< 1 Yohana 1 >

1 K'hela kyakya j'hele kuh'omela kubhwandelu tukakip'heliki, k'hela ambakyo tukibhuene kwa mihu ghitu k'hela twatukilangili ni mabhoko ghitu ikikamuili kuhusu lilobhi lya bhusima.
Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|
2 Ni bhola bhusima bhwabhombiki kumanyikana bhwasi na tubhubhuene, ni kubhushuhuelia ni kubhetangasila bhusima bhwa milele, ambabho bhwaj'hele kwa tata na bhwabhombiki kumenyikana kwa j'hotu. (aiōnios g166)
sa jIvanasvarUpaH prakAzata vayaJca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpe prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jJApayAmaH| (aiōnios g166)
3 K'hela twatukibhuene ni kup'heleka tukakitangasya kwa j'homu pia, ili kuj'ha mubhwesiahi kujumuika pamonga natu, ni bhushirike bhwatu pamonga ni tata ni mwanabhe Yesu kiristu.
asmAbhi ryad dRSTaM zrutaJca tadeva yuSmAn jJApyate tenAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkaJca sahAMzitvaM pitrA tatputreNa yIzukhrISTena ca sArddhaM bhavati|
4 Na tukabhaj'handikila masyoagha muenga ili ndabha furaha j'hitu ij'helayi timilifu;
aparaJca yuSmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|
5 O'bho ndo bhujumbe au bhwalwaup' heliki kuliomela kwa muene ni kubhatangasila; K'yara ndo nuru ni mugati make kuj'helepi ningise hata kidogo.
vayaM yAM vArttAM tasmAt zrutvA yuSmAn jJApayAmaH seyam| Izvaro jyotistasmin andhakArasya lezo'pi nAsti|
6 Kama tujobhili kuj'ha tuj'hele ni bhushirika nu muene na twigenda mu ngisi, twisyobha na twilotalepi kweli.
vayaM tena sahAMzina iti gaditvA yadyandhAkAre carAmastarhi satyAcAriNo na santo 'nRtavAdino bhavAmaH|
7 Lakini tukagendaghe mu nuru Kama Kya aj'hele mu nuru, twashirikiana tete kwa tete ni damu j'he Yesu kiristo, mwanabhe, j'hikatutakasya kuh'omela mu sambi sigoha.
kintu sa yathA jyotiSi varttate tathA vayamapi yadi jyotiSi carAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIzukhrISTasya rudhiraJcAsmAn sarvvasmAt pApAt zuddhayati|
8 Kama tujobhili tuj'hedumu ni sambi, twikisyobha twibhene, ni bhukuweli j'hij'hedumu mugati mwitu.
vayaM niSpApA iti yadi vadAmastarhi svayameva svAn vaJcayAmaH satyamataJcAsmAkam antare na vidyate|
9 Lakini tukatuahi sambi syitu, muene ndo mwaminifu ni haki kutusamehe sambi syitu ni kututakasya ni bhoko nyofu bhuoha.
yadi svapApAni svIkurmmahe tarhi sa vizvAsyo yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyate sarvvasmAd adharmmAccAsmAn zuddhayiSyati|
10 Tukajobhai kuj'ha tul'otililepi sambi, twibeta kummbomba muene kuj'ha n'desi, ni lilobhi lyake lij'hedumu mugati mwitu.
vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyaJcAsmAkam antare na vidyate|

< 1 Yohana 1 >