< Lukha 16 >

1 U Yisu avavulile khange avakhongi vamwene vamwene, “Pale nu munu umo unkhavi nu vavaha avulilwe ukhuta umbaha uyu inangaviya ikyuma kya mwene.
aparaJca yIzuH ziSyebhyonyAmekAM kathAM kathayAmAsa kasyacid dhanavato manuSyasya gRhakAryyAdhIze sampatterapavyaye'pavAdite sati
2 Pu unkhavi akhamwilanga akhambula, “Khinukhi ikhi nipulikha khulyuve? Humya imbalilo incha mbaha vakho, ulwakhuva sawiwesya ukhuva mbaha lino.'
tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNomi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNo gaNanAM darzaya gRhakAryyAdhIzapade tvaM na sthAsyasi|
3 Umbaha ula akhanchova munumbula mumwene, Nivombe khikhi, uvunonu wa ntwa vango ikhung'encha mu mbombo yango iya vuvaha? Nelivuvule amakha aga khulima nu khudova dova nevona soni.
tadA sa gRhakAryyAdhIzo manasA cintayAmAsa, prabhu ryadi mAM gRhakAryyAdhIzapadAd bhraMzayati tarhi kiM kariSye'haM? mRdaM khanituM mama zakti rnAsti bhikSituJca lajjiSye'haM|
4 Nelulumanyile eliyakhiva nie vomba upuyakhiva vikhung'e ncha mu mbombo yango iya vuloleli uwa vanu pu avene va ng'egelenche mu mbunchenge wa vene.
ataeva mayi gRhakAryyAdhIzapadAt cyute sati yathA lokA mahyam AzrayaM dAsyanti tadarthaM yatkarmma mayA karaNIyaM tan nirNIyate|
5 Pu umbaha va vuloleli akhavilanga avanyamikolegwia ntwa va mwene, akhambula uva khwancha, 'vudayiwa ilingi nu ntwa vango?'
pazcAt sa svaprabhorekaikam adhamarNam AhUya prathamaM papraccha, tvatto me prabhuNA kati prApyam?
6 Akhanchova ifipimilo khinchigo ifya mono, akhambula 'tola ilikhuratasi uvige “50” hamsini.”
tataH sa uvAca, ekazatADhakatailAni; tadA gRhakAryyAdhIzaH provAca, tava patramAnIya zIghramupavizya tatra paJcAzataM likha|
7 hange ambula uyunge nuve ulinilikhole ilingi?' akhanchova akhata nilinilikhole ilya fipimo “100” ifya vutineuwa ngano.' Akhambula akhatatola ikyandikhilo wandikhe “80”.'
pazcAdanyamekaM papraccha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekazatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|
8 Pu untwa akhagwiya umbaha umbivi vu avombile khu vala avanyamakhole. Ulwakhuva avana va khilunga ikhi valinu luhala ukhulutilila nu khuvomba khuluhala ulwa pakyanya pu avanu avaluvafu ulwa vene valipakyanya pa vanya lumuli. (aiōn g165)
tenaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle'dhikabuddhimanto bhavanti| (aiōn g165)
9 Nune nikhuvavula mwivombelage ukhuva na vayinyikhu kyuma ikya vuviviukhuta puyakhiva sawipata vavahegelenche khu vutavuo uwa sikhu nchoni. (aiōnios g166)
ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuSmAsu padabhraSTeSvapi tAni cirakAlam AzrayaM dAsyanti| (aiōnios g166)
10 Uviale vaviyilweli khuvudebe iva vayilweli khuvu vaha. na aliye dhalimu katika lililo dogo huwa dhalimu katika lililo kubwa pia.
yaH kazcit kSudre kAryye vizvAsyo bhavati sa mahati kAryyepi vizvAsyo bhavati, kintu yaH kazcit kSudre kAryye'vizvAsyo bhavati sa mahati kAryyepyavizvAsyo bhavati|
11 Ingave umwe samkhali vayilweli khu kyuma ikya vuvivi pu veni iva vayelweli khu kyuma ikya lweli?
ataeva ayathArthena dhanena yadi yUyamavizvAsyA jAtAstarhi satyaM dhanaM yuSmAkaM kareSu kaH samarpayiSyati?
12 Pu ingave mukhale vasita khuva vayilweli pa khu vombela ikyuma kya munu uyunge veni uviyakhiva ikhuvapa ikhiyakhiva ikhuvapa ikhikhivile khinyo yumwe?
yadi ca paradhanena yUyam avizvAsyA bhavatha tarhi yuSmAkaM svakIyadhanaM yuSmabhyaM ko dAsyati?
13 Asikhuli umbomba mbombo uviiwesya ukhuvavombela avatwa vavili, ulwakhuva ayigugane yumo nu khusula uyunge nu khwiyibata nuyu nu khubeda uyu. Samukhawesye ukhumombela Unguluve ne kyuma.”
kopi dAsa ubhau prabhU sevituM na zaknoti, yata ekasmin prIyamANo'nyasminnaprIyate yadvA ekaM janaM samAdRtya tadanyaM tucchIkaroti tadvad yUyamapi dhanezvarau sevituM na zaknutha|
14 Pu Avafalisayo vuvavo valikhunogwa ihela, pu vagapulikhe aga goni pu vakhabeda.
tadaitAH sarvvAH kathAH zrutvA lobhiphirUzinastamupajahasuH|
15 Pu akhavavula, “Umwe ukhuta mukhiginiya khuvulongolo khuvanu, pu Unguluve akhanchimanya inumbula nchetu. Ulwakhuva ilimikhiwe khu munu liva livivi khuvulongolo khwa Nguluve.
tataH sa uvAca, yUyaM manuSyANAM nikaTe svAn nirdoSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvaro jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|
16 Indagilo ncha vanyamalago nchale punchile vu uYohani vuinchile. Ukhuhuma usikhi ugwa imola inonu incha vutwa wa Nguluve ukwinchofancha, nu munu uvavenchaga igela ukhwigila khu makha.
yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|
17 Ukhuva ikhilunga khipepe fihege ukhuhuma endagilo yimo yihege.
varaM nabhasaH pRthivyAzca lopo bhaviSyati tathApi vyavasthAyA ekabindorapi lopo na bhaviSyati|
18 Uvi ikhundekha udala nu khugula uyunge nu khutola vatamaniyege iva aligwipe nukhuva indigu, nu yunge uvi ikhutola ula uvialekhilwe nu gosi, ivaindigu.
yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sopi paradArAna gacchati|
19 Khwale nu munu umo utayili afwalile iyenda igya mavuva igi ngaladikha igya zambarau ne kitani ikhi nonu, pu alikhuhovokha imisikhi gyoni nu vukhavi wa mwene uvuvaha.
eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|
20 Nu ganchu umo ilitawa lya mwene ele vi Lazaro avikhiwe pa ndyango ugwa tayili, pu ale ni fikhoho.
sarvvAGge kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavato bhojanapAtrAt patitam ucchiSTaM bhoktuM vAJchan tasya dvAre patitvAtiSThat;
21 Pu umwene anogwagwa ukhulya amalagalila agagwile pasi aga fyakhulya pa mesa iya tayili uchili khu myianga ifikho ho ifya uganchu.
atha zvAna Agatya tasya kSatAnyalihan|
22 Pu ula uganchu akhefwa nu khutoliwa nu unsuhwa nu khumbikha khukhifwa ikya Ibrahimu pu khifwa ikya Irahimu. Pu utayili vope akhafwa nu khusyila.
kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upavezayAmAsuH|
23 Na khuvufwe vuigatanchiwa nu vugatale, akhalola amiho khu kyanya akhambona uIrahamu khuvutale nu Lazaro pa khifuva ikya Irahimu. (Hadēs g86)
pazcAt sa dhanavAnapi mamAra, taM zmazAne sthApayAmAsuzca; kintu paraloke sa vedanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkroDa iliyAsaraJca vilokya ruvannuvAca; (Hadēs g86)
24 Akhalila akhanchova, 'Dada rahamu, umbonele ikhisa, usuhe uLazaro anyofye ikhimelelencha ikya fikhonche mumagasi, ahovosye ululimi lwango; ulwakhuva ni gatanchiwa nu mwoto ugu.
he pitar ibrAhIm anugRhya aGgulyagrabhAgaM jale majjayitvA mama jihvAM zItalAM karttum iliyAsaraM preraya, yato vahnizikhAtohaM vyathitosmi|
25 Pu Brahamu akhanchova, 'Mwanavango usage imbukhulilo wakho uvombile imbombo ilingi ivinonu, nu Lazaro nave apilile amavivi. Lino alyapa ihekhela, nuve pu vugatanchiwa.
tadA ibrAhIm babhASe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|
26 Khu goni ago khuvikhiwe iliguli ilivaha nu vutale pa gati, ukhuta avinogwa ukhuhuma nu khulovokha, ukhwivicha khulyumwe valemwage na va khulyumwe vope valemwage ukhwincha ukhwa.'
aparamapi yuSmAkam asmAkaJca sthAnayo rmadhye mahadvicchedo'sti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na zaknuvanti|
27 Utayili akhanchova, 'Nukhudova Dada Brahamu, nikhukhudova usuhe khukha khwa dada vango
tadA sa uktavAn, he pitastarhi tvAM nivedayAmi mama pitu rgehe ye mama paJca bhrAtaraH santi
28 khu khaya khuvale avalukholo lwango vahano ukhuta avavunge khuluvipi ukhuta vope yuvikhwincha khunu, khulivupala fincho, valekhe ukhwincha. '
te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teSAM samIpam iliyAsaraM preraya|
29 Pu u Brahamu akhanchova, 'Khuvale avanyamalago nu Mose vilekhelwe vavapulehinchage avo.
tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAJca pustakAni teSAM nikaTe santi te tadvacanAni manyantAM|
30 Pu untayili akhanchova, 'asikhuli, Dada uBrahamu, lino ingave umunu ihuma khuvunchukha pu ya vipela.'
tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mRtalokAnAM kazcit teSAM samIpaM yAti tarhi te manAMsi vyAghoTayiSyanti|
31 Pu Brahamu akhavavula, 'vangave savikhuvapulikha avo uMose na vanyamalago savakhidikhe nela pwu hume umunu khuvunchukha savakhawesye ukhupulikha.
tata ibrAhIm jagAda, te yadi mUsAbhaviSyadvAdinAJca vacanAni na manyante tarhi mRtalokAnAM kasmiMzcid utthitepi te tasya mantraNAM na maMsyante|

< Lukha 16 >