< 2 Wakorintho 12 >

1 Lazima nijivunai, ila kiyelepi kakiyongisibhwa ni ehu. Bali nila yendelela ki maono ni mafunuo kuhomela kwa Bwana.
AtmazlAghA mamAnupayuktA kintvahaM prabho rdarzanAdezAnAm AkhyAnaM kathayituM pravartte|
2 Mmanyili munu mmonga kup'hetela kristu ambaye mlaka kumi na minne yailotili yayayele— kup'hetela mbhele, au kwibhala ni mbhele, nene ni manyili hee, k'yara ndo yaamanyili— anyakulibha kunani ku mbingu ya tete.
itazcaturdazavatsarebhyaH pUrvvaM mayA paricita eko janastRtIyaM svargamanIyata, sa sazarIreNa niHzarIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvaro jAnAti|
3 Na nimanyili ya kuwa munu oyho—ikayela kup'hetela mbhele, au kwibhala ni mbhele, nene ni manyili hee, k'yara amanyili.
sa mAnavaH svargaM nItaH san akathyAni marttyavAgatItAni ca vAkyAni zrutavAn|
4 atolibhu hadi kupaladiso ni kup'hetela mambo matakatifu sana kwa munu yuoayola kughajobha.
kintu tadAnIM sa sazarIro niHzarIro vAsIt tanmayA na jJAyate tad IzvareNaiva jJAyate|
5 Kwaniaba ya munu kutya ogho nikajifuna. Ila kwajia ya yhoni nikajifuna hee yaibelili kuya labuda uzaifu bhuangu.
tamadhyahaM zlAghiSye mAmadhi nAnyena kenacid viSayeNa zlAghiSye kevalaM svadaurbbalyena zlAghiSye|
6 Kutya nilonda kujifuna, nganiyele lepi na mpumbafu, kwa ndabha nganiyele nilongele ukueli. Ila nileka kujifuna, yakuwa asiye yuoayola wakufikilila zaidi ya agha kuleka kya kibhonekana mugati mwa nene au kup'eleka kuhomela kwa nene.
yadyaham AtmazlAghAM karttum iccheyaM tathApi nirbbodha iva na bhaviSyAmi yataH satyameva kathayiSyAmi, kintu lokA mAM yAdRzaM pazyanti mama vAkyaM zrutvA vA yAdRzaM mAM manyate tasmAt zreSThaM mAM yanna gaNayanti tadarthamahaM tato viraMsyAmi|
7 Nikajifuna lepi ndabha agha mafunuo gha aina ya maajabu. Kwa ele, Nilaya lepi ni kiburi, mwifwa wa bhekibhu mgati kwa nene, mjumbe wa lisyetani kunishambulila nene, ili nisigeuki kuya kujo ya niyele ni majifuno.
aparam utkRSTadarzanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravedhakam ekaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA zayatAno dUtaH|
8 Mala sidatu nan'sihili Bwana kuhusu ele, ili muene abhosyai kuhomela kwa nene.
mattastasya prasthAnaM yAcitumahaM tristamadhi prabhumuddizya prArthanAM kRtavAn|
9 Nimuene ajobhili, Neema ya nene yitosya kwa jia ya yhobhi, kwa ndabha nghofo yiketa kamili mu uzaifu. Efu, nakatamene kujifuna zaidi kuhusu uzaifu bhuangu, yakuwa ubhueso wa kristu ubhwesyai kutama panani pa nene.
tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyena mama zlAghanaM sukhadaM|
10 Kwa elu nitoshiki kwajia ya kristu, kup'hetela uzaifu, kup'hetela malighu, kup'hetela shida, kup'hetela mateso, ni hali ya kusikitika. kwandabha magono gha mayele zaifu, kabhele nayele ni nghofo.
tasmAt khrISTaheto rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalo'smi tadaiva sabalo bhavAmi|
11 Nene niyele na mpumbafu! muenga mwanilasimisi kwa ele, yakuwa kganiyele nisifibhu ni muenga, kwandabha nayele lepi duni kwa abhu yabhikutibhwa mitume- bora, hata kujobha nene khenu lepi.
