< Lukha 20 >

1 Ikhava ikhigono khimo, U Yesu alikhumayisya avanu mtembile nu khulumbilila elimenyu, avatwa avavakha na vamayisi ava dagilo vakhadutela paninie na vagogolo.
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 Vakhanchova, valikhumbula, 'Utuvule khumakha agani vuvu mbaimbombo inchi? Veni akhupile uvuvakha uvu?”
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Umwene akhanda, akhavavula, 'Nayune leno nikhuvavuncha ikhulongu. Numbule
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 Yohani. Lwakhumile kukhiya au khuvanu? '
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Valikhukhanikhana vavo khwavavo, valikhuta,'Tunganchove, 'Lwakhumile khukyanya, ikhutuvuncha khekhi samulekhwi dekha?'
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Pwu tuganchova; lwakhumile khu vanu; avanu vaniapa vikhutova na magaga, ulwakhuva voni vikhwedekha ukha U Yohana ale Nsug'wa.'
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Pwu, vakhanda ukhuta savalumayile ukhwulukhumile.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 U Yesu akhavavula, '“Une sani khuvavula umwe ukha khumakha gani nivomba inchi.”
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Akhavavula avanu eikhihwani ekhi, “Umunu yumo avyalile emizabibu, mukhyalo akhalila khuvanu avaya fyalo ifya mizabibu, pwa akhaluta ikhilunga ikhinge khusekhi untali.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Khusekhi ugwa vekluve, akhasukha umbombi khuvayafyalo ifya mizabibu, ukhuta vampe iligavo lya sekhe mugunda ugwa mizabibu. Pwu awayafyalo ifya mizabibu vakhabela, vakhakilivula amavokho gene.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Akhasuha umbombi uyuge ave vakhantova, nukhumbombela fivi, vakhakhilivula amavokho gene.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Akhasuha uvadatu mwope vakha ndemancha nukhutaga khunchi.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Unyagunda akhata, nigakha ndakhikhi? Nikhusukha uswambago ugane. Opange yuvikhudwada. '
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Pwu avanyafyalo ifya mizabibu vavilevikhumbona, valikhukhanihana vavo khwa vavo valikhunchova, 'uyu vinyavuhale. Tumbode, uvukhale wa mwene vuve wetu. '
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Vakhag'umia khinji khugunda ugwa mizabibu nu khumbuda. Pwu unyagunda ikhuvagakha ndeti?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Ikhwincha khukhuvabuda uyafya fyalo ifya mizabibu nukhuvapa ugunda ukhwa avange. “Avene vavilevapulikhe ewo, vakhata, 'Unguluve abelie'
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Pwu U Yesu akhvalola akhata, “Uvusimbe uvu vulienuvufumbue vuki? 'Iliw ilyovobabelile avanyanyakhunchenga, livele liwe lya palukhanchi?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Khila munu uveigwa pakhyanya paliwe ilyo, idenyekha fipande fipande. Ulauveyakhiva likhugwila, likhundemancha.'
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Avasimbi na vatekhenchi valikhulonda injila iyakhumwibata usekhi gugwa, valumanyile ukhuta anchovile ekhihwani khuvene. Pwuvalikhudwada avanu.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Vakhendola khukhisa, vakhasuha avapelelesi avalikhwivona ukhuta vogolofu, valikhulonda inogwa ukhuhuma mumbulumbileli vwa mwene, pwu vamwibata vakhelekhe khu vavakha
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Avene vakhambunha, vakhata, “imanyisi tulumayile ukhuta winhova nukhuumasya uwayelweli savusogiwa nu munu uviavenchaga, uve vumanyisya uwayelweli khunjila iya Nguluve.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Ufwe yenogile ukhukhomba isongo khwa Kaisari, au vudesi?”
kaisararājāya karōsmābhi rdēyō na vā?
23 U Yesu akhagamanya amasago gavene, akhavavula,
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 “Mumbonesye edinari. Esura nuvusimbe wani pakhyo?” Vakhanchova, 'Wa Kaisaria.”
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Umwene akhaakhavavula pwumupenchage UKaisari ifya mwene nu Nguluve mpenchage ifya Nguluve.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Avasimbi na vatekhenchi vakhalemwa ukhubencha akhyoanchovile khuvulugolo khuvanu. Valikhuswiga anyadile ya mwene savakhanchova khinu.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Pwu avamasadukhayo vakhadutela, avachoraga ukhuta khusikhwuli ukhuchukha,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 Vakhambuncha, vakhata, “Imanyisi, U Mose atusimbile ukhuta umunu agafyilelwe nulukhololwa unyadala unchila mwana yenogiwa ukhutola udala uvalukhololwe nukhuhole nawe.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Khwale na vanamunu saba uvakhwanda atolile, akhafwa khetandekha umwana,
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 Nayuvavili mwope.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 Uvadatu akhantola vulevule uvasaba sandekhe umwana akhafwa.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Usikhi wwukhulutile undala mwope akhafwa.
śēṣē sā strī ca mamāra|
33 Pwu khuvunchukha ivadala vani? Ulwakhuva voni saba vatolile. '
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 U Yesu akhavavula, “Avana vakhiluga ekhi vitola nukhutuliwa. (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 Avanogelanile ukhwambilila uvuchukha wavafwile nukhwigela khuludeva lwa khukhya savitola wala ukhutoliwa. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Savifwa khavili, ulwakhuva vakha wanine ndavasug'wa na vanava Nguluve uvana va vunchukha.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Pwu avafwile vinchusiwa, nu Mose avanisye pakhisitu, pala pwuamwelagile Untwa vi Nguluve va Abrahamu nu Nguluve va Isakha nu Nguluve va Yakobo.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Lino, umwene sio ve Nguluve vavafwile, ila avumi, ulwakhuva voni vitama khumwene.”
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Avag'e avamanyisi vandagilo vakha mwanda, 'Imanyisi, uchovile vononu. '
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Vakhadwada ukhumbuncha amameyu agange.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 U Yesu akhavavula, “Khekhi avanu vita Kreste mwana va Ndaveti?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 Daudi anasema mwenyewe katika zaburi: U Dada ambulile Dada vango:
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 Tama khukhivoko ikhyando, Ipakha nivavekhe avavivi vakho pasi pamalunde gakho. '
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 U Ndaveti akhamwelaga Kreste 'Daada,' yivandakhikhi mwana va Ndaveti?”
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Avanu voni vavilevikhupulekhencha akhavavula avakhongi va mwene, '
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Mwilolelage na vasimbi, avinogwa ukhugenda vafwalile imienda imitali, vinogwa ukhusamusiwa khusokhoni nukhutema ifigoda ifitali mtembile, na amamenyu akhakhisa.
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 Avene pwa vilya khuyumba encha vafwele, vigaha ukhuta vikhwesaya ulwesayo ulutali. Ava valaambilela uvukhegi uvuvakha fincho. '
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Lukha 20 >