< 1 Wathesalonike 2 >

1 Kwa ndabha mwayhomo mmanyili, ndhongo, kwa bhujio wa tete kwa muenga wayelepi wa mebhwa.
he bhrAtaraH, yuSmanmadhye 'smAkaM pravezo niSphalo na jAta iti yUyaM svayaM jAnItha|
2 Mmanyili kuwa muandi twatesiki ni kutubhona kisoni khola kufilipi, kama kammnyili. Twayele bhakifu kup'etela K'yara kubhomba injili ya muene kup'etela tabu syoa.
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagare kliSTA ninditAzca santo'pi vayam IzvarAd utsAhaM labdhvA bahuyatnena yuSmAn Izvarasya susaMvAdam abodhayAma|
3 Kwa ndabha mahusiano ghitu ghihomela lepi kwa ubaya, wala kwa uchafu, wala kup'etela hila.
yato'smAkam Adezo bhrAnterazucibhAvAd votpannaH pravaJcanAyukto vA na bhavati|
4 Badala yake, kama kayakubaliki ni K'yara ni kuaminibhwa kiinjili, ndo katinena. Tinena si kwa kubhafurahisha bhanu, ila kwa kumfurahisha K'yara. Muene ndo yachungusya miteema ya tete.
kintvIzvareNAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdo'smAsu samArpyata tadvad vayaM mAnavebhyo na rurociSamANAH kintvasmadantaHkaraNAnAM parIkSakAyezvarAya rurociSamANA bhASAmahe|
5 Kwa ndabha twatumili lepi malobhi gha kujipendekesa magono ghoa ghoa, kama kammnyili, walakutumila malobhi kujo kisingizio kya tamaa, K'yara ndo shaidi wayhoto.
vayaM kadApi stutivAdino nAbhavAmeti yUyaM jAnItha kadApi chalavastreNa lobhaM nAcchAdayAmetyasmin IzvaraH sAkSI vidyate|
6 Wala twalondili lepi utukufu kwa bhanu, wala kuh'omela kwa yhomo au bhangi. Ngata bbhwesili kudai au kupendebhulibhwa kitya bhatume bha Yesu Kristu.
vayaM khrISTasya preritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhye mRdubhAvA bhUtvAvarttAmahi|
7 Badala yake taye tabhapole kati ya yhoto kujo mabhu kabhafaliji bhana bha muene.
yathA kAcinmAtA svakIyazizUn pAlayati tathA vayamapi yuSmAn kAGkSamANA
8 Kwa njela eye taye ni upendo kwa yhomo. Twayele radhi kabh'ele kubhashilikisya muinjili ya K'yara bali kabhele ni maisha gha yhoto tabhene. Kwa ndabha muyele bhapendwa bhitu.
yuSmabhyaM kevalam Izvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaSAma, yato yUyam asmAkaM snehapAtrANyabhavata|
9 Kwa ndabha ndhongo mwikhomboka mbhombho ni tabu sya yhoto. Pakilu ni pamusi twayela kubhomba mbhombho ili tukotokulewabhwa kwa yuoayola, magono ghala, twabhahubilili ayi injili ya K'yara.
he bhrAtaraH, asmAkaM zramaH klezazca yuSmAbhiH smaryyate yuSmAkaM ko'pi yad bhAragrasto na bhavet tadarthaM vayaM divAnizaM parizrAmyanto yuSmanmadhya Izvarasya susaMvAdamaghoSayAma|
10 Muenga mashaidi, ni K'yara kabhele, ndo kwa N'takatifu wa namna yeleku, ya haki, ni bila lawama tuayalotili twayhoto palongolo pa yhomo pabha mwiamini.
aparaJca vizvAsino yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdoSatvAcAriNo'bhavAmetyasmin Izvaro yUyaJca sAkSiNa Adhve|
11 Eye kabh'ele, mmanyili kwa namna yeleku kwa Kila mmonga bhinu, kujo Dadi kaayele kwabhanabhabhi katika bhahimisi ni kubhapela mioyo. Twashuhudili.
aparaJca yadvat pitA svabAlakAn tadvad vayaM yuSmAkam ekaikaM janam upadiSTavantaH sAntvitavantazca,
12 Ndabha yapasibhu kulota kawayele bhuito bhuinu kwa K'yara yaabhakutilimu ufalme ni utukufu bhuake.
ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazceti yUyaM jAnItha|
13 Kwa ndabha ya ele tikamshukuru K'yara muda bhuowa. Kwa ndabha magono gha mwapokolai mjumbe kuhomela kwa tete was K'yara wamwapeleliki, mwayopolili, si kama lilobhi la binadamu. Badala yake, mwayopolili kama kaliyele lilobhila K'yara. Ndo lilobhi la lifuanya mbhombho mbhombho kwa bhabhiamini.
yasmin samaye yUyam asmAkaM mukhAd IzvareNa pratizrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuSANAM vAkyaM na mattvezvarasya vAkyaM mattvA gRhItavanta iti kAraNAd vayaM nirantaram IzvaraM dhanyaM vadAmaH, yatastad Izvarasya vAkyam iti satyaM vizvAsinAM yuSmAkaM madhye tasya guNaH prakAzate ca|
14 Ko henu muenga, ndongo, muyele bhanu bha kuyegha makanisa ghaghayele muuyaahudi kup'etela Kristu Yesu. Kwa ndabha muenga kabh'ele mwatesiki kwa mambo ghala ghala kuh'omela kwa bhanubhayhomo, kama kakayele kuhomela kwa mayaudi.
he bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityo yihUdAdeze santi yUyaM tAsAm anukAriNo'bhavata, tadbhuktA lokAzca yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|
15 Bhayele bhayaudi ndo ya bharikomili Bwana Yesu pamonga ni bhamanabii. Ndo bhayaudi bhabhatubhengili tupitai kwibhala. Bhakampendesya lepi K'yara ndo maadui kwa bhanu bhoa.
te yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavanto 'smAn dUrIkRtavantazca, ta IzvarAya na rocante sarvveSAM mAnavAnAM vipakSA bhavanti ca;
16 Bhatuzuili tusijobhi kwa mataifa ili bhabhwesyai kuokolibhwa. Matokeo ghaki ndo bhiyendelila ni dhambi sabhene. Kumuishu ghadhabu ihidili panani pabhene.
aparaM bhinnajAtIyalokAnAM paritrANArthaM teSAM madhye susaMvAdaghoSaNAd asmAn pratiSedhanti cetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teSAm antakArI krodhastAn upakramate|
17 Tete, ndongo, twatengene ni muenga kwa magono madebe, kimbhele, si kup'etela roho. Twaketili kwa uwezo was yhoto na kwa shauku iyene kubhona nyuso sinu.
he bhrAtaraH manasA nahi kintu vadanena kiyatkAlaM yuSmatto 'smAkaM vicchede jAte vayaM yuSmAkaM mukhAni draSTum atyAkAGkSayA bahu yatitavantaH|
18 Kwa ndabha twalondai kuhida kwa yhomo, nene Paulo, kwa mala ya kuanza ni muda yhene, jobha lisyetani latuzuili.
dvirekakRtvo vA yuSmatsamIpagamanAyAsmAkaM vizeSataH paulasya mamAbhilASo'bhavat kintu zayatAno 'smAn nivAritavAn|
19 Kwa ndabha ya kujiamini kwa yhoto ndo kiki kapalongolo, au furaha, au litaji la kujifunila palongolo pa Bwana Yesu, magono gha kuhida kuaki? Na simuenga zaidi kama kabhayele bhamana?
yato'smAkaM kA pratyAzA ko vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabho ryIzukhrISTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviSyatha?
20 Kwa ndabha muenga ndo utukufu ni furaha yhitu.
yUyam evAsmAkaM gauravAnandasvarUpA bhavatha|

< 1 Wathesalonike 2 >