< Lukha 16 >

1 U Yisu avavulile khange avakhongi vamwene vamwene, “Pale nu munu umo unkhavi nu vavaha avulilwe ukhuta umbaha uyu inangaviya ikyuma kya mwene.
apara ncha yIshuH shiShyebhyonyAmekAM kathAM kathayAmAsa kasyachid dhanavato manuShyasya gR^ihakAryyAdhIshe sampatterapavyaye. apavAdite sati
2 Pu unkhavi akhamwilanga akhambula, “Khinukhi ikhi nipulikha khulyuve? Humya imbalilo incha mbaha vakho, ulwakhuva sawiwesya ukhuva mbaha lino.'
tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM shR^iNomi sA kIdR^ishI? tvaM gR^ihakAryyAdhIshakarmmaNo gaNanAM darshaya gR^ihakAryyAdhIshapade tvaM na sthAsyasi|
3 Umbaha ula akhanchova munumbula mumwene, Nivombe khikhi, uvunonu wa ntwa vango ikhung'encha mu mbombo yango iya vuvaha? Nelivuvule amakha aga khulima nu khudova dova nevona soni.
tadA sa gR^ihakAryyAdhIsho manasA chintayAmAsa, prabhu ryadi mAM gR^ihakAryyAdhIshapadAd bhraMshayati tarhi kiM kariShye. ahaM? mR^idaM khanituM mama shakti rnAsti bhikShitu ncha lajjiShye. ahaM|
4 Nelulumanyile eliyakhiva nie vomba upuyakhiva vikhung'e ncha mu mbombo yango iya vuloleli uwa vanu pu avene va ng'egelenche mu mbunchenge wa vene.
ataeva mayi gR^ihakAryyAdhIshapadAt chyute sati yathA lokA mahyam AshrayaM dAsyanti tadarthaM yatkarmma mayA karaNIyaM tan nirNIyate|
5 Pu umbaha va vuloleli akhavilanga avanyamikolegwia ntwa va mwene, akhambula uva khwancha, 'vudayiwa ilingi nu ntwa vango?'
pashchAt sa svaprabhorekaikam adhamarNam AhUya prathamaM paprachCha, tvatto me prabhuNA kati prApyam?
6 Akhanchova ifipimilo khinchigo ifya mono, akhambula 'tola ilikhuratasi uvige “50” hamsini.”
tataH sa uvAcha, ekashatADhakatailAni; tadA gR^ihakAryyAdhIshaH provAcha, tava patramAnIya shIghramupavishya tatra pa nchAshataM likha|
7 hange ambula uyunge nuve ulinilikhole ilingi?' akhanchova akhata nilinilikhole ilya fipimo “100” ifya vutineuwa ngano.' Akhambula akhatatola ikyandikhilo wandikhe “80”.'
pashchAdanyamekaM paprachCha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekashatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya ashItiM likha|
8 Pu untwa akhagwiya umbaha umbivi vu avombile khu vala avanyamakhole. Ulwakhuva avana va khilunga ikhi valinu luhala ukhulutilila nu khuvomba khuluhala ulwa pakyanya pu avanu avaluvafu ulwa vene valipakyanya pa vanya lumuli. (aiōn g165)
tenaiva prabhustamayathArthakR^itam adhIshaM tadbuddhinaipuNyAt prashashaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle. adhikabuddhimanto bhavanti| (aiōn g165)
9 Nune nikhuvavula mwivombelage ukhuva na vayinyikhu kyuma ikya vuviviukhuta puyakhiva sawipata vavahegelenche khu vutavuo uwa sikhu nchoni. (aiōnios g166)
ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti| (aiōnios g166)
10 Uviale vaviyilweli khuvudebe iva vayilweli khuvu vaha. na aliye dhalimu katika lililo dogo huwa dhalimu katika lililo kubwa pia.
yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye. avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|
11 Ingave umwe samkhali vayilweli khu kyuma ikya vuvivi pu veni iva vayelweli khu kyuma ikya lweli?
ataeva ayathArthena dhanena yadi yUyamavishvAsyA jAtAstarhi satyaM dhanaM yuShmAkaM kareShu kaH samarpayiShyati?
12 Pu ingave mukhale vasita khuva vayilweli pa khu vombela ikyuma kya munu uyunge veni uviyakhiva ikhuvapa ikhiyakhiva ikhuvapa ikhikhivile khinyo yumwe?
yadi cha paradhanena yUyam avishvAsyA bhavatha tarhi yuShmAkaM svakIyadhanaM yuShmabhyaM ko dAsyati?
13 Asikhuli umbomba mbombo uviiwesya ukhuvavombela avatwa vavili, ulwakhuva ayigugane yumo nu khusula uyunge nu khwiyibata nuyu nu khubeda uyu. Samukhawesye ukhumombela Unguluve ne kyuma.”
kopi dAsa ubhau prabhU sevituM na shaknoti, yata ekasmin prIyamANo. anyasminnaprIyate yadvA ekaM janaM samAdR^itya tadanyaM tuchChIkaroti tadvad yUyamapi dhaneshvarau sevituM na shaknutha|
14 Pu Avafalisayo vuvavo valikhunogwa ihela, pu vagapulikhe aga goni pu vakhabeda.
tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|
15 Pu akhavavula, “Umwe ukhuta mukhiginiya khuvulongolo khuvanu, pu Unguluve akhanchimanya inumbula nchetu. Ulwakhuva ilimikhiwe khu munu liva livivi khuvulongolo khwa Nguluve.