etenAtmazlAghanenAhaM nirbbodha ivAbhavaM kintu yUyaM tasya kAraNaM yato mama prazaMsA yuSmAbhireva karttavyAsIt| yadyapyam agaNyo bhaveyaM tathApi mukhyatamebhyaH preritebhyaH kenApi prakAreNa nAhaM nyUno'smi|
12 Ishala sa ukueli sa n'tume saketiki pagati payhomo kwa uvumilifu, ishala ni maajabu na matendo mabhaa.
sarvvathAdbhutakriyAzaktilakSaNaiH preritasya cihnAni yuSmAkaM madhye sadhairyyaM mayA prakAzitAni|
13 Kwa namna yeleku mwayele bha muhimu kwa pasi kuliko makanisa ghaghabakili, yaibelili kuya ndabha nayehee msighu kwa yhomo? mnisameheayi kwa likosa ele!
mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad ekaM nyUnatvaM vinAparAbhyaH samitibhyo yuSmAkaM kiM nyUnatvaM jAtaM? anena mama doSaM kSamadhvaM|
14 Langai! nene niyele kuhida kwa yhomo kwa mala ya tatu. Nilaya hee msighu kwa yhomo, kwa ndabha nilonda hee khenu kakiyele kya yhomo. Nikabhalonda muenga. kwandabha bhana bhipasibhwa lepi kubheka akibha ya bhazazi. Badala yaki, bhazazi bhipasibhwa kubheka akiba kwajia ya bhana.
pazyata tRtIyavAraM yuSmatsamIpaM gantumudyato'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgaye kintu yuSmAneva, yataH pitroH kRte santAnAnAM dhanasaJcayo'nupayuktaH kintu santAnAnAM kRte pitro rdhanasaJcaya upayuktaH|
15 Nilahobholela zaidi kutumila ni kutumibhwa kwajia ya nafasi situ. Kutya nibhaganili zaidi, nilondeka kubhagana padusu?
aparaJca yuSmAsu bahu prIyamANo'pyahaM yadi yuSmatto'lpaM prama labhe tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayaJca kariSyAmi|
16 Lakini kutya kaiyele, nabhalemili lepi msighu muenga. Ila jobha yakuwa nene na mwelewa sana, nene ndo yhola yaabhakamuili muenga kwa niyele ya abhakabhili kwa kubhadanganya.
yUyaM mayA kiJcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalena yuSmAn vaJcitavAn etat kiM kenacid vaktavyaM?
17 Ko, natolili kwa kujiketa faida kwa yuoayola yanantumili kwa muenga?
yuSmatsamIpaM mayA ye lokAH prahitAsteSAmekena kiM mama ko'pyarthalAbho jAtaH?
18 Nansihili Tito kuhida kwa yhomo, na n'tumili ndhongo yhongi pamonga ni muen. Ko, Tito abhafwanyili faida kwa muenga? Ko, tagendili lepi kup'hetela njela yela yela? Ko, tagendili lepi mu nyayo sela sela?
ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preSitavAn yuSmattastItena kim artho labdhaH? ekasmin bhAva ekasya padacihneSu cAvAM kiM na caritavantau?
19 Mwibhona kujo muda obho bhwa twayele kujitetela tete tayhoto kwa yhomo? palongolo pa K'yara, ni kup'hetela kristu, tuyele kujobha kila khenu kwajia ya kubhaimalisha mwa yhomo.
yuSmAkaM samIpe vayaM puna rdoSakSAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTena sarvvANyetAni kathayAmaH|
20 Kwandabha niyele ni hofu ya kuwa panibhwesyai kuhida nibhuesya nisibhakabhi muenga kutya kanitamani. Niye ni hofu ya kuwa mwibhuesya msinikabhi nene kutya kamwilonda. Nihofela ya kuwa kwibhuesya kuya ni majadiliano, bhuifu, milipuko ya ligoga, tamaa ya ubinafsi, umbeya, kiburi, ni ngondo.
ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM necchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM necchatha tAdRzaM drakSyatha, yuSmanmadhye vivAda IrSyA krodho vipakSatA parApavAdaH karNejapanaM darpaH kalahazcaite bhaviSyanti;
21 Niye ni hofu kabhele panibhwesyai kukelebhuka, k'yara wa nene ibhuesya kuninyenyekesya palongolo pa yhomo. Niye ni hofu ya kuwa nibhuesya kuhuzunishwa ni bhingi bhabhafwanyili zambi kabla ya henu, ni bhala ya bhatubwili lepi uchafu ni uashelati ni mambo gha tamaa gha bhiketa.
tenAhaM yuSmatsamIpaM punarAgatya madIyezvareNa namayiSye, pUrvvaM kRtapApAn lokAn svIyAzucitAvezyAgamanalampaTatAcaraNAd anutApam akRtavanto dRSTvA ca tAnadhi mama zoko janiSyata iti bibhemi|

< 2 Wakorintho 12 >