aiōn g165)
kintvasAvanantakAlaM yAvat tiSThati tasmAt tasya yAjakatvaM na parivarttanIyaM| (aiōn g165)
25 Henu ni muene kabhele ibhwesya kwa ukamilifu kukamilisya kubhaokola bhabhakan'karibila K'yara kup'et'ela muene, kwa kujha muene iishi daima kwa kusoka kwa ndabha jha bhene.
tato heto rye mAnavAstenezvarasya sannidhiM gacchanti tAn sa zeSaM yAvat paritrAtuM zaknoti yatasteSAM kRte prArthanAM karttuM sa satataM jIvati|
26 Henu kuhani mbaha ghwa namna ejhe dhambi hatia, n'nofu, j'haatengibhu kuhoma kwa bhenye dhambi, na ajhele panani kuliko mbingu.
aparam asmAkaM tAdRzamahAyAjakasya prayojanamAsId yaH pavitro 'hiMsako niSkalaGkaH pApibhyo bhinnaH svargAdapyuccIkRtazca syAt|
27 Muene ajhelepi ni bhuhitaji, mfano ghwa makuhani bhabhaha, kupisya dhabihu khila ligono, hoti kwa dhambi jha muene, ni baadajhe kwa dhambi sya bhanu. Abhombili naha mara jhimonga kwa bhoha, bho akihomisi muene.
aparaM mahAyAjakAnAM yathA tathA tasya pratidinaM prathamaM svapApAnAM kRte tataH paraM lokAnAM pApAnAM kRte balidAnasya prayojanaM nAsti yata AtmabalidAnaM kRtvA tad ekakRtvastena sampAditaM|
28 Kwa sheria akabhasalanu bhadhaifu kujha makuhani bhabhaha, lakini lilobhi lya kiapu, lyalyahidili baada jha sheria, an'teuili Muana, jhaabhombiki kujha n'kamilifu milele. (aiōn g165)
yato vyavasthayA ye mahAyAjakA nirUpyante te daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktena vAkyena yo mahAyAjako nirUpitaH so 'nantakAlArthaM siddhaH putra eva| (aiōn g165)

< Waebrania 7 >