< Wakolosai 1 >

1 Pauli n'tumwa ghwa Kiristu ghwa mapenzi gha k'yara, ni Timoti ndongo bhitu,
IzvarasyecchayA yIzukhrISTasya preritaH paulastImathiyo bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|
2 kwa bhaumini ni bhalongo bhaaminifu mu Kiristu bha bhaji'hele kolosai. Neema ij'helayi kwa mwenga, ni amani kuliomela kwa k'yara dadi yitu.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntiJca kriyAstAM|
3 Twih'omesya kabhombelilu kwa k'yara, Dadi ghwa Bwana bhitu Yesu Kristu, na twikabhas'omela mara siyoha.
khrISTe yIzau yuSmAkaM vizvAsasya sarvvAn pavitralokAn prati premnazca vArttAM zrutvA
4 Tup'heliki imani j'hamwenga mu Yesu Kristu ni luganu lwa mj'he na lu kwa bhala bhoha bhabhatengibhu kwa ndabha j'ha k'yara.
vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|
5 Muyele ni luganu obho kwa ndabha j'ha litaraja lya bhuhakika lyalibhekibhu kunani kwa ndabha j'ha mwenga. Mwap'heliki kuhusu litaraja e'lu lyabhuhakika kabla j'ha lineno lya bhukweli, injili,
yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA jJApitAH
6 ambaho j'haj'hididili kwa mwenga. Injili ej'he j'hihogola litunda na liyenela pakisu poha. ij'hele j'hik'heta naha mugati mwah mwenga piano kuliomela ligono mp'heliki ni kumanyila kuhusu neema j'ha k'yara mubhu kuweli.
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|
7 E'jhe ndo injili j'ha mumanyili kuh'oma kwa Epafra n'ganwa ghwitu ntumwili njitu, ambajhe ndo n'tumishi n'kweli ghwa kiristu kwa ndabha j'ha twenga.
asmAkaM priyaH sahadAso yuSmAkaM kRte ca khrISTasya vizvastaparicArako ya ipaphrAstad vAkyaM
8 Epafra auk'hetili umenyikanayi kwa tete luganu lwa mwenga mu Roho.
yuSmAn AdiSTavAn sa evAsmAn AtmanA janitaM yuSmAkaM prema jJApitavAn|
9 Kwa ndabha j'ha luganu o'lo, kuliomela ligono lyatup'eleghe naha, tulekili lepi kubha j'ohomela. Tujhele twis'oma kuj'ha mbeta kumemesibhiwa ni bhuj'huzi bhuwa mapenzi ghake muhekima yioha ni bhumanyanu bhwa Roho.
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,
10 Tujhele twis'oma kuj'ha mbeta kugenda kwa j'hilondeka kwa Bwana much NJ'hela syasilondeka. Tuyele twisoma kuj'ha mmbeta kuhogola litunda mu kila lihengu linofu nikuj'ha mbeta kuj'ha mu maarifa gha K'yara.
prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,
11 Twisoma mbwesiyayi kusopibhiwa ng'ofu mu kila bhuwezo kulengana ni ng'hofusya bhutukufu bhwake mu bhuvumilivu ni bhwabhwisindamalu bhwoha.
yathA cezvarasya mahimayuktayA zaktyA sAnandena pUrNAM sahiSNutAM titikSAJcAcarituM zakSyatha tAdRzena pUrNabalena yad balavanto bhaveta,
12 Twis'oma kuj'ha, kwa kuhobhoka, m'beta kuh'omesya kabhombesitu kwa dadi, yeabhakhetili mwenga muyelayi ni sehemu mu urithi bhwa bhaumini mu nuru.
yazca pitA tejovAsinAM pavitralokAnAm adhikArasyAMzitvAyAsmAn yogyAn kRtavAn taM yad dhanyaM vadeta varam enaM yAcAmahe|
13 Atuokwili kulioma much bhutawala bhwa ngisi nikutusamisya much bhufalme bhwa mwana munu n'ganwa.
yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|
14 Mwa mwana munu tuyele ni bhukombozi msamaha bhwa dhambi.
tasmAt putrAd vayaM paritrANam arthataH pApamocanaM prAptavantaH|
15 Muana ndo mfuano bhwa K`yara yaibela kubhonekana. Ndo ghwa kuanza kuhogoleka au bhuumbaji bhuoha.
sa cAdRzyasyezvarasya pratimUrtiH kRtsnAyAH sRSTerAdikarttA ca|
16 kwa kuj'ha kwa muene fenu fyoha fya bho mbiki, f'hela fya fiye kumbinguni ni fya fiyela paduniani, f'hemu fyafibhonekana ni fyafibela kubhonekana. Ikayela ifya enzi au mamlaka au bhutawala au bhwabhuye ni nghofu, f'hemu fyoha fyabhombibhu ni muene kwa ndabha j'ha muene.
