< Lukha 14 >

1 Yahumile isikhu iya Sabato, pu avile iluta khu njengo khwa munu yumo aviale imbaha va Mafarisayo kwilya ikhisyesye avene valikhundolela pa wipi.
anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire|
2 Lola, pavulongolo pa mwene pale nu munu uviagatanchiwaga nu vufimbe.
tadA jalodarI tasya sammukhe sthitaH|
3 U Yisu avunchi nje khu vamanya ndagilo va Vayahudi na Vamafalisayo, “Lino, lweli ukhuponniya isikhu iya sikhu iya Sabato, lino lweli?”
tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUcuH|
4 Pi avene vakhava mye, pu uYisu akhamwibata, akhaponiya nu khupa uvugatalufu akhavuya khu myave.
tadA sa taM rogiNaM svasthaM kRtvA visasarja;
5 Umwene akhavavula, “Veni umunu khulyumwe uvi ali nu mwana isenga iyiyingile mukhihulu ikya magasi isikhu iya Sabato sakha khwege khuuchi na mbivi?”
tAnuvAca ca yuSmAkaM kasyacid garddabho vRSabho vA ced gartte patati tarhi vizrAmavAre tatkSaNaM sa kiM taM notthApayiSyati?
6 Avene savakhava ne lwakhuunchova khukhuhumya ilijibu khu mbombo yoni.
tataste kathAyA etasyAH kimapi prativaktuM na zekuH|
7 Usikhi uYisu alumanyile ukhuta vala avilangiwe vave vanchaguliwe alumanyile ukhuta vala avilangiwe vave vanchaguliwe, ifigoda ifya ifidwadiwa akhavavula ikhikhwani, akhavavula,
aparaJca pradhAnasthAnamanonItatvakaraNaM vilokya sa nimantritAn etadupadezakathAM jagAda,
8 “Usikhi vuvikhuhwilanga khuvutolani, ulekhe ukhutama khuvavaha, ulwakhuva khwale umunu umbaha uvevi khudwada avanu voni.
tvaM vivAhAdibhojyeSu nimantritaH san pradhAnasthAne mopAvekSIH| tvatto gauravAnvitanimantritajana AyAte
9 Usikhi umunu uviavilangile umwe mwivavili angafikhe, ikhukhuvula uve, hega umunu uyu itama apa, nu ve vuhega khusoni soni, vutengula ukhuluta khutama khu vumalilo.
nimantrayitAgatya manuSyAyaitasmai sthAnaM dehIti vAkyaM ced vakSyati tarhi tvaM saGkucito bhUtvA sthAna itarasmin upaveSTum udyaMsyasi|
10 Pu uve vangakhwilange, luta ukhatame khuvumalilo nu sikhi ugu umunu akhwilangile khululundamano vuinchile akhuvule, gwe higo, injango luta khuvulongolo ukhulutilila, `Pu wiva akhwimikhe khuvolongolo ukhulutilila voni avatamile nu mwene pa mesa.
asmAt kAraNAdeva tvaM nimantrito gatvA'pradhAnasthAna upaviza, tato nimantrayitAgatya vadiSyati, he bandho proccasthAnaM gatvopaviza, tathA sati bhojanopaviSTAnAM sakalAnAM sAkSAt tvaM mAnyo bhaviSyasi|
11 Ulwakhuva uviikhiyinula ayikhwisiwa, nu vikhwikha ayikhwinuliwa. '
yaH kazcit svamunnamayati sa namayiSyate, kintu yaH kazcit svaM namayati sa unnamayiSyate|
12 Pu uYisu ambulile umunu uviamwilangile, 'Vuwihumya ikyakhula ikya pamusi na khukhimihe, ulekhe ukwilanga avaninyo nu valukhololwo nakho, avamubadihine vakho, avambadihine vakho na vatayili, ulwakhuva wita vinche vakhwilange nu yuve khukhwupila uluhombo.
tadA sa nimantrayitAraM janamapi jagAda, madhyAhne rAtrau vA bhojye kRte nijabandhugaNo vA bhrAtRgaNo vA jJAtigaNo vA dhanigaNo vA samIpavAsigaNo vA etAn na nimantraya, tathA kRