< 1 Petro 5 >

1 Nikabhasili bhaseya bhabhaj'hele miongoni mwinu, nene, j'hanij'hele nsaya njabhi na shahidi ghwa malombosi gha Kristu, na ambaj'he vilevile ni mshirika mu bhutukufu bhwabhwibetakudhihirika.
khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|
2 Henu nikabhapela muoyo muenga bhasaya, mulichungai likundi lya k'yara lyalij'hele miongoni mwinu. Mulilangai, sio kwandabha mwilondeka, lakini kwa ndabha mwilonda aghu, kul'engana ni k'yara. Mulilangai, sio kwa kugana hela sya soni, lakini kwa kugana.
yuSmAkaM madhyavarttI ya Izvarasya meSavRndo yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, Avazyakatvena nahi kintu svecchAto na va kulobhena kintvicchukamanasA|
3 Msibhombi mabwana juu j'ha bhanu bhabhaj'hele pasi j'ha bhuangalizi bhwinu, lakini mujhiaghe mfuano mu likundi.
aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|
4 Pale mchungaji m'mbaha paibetakudhihirisibhwa, m'beta kujhipokela litaji lya bhutukufu j'hajhibeli kujhesya bhusamani bhwake.
tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|
5 Vilevile, muenga bhasongolo bhadebe, mkitengulilaghe kwa bhabhaha bhinu. Muenga mwe bhoha, uvaeni bhutengulisi ni kuhudumilana j'homu kwa j'homu, kwani k'yara akabhapinga bhenye kiburi, lakini ikabhapela neema bhatengulisi.
he yuvAnaH, yUyamapi prAcInalokAnAM vazyA bhavata sarvve ca sarvveSAM vazIbhUya namratAbharaNena bhUSitA bhavata, yataH, AtmAbhimAnilokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|
6 Kwa hyo mkitengulidagha pasi pa mabhokho gha k'yara j'haaj'hele hodari ili abha j'hinulaghe kwa bhwakati bhwake.
ato yUyam Izvarasya balavatkarasyAdho namrIbhUya tiSThata tena sa ucitasamaye yuSmAn uccIkariSyati|
7 Mubhekaghe fadhaa syinu panani pake, kwandabha akabhajali.
yUyaM sarvvacintAM tasmin nikSipata yataH sa yuSmAn prati cintayati|
8 Muj'hiaghe ni busara, muj'hiaghe bhaangalifu. J'hola adui j'hinu ibilisi kama limba j'haiunguruma inyatila, pailonda munu ghwa kundamra.
yUyaM prabuddhA jAgratazca tiSThata yato yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayate,
9 Muj'hemayi kinyume kyake. Muj'hiaghe ni ngofu mu imani j'hinu. Mkamanyiayi kuj'ha bhalongobhinu bhajele kumbinguni bhip'hetela malombosi kama aghu.
ato vizvAse susthirAstiSThantastena sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klezA varttanta iti jAnIta|
10 Baada j'ha kul'ombosi bhwa kwa muda lukhombi, k'yara ghwa neema j'haankutili mu bhutukufu bhwa milele mugati mwa Kristu, ibetakubhakamilisya, ibetakubhakangamisya ni kubhapela ngofu. (aiōnios g166)
kSaNikaduHkhabhogAt param asmabhyaM khrISTena yIzunA svakIyAnantagauravadAnArthaM yo'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karotu| (aiōnios g166)
11 Enzi j'hij'hiaghe kwa muene milele na milele. Amina. (aiōn g165)
tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| Amen| (aiōn g165)
12 Nikan'thamini Silwano kama ndongobhangu mwaminifu, na nibhalenibili muenga kwa kifupi kup'hetela kwa muene. Nikabhapela muoyo nanishuhudila kuj'ha kyanikilembili ni neema jha bhukweli j'ha k'yara. Mujhemaghe mugati mwake.
yaH silvAno (manye) yuSmAkaM vizvAsyo bhrAtA bhavati tadvArAhaM saMkSepeNa likhitvA yuSmAn vinItavAn yUyaJca yasmin adhitiSThatha sa evezvarasya satyo 'nugraha iti pramANaM dattavAn|
13 Bhaamini bhabhajhele Babeli, bhabhasilibhu pamonga namu, bhakabhasalimu, ni Marko mwanabhangu, akabhasalimu.
yuSmAbhiH sahAbhirucitA yA samiti rbAbili vidyate sA mama putro mArkazca yuSmAn namaskAraM vedayati|
14 Muponesianaghe kila mmonga kwa busu lya luganu. Ni amani ijhelayi kwa muenga mwamujhele mugati mwa Kristu.
yUyaM premacumbanena parasparaM namaskuruta| yIzukhrISTAzritAnAM yuSmAkaM sarvveSAM zAnti rbhUyAt| Amen|

< 1 Petro 5 >