< 1 Yohana 3 >

1 Mulangai ni luganu lya namna gani atupelili tata, kuj'ha twikutibhwa bhana bha K'yara, na naha ndo kyataj'hele. Kwa ndabha Obho bhulimwengu bhutumanyilepi kwa kuj'ha ghwammnyidumu muene.
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdRk mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
2 Bhaganwa tete henu ndo bhana bha K'yara na j'hidhihiri kilepi bado jinsi kyatubetakuj'ha. Tumanyili kuj'ha kristu paibeta kubhonekana tukufuatana na numuene, kwani twibetakumbona kama kyaaj'hele.
he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|
3 Na kilammonga ambaj'he aj'he ni bhubisisya obho kuhusu bhwakati bhwa bhwihida bhwabhaij'he lakisibhu kwa muene, ikwij'hosya muene kama muene kya api'hele n'takatifu.
tasmin eSA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro 'sti|
4 Kila munu j'haij'hendelela kubhomba sambi ibomola Sheria. Kwa ndabha sambi ndo bhubomolaji bhwa Sheria.
yaH kazcit pApam Acarati sa vyavasthAlaGghanaM karoti yataH pApameva vyavasthAlaGghanaM|
5 Mmanyili Kristu adhalilishibhu ili kusibhosya sambi kabisa. Na mugati mwake kuj'helepi ni sambi.
aparaM so 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApaJca tasmin na vidyate|
6 Aj'helepi hata mmonga j'haidumu mugati mwake ni kuj'hendelela kubhomba sambi. Aj'helepi munu ata mmonga j'haidumu mu sambi ikaj'helayi ambwene au kummanya muene.
yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn|
7 Bhana bhaghanwa, mkata kuj'hendekela kupotosibhwa ni munu j'hoj'hioha j'hela. J'ha ibhomba haki ndo n'kolo haki, Kama vile Kristu muene kyaaj'hele ni haki.
he priyabAlakAH, kazcid yuSmAkaM bhramaM na janayet, yaH kazcid dharmmAcAraM karoti sa tAdRg dhArmmiko bhavati yAdRk sa dhAmmiko 'sti|
8 J'haibhomba sambi ndo ghwaibilisi, kwandabha ibilisi ndo mmbomba sambi kuh'omela kubhwandelu. Kwa ndabha ej'he mwana ghwa K'yara adhalilishibhu ili abhwesiagha kusyonanga mbombo sya ibilisi.
yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|
9 j'hoj'hioha j'hola j'haahogoliki ni K'yara ibhombalepi sambi, kwandabha mbegu j'ha K'yara j'hi tama mugati mwake. Ibhwesyalepi kuj'hendelela kubhomba sambi kwandabha ahogoliki nu K'yara.
yaH kazcid IzvarAt jAtaH sa pApAcAraM na karoti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttuJca na zaknoti yataH sa IzvarAt jAtaH|
10 Katika e'le bhana bha K'yara ni bhana bha ibilisi bhimanyikana. j'hoj'hioha j'haibhomba kyakij'hele Kya haki, ghwa K'yara lepi, bhwala j'hola ambaj'he ibhwesyalepi kun'gana ndogo munu.
ityanenezvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karoti sa IzvarAt jAto nahi yazca svabhrAtari na prIyate so 'pIzvarAt jAto nahi|
11 Kwani obho ndo bhujumbe ambagho mughup'heliki kuh'omela kubhwandu, kuj'ha twilondeka kuganana yoti kwa yoti,
yatastasya ya Adeza Adito yuSmAbhiH zrutaH sa eSa eva yad asmAbhiH parasparaM prema karttavyaM|
12 sio kama kaini ambaj'he aj'hele mwovu na an'komili ndongo munu. Na kwandabha j'hakiki an'komili? Kwandabha matendo ghake ghaj'hele maovu, ni gha ndogomunu ghaj'hele gha haki.
pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|
13 Bhalongo bhangu, Mkatakusyangala, kama bhulimwengu ubekubhadadila.
he mama bhrAtaraH, saMsAro yadi yuSmAn dveSTi tarhi tad AzcaryyaM na manyadhvaM|
14 Tumanyili tumalili kuhoma mu mauti ni kuj'hingila mu bhusima, kwandabha tubhaganili bhalongo. J'hoj'hioha ambaj'he aduli luganu idumu mu mauti.
vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|
15 Munu j'hej'hioha j'haikan'dadila ndogomunu ndo nkomi. Na mmanyili kuj'ha bhusima bhwa milele bhwitama lepi mugati mwa nkomi. (aiōnios g166)
yaH kazcit svabhrAtaraM dveSTi saM naraghAtI kiJcAnantajIvanaM naraghAtinaH kasyApyantare nAvatiSThate tad yUyaM jAnItha| (aiōnios g166)
16 Mu e'le tulimanyili luganu, kwa ndabha Kristu ahomisye bhuhai bhwake kwa ndabha j'hitu.
asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|
17 Natu twilondeka kughabhosya maisha ghitu kwa ndabha j'ha bhukamu. Lakini j'hoj'hioha j'ha aj'hele ni fenu, na akambona ndongo munu j'ha aj'he ni bhuhitaji, lakini akabhubesya n'tama ghwake bhwa huruma kwandabha j'hiake: je, luganu lwa K'yara bhwitama bhuli mugati mwa muene?
sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prema kathaM tiSThet?
18 Bhana bhangu bhaganwa, tusigani kwa milomo bhwala kwa malobhi mat'opu bali mu fitendo ni bhukweli.
he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA caiva|
19 Mu e'le tumanyili kuj'ha tete tuj'hele mu bhukweli, ni miteema ghitu j'hithibitika kwa muene.
etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|
20 Ikajhiayi Kama mi'teema ghitu j'hikatuhukumu, K'yara ndo m'baha kuliko miteema ghitu, ni muene imanya mambo ghoha.
yato 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd Izvaro mahAn sarvvajJazca|
21 Bhapenzi, Kama mi'teema ghitu ghibelepikuhukumu tuj'hele ni bhusisya kwa K'yara.
he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|
22 Na kyokyoha kyatwis'oma tubelakukij'hamb'elela kuh'omela kwa muene kwa ndabha tukasikamula amri syake na twibhomba mambo ghaghipendasya pamihu pake.
yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|
23 Na e'j'he ndo amri j'hiake j'ha kuj'ha twilondeka kukyera mu lihina lya mwanabha Yesu Kristu ni kuganana tete kwa tete Kama Kya atupelili amri syake.
aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|
24 j'ha ikasitii kya amri syake idumu mugati mwake, ni K'yara itama mugati mwake. Na kwandabha ej'he tumanyili kuj'ha itama mugati mwitu, kwa j'hola Roho j'haatupelili.
yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|

< 1 Yohana 3 >