yataH sarvvameva tena sasRje siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tenaiva tasmai ca sasRjire|
17 Muene aj'hele kabula j'ha f'hemu fyoha, ni kuj'ha kwa muene f'hemu fyoha fikamulana pamonga.
sa sarvveSAm AdiH sarvveSAM sthitikArakazca|
18 Na muene ndo mutual ghwa mbhele yaani kanisa, muene ndo mwanzo ni mzalibhwa ghwa kubhwandelu kulioma mu bhafu, henu, ayele ni nafasi j'ha kubhwandelu mu f'henu fyoha.
sa eva samitirUpAyAstano rmUrddhA kiJca sarvvaviSaye sa yad agriyo bhavet tadarthaM sa eva mRtAnAM madhyAt prathamata utthito'grazca|
19 Kwa kuj'ha K'yara aganilikuj'ha bhutimilifu bhwake bhwoha bhutamai mugati mwah muene.
yata Izvarasya kRtsnaM pUrNatvaM tamevAvAsayituM
20 Ni kupatanisya f'hemu fyoha kwa muene kwa NJ'hela j'ha mwanamunu. K'yara abhombili amani kup'hetela muasi bhwa nsalaba bhwake. k'yara apatanisi f'henu fyoha kwa muene, ikayelai ni f'henu fya paduniani, au f'henu fyafya kumbinguni.
kruze pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayituJcezvareNAbhileSe|
21 Ni mwenga pia, kwa bhwakati bhumonga mwaj'hele bhageni kwa K'yara na mwaj'hele bhasomani bhamuene much akili ni matendo ghaghaleli kuj'ha manufu.
pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta ye yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIre maraNena svena saha sandhApitavAn|
22 Lakini henu abhapatanisi mu enga mu mb'hele bhwa muene kup'hetela kufwa. Akhetili neha idi kubhelete mwenga bhatakatifu, bhabhabelikuya ni lawama ni bilateral dosari palongolo pa muene.
yataH sa svasammukhe pavitrAn niSkalaGkAn anindanIyAMzca yuSmAn sthApayitum icchati|
23 Kama mbete kuyendelela mu imani ya mkomele ni j'ha kinofu, bilateral kubhosibhwa patali kulioma mutaraja lya bhaisisya lya injili j'hamu yipeliki. Enya ndo injili ambaho kwayo nene Pauli, njele mmbombeli.
kintvetadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye ca ghuSyamANo yaH susaMvAdo yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
24 Henu nihobhokili matesu ghangu kwa ndabha j'hinu. Nani ni timisya mu m'mbele bhuangu kyakip'honghoka kwa matesu gha Kiristu kwa ndabha j'ha m'mbele bhwa muene, ambabho ndo kanisa.
tasya susaMvAdasyaikaH paricArako yo'haM paulaH so'ham idAnIm Anandena yuSmadarthaM duHkhAni sahe khrISTasya klezabhogasya yoMzo'pUrNastameva tasya tanoH samiteH kRte svazarIre pUrayAmi ca|
25 Nene ne mmbombeli bhwa likanisa e`le sawasawa ni bhua jibu bhwanipelibhu kuh'oma kwa K'yara kwa ndabha j'hinu, kulimemesya lilobhi lya K'yara.
yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhAro mayi samapitastasmAd ahaM tasyAH samiteH paricArako'bhavaM|
26 O'bho ndo bhukweli bhwa siri j'haiyele j'hifighibhu kwa miaka mingi ni kwavizazi. Lakini henu j'hifunuhbhu kwa bhona bhabhikiera kwa muene. (aiōn g165)
tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata| (aiōn g165)
27 Ni kwa bhala ambabho K'yara alondeghe kufunula kwa kuj'hele ni bhutajiri bhwa utukufu bhwa siri j'ha bhukweli O'bho mugati mu mataifa. Ndo kujobha Kristu ajihele mugati mwinu, bhujasiri bhwa bhutukufu bhwa wihida.
yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdRggauravanidhisambalitaM tat pavitralokAn jJApayitum Izvaro'bhyalaSat| yuSmanmadhyavarttI khrISTa eva sa nidhi rgairavAzAbhUmizca|
28 O'yo ndo j'hatukantangasya. Tukansihi kila munu, ni kummanyisya kila munu kwa hekima j'hioha, ili kwamba tundetaj'hi kila munu nkamilifu kwa Kristu.
tasmAd vayaM tameva ghoSayanto yad ekaikaM mAnavaM siddhIbhUtaM khrISTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNajJAnena caikaikaM mAnavaM upadizAmaH|
29 Kwa ndabha e`jhe nene nikajitenga ni kujitangatila kul'engana ni nghofu j'ha muene j'hajhifuanya mbombo mugati mwa nene mu bhuweza.
etadarthaM tasya yA zaktiH prabalarUpeNa mama madhye prakAzate tayAhaM yatamAnaH zrAbhyAmi|

< Wakolosai 1 >