tataH sa uvAcha, yUyaM manuShyANAM nikaTe svAn nirdoShAn darshayatha kintu yuShmAkam antaHkaraNAnIshvaro jAnAti, yat manuShyANAm ati prashaMsyaM tad Ishvarasya ghR^iNyaM|
16 Indagilo ncha vanyamalago nchale punchile vu uYohani vuinchile. Ukhuhuma usikhi ugwa imola inonu incha vutwa wa Nguluve ukwinchofancha, nu munu uvavenchaga igela ukhwigila khu makha.
yohana AgamanaparyyanataM yuShmAkaM samIpe vyavasthAbhaviShyadvAdinAM lekhanAni chAsan tataH prabhR^iti IshvararAjyasya susaMvAdaH pracharati, ekaiko lokastanmadhyaM yatnena pravishati cha|
17 Ukhuva ikhilunga khipepe fihege ukhuhuma endagilo yimo yihege.
varaM nabhasaH pR^ithivyAshcha lopo bhaviShyati tathApi vyavasthAyA ekabindorapi lopo na bhaviShyati|
18 Uvi ikhundekha udala nu khugula uyunge nu khutola vatamaniyege iva aligwipe nukhuva indigu, nu yunge uvi ikhutola ula uvialekhilwe nu gosi, ivaindigu.
yaH kashchit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gachChati, yashcha tA tyaktAM nArIM vivahati sopi paradArAna gachChati|
19 Khwale nu munu umo utayili afwalile iyenda igya mavuva igi ngaladikha igya zambarau ne kitani ikhi nonu, pu alikhuhovokha imisikhi gyoni nu vukhavi wa mwene uvuvaha.
eko dhanI manuShyaH shuklAni sUkShmANi vastrANi paryyadadhAt pratidinaM paritoSharUpeNAbhuMktApivachcha|
20 Nu ganchu umo ilitawa lya mwene ele vi Lazaro avikhiwe pa ndyango ugwa tayili, pu ale ni fikhoho.
sarvvA Nge kShatayukta iliyAsaranAmA kashchid daridrastasya dhanavato bhojanapAtrAt patitam uchChiShTaM bhoktuM vA nChan tasya dvAre patitvAtiShThat;
21 Pu umwene anogwagwa ukhulya amalagalila agagwile pasi aga fyakhulya pa mesa iya tayili uchili khu myianga ifikho ho ifya uganchu.
atha shvAna Agatya tasya kShatAnyalihan|
22 Pu ula uganchu akhefwa nu khutoliwa nu unsuhwa nu khumbikha khukhifwa ikya Ibrahimu pu khifwa ikya Irahimu. Pu utayili vope akhafwa nu khusyila.
kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upaveshayAmAsuH|
23 Na khuvufwe vuigatanchiwa nu vugatale, akhalola amiho khu kyanya akhambona uIrahamu khuvutale nu Lazaro pa khifuva ikya Irahimu. (Hadēs g86)
pashchAt sa dhanavAnapi mamAra, taM shmashAne sthApayAmAsushcha; kintu paraloke sa vedanAkulaH san UrddhvAM nirIkShya bahudUrAd ibrAhImaM tatkroDa iliyAsara ncha vilokya ruvannuvAcha; (Hadēs g86)
24 Akhalila akhanchova, 'Dada rahamu, umbonele ikhisa, usuhe uLazaro anyofye ikhimelelencha ikya fikhonche mumagasi, ahovosye ululimi lwango; ulwakhuva ni gatanchiwa nu mwoto ugu.
he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi|
25 Pu Brahamu akhanchova, 'Mwanavango usage imbukhulilo wakho uvombile imbombo ilingi ivinonu, nu Lazaro nave apilile amavivi. Lino alyapa ihekhela, nuve pu vugatanchiwa.
tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|
26 Khu goni ago khuvikhiwe iliguli ilivaha nu vutale pa gati, ukhuta avinogwa ukhuhuma nu khulovokha, ukhwivicha khulyumwe valemwage na va khulyumwe vope valemwage ukhwincha ukhwa.'
aparamapi yuShmAkam asmAka ncha sthAnayo rmadhye mahadvichChedo. asti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na shaknuvanti|
27 Utayili akhanchova, 'Nukhudova Dada Brahamu, nikhukhudova usuhe khukha khwa dada vango
tadA sa uktavAn, he pitastarhi tvAM nivedayAmi mama pitu rgehe ye mama pa ncha bhrAtaraH santi
28 khu khaya khuvale avalukholo lwango vahano ukhuta avavunge khuluvipi ukhuta vope yuvikhwincha khunu, khulivupala fincho, valekhe ukhwincha. '
te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|
29 Pu u Brahamu akhanchova, 'Khuvale avanyamalago nu Mose vilekhelwe vavapulehinchage avo.
tata ibrAhIm uvAcha, mUsAbhaviShyadvAdinA ncha pustakAni teShAM nikaTe santi te tadvachanAni manyantAM|
30 Pu untayili akhanchova, 'asikhuli, Dada uBrahamu, lino ingave umunu ihuma khuvunchukha pu ya vipela.'
tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mR^italokAnAM kashchit teShAM samIpaM yAti tarhi te manAMsi vyAghoTayiShyanti|
31 Pu Brahamu akhavavula, 'vangave savikhuvapulikha avo uMose na vanyamalago savakhidikhe nela pwu hume umunu khuvunchukha savakhawesye ukhupulikha.
tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|

< Lukha 16 >