< Ufunuo 3 >

1 Khusuhwa uvamupelela unghwa mu salidi simba: 'Amemenyu ngha ula uvei ibateilile imepo lekhela khumo incha Nguluve ni nondwe lekhela khumo.” Neikhi manyile khila eikhyuvombile. Avanu vikhukhunghinia ukhuta uleimwumivu humbe u-fwile.
aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|
2 Sisimukha uvei miho vweidulusye panghala anghasinghiile, pu leino nghaleipipi ukhufwa, pakhuva saneinchiwene imbombo nchakho ukhuta nchinonghelanile pamiho ngha Nguluve.
prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|
3 Pu leino kumbuheincha nchila unchvwa upile nukhupuleikha. Unchikonge. Mukhupela uvuvivi, puleino ungave savusisimukha nukhuva miho pu une nikhiwincha ndu munu undyasi, pu sukhalumanye akhavalelo ukhuyakhiva nikhwincha pa lyulve.
ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|
4 Pu leino khulei matavwa madebe ngha vanu ava mu Salidi vavo savalaminche eimyenda nghyovo vuvinghendangha paninie nune vuvafwalile eimyenda eimivalafu swe, pakhuva vanonghile.
tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ|
5 Ula uvei iva nduti punikhei kungangha eilitavwa lya mwene pavulongolo pa Daada vango, na pavasuhwa.
yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|
6 Uvei angave alei ni mbulukhutu apuleikhanghe eilimenyu eilei, eiyu u mepo ikhungheivula eimipelela.”
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|
7 Khusuhwa uvamupelela unghwa mu Filidefia simba: Amamenyu ngha ula ungholofu nuvwayeilweli, uvei alei neikhedeinduleilo khya Davitei, pu usikhuli u yunge uva khudeindula. Lola pupaleindyango udeindule neikhupile pu asikhuli unyakhudeinda.
aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate|
8 Neilumanyile ulei nangho amakha madebe, pu eilimenyu lyango uleiveikhile munumbula yakho.
tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca|
9 Lola! Punikhukhupa avange avandu lundamano lwa setano, vala aviita avene va Yuta humbe sava Yuta, pu vikhuvasyova avanu, lola vuyanikhuvumeileincha ukhuta vinchanghe pakhusona pamalunde nghakho. Puyavikhulumanya ukhuta niakhunghanile.
paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|
10 Ulwakhuva ulibiite eilimenyu lyango, nuvukifu pakhwiyumeileincha mulimenyu. Pu na yune nikhukhu lolelangha nukhukhyuvateila pa seikhei unghwa khungheliwa
tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|
11 pakhuva nghukhwincha pakheilunga khyoni, khukhuva nghela vala vooni vavo valei mukheilunga.
paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|
12 Ula uvei iva induti punikhupe langha ukhuta avenchanghe mbanda va nyumba imbalanche eiya Nguluve, pusalahuma khunji lusikhu. Punikhu leisimba eilitavwa lya Nguluve vango, eilitavwa lya vunvhenge vwa Nguluve vango, “Uvunchenge uvwa (Yerusalemu umpya, uvunchenge uvukhwikha pasi ukhuhuma khulyanya kihwa Nguluve vango), neilitavwa lyango eilipya.
yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|
13 Ula uvei alei nimbulukhutu aleipuleikhe eilimenyu eilei eilyu u mepo ukhungheivula eimipelela.'
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|
14 “Khu suhwa uva mupelela unghulei khu Leokadia simba: 'Amamenyu ngha mwene nghango Amina, vuvule uvei vakhuhuveilivwa hange intangeili ungholofu, umbaha nuvulongonchi vwa fyoni ifipeliwe nu Nguluve.
aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate|
15 Neinchimanyile imbombo nchakho ukhuta uve saleinchinchimu hange suleipyufu, pu yale yiva huba uve nchinchimu avyo uve pyufu!
tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi|
16 Leino ulwakhuva uve uvufukhefu uleifukhefu na vuvunchinchimu uleinchinchimu pusunonghile palyune leino punikhukhubeha mundomo nghwango unghu.
tava śītatvaṁ taptatvaṁ vā varaṁ bhavet, śīto na bhūtvā tapto 'pi na bhūtvā tvamevambhūtaḥ kadūṣṇo 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi|
17 Ulwakhuva vwiita, “Une neileikavi, neileineikhyuma khyukhingi pasanileinuvufumbwe vwa khunonghwa kheininie.” Pu leino sulumanyile ukhuta uve ulei nghanchu fincho yuve vusanghania, nulei nghanchu sawilola ubofwile amiho uleivubwinda.
ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|
18 Punikhukhutanga amasangho unghule khulyune ulutalama ulunonchivwe nu mwoto ukhuta puve ikavi, unya myenda eimivalafu einghing'alang'adeikha ukhuta pufwale yuve, pu lekhe ukhuvonia isoni incha vubwinda vwakho, ni mono incha khubakhala mu miho nghakho pu lolanghe.
tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|
19 Voni uvunivanghanile une nikhuvataneila nukhuvamanyisya, nukhuvavunga. Puleino unghimbange nukhupela inongwa.
yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|
20 Lola niemile pandyango ni hodencha. Ula uvei ipuleikha eilimenyu lyango vunihodeincha puangave ideindula undyango. Punikhwingeila khumwene nu khulya pninie numwene, navope paninie nune.
paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|
21 Ula uvei iva ndutu paligoha vei ula nikhupinchangha uvutama uvwa khutama paninie nune pakheinyalwangula, nduvu une neikhava nduti puneitamile paninie nu Daada vango pa kheinyalwanghula khya mwene.
aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|
22 Ula uvei alei nimbulukhutu apuleikhanghe khila eikhyu u mepo ikhungheivula eimipalela.”
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śṛṇotu|

< Ufunuo 3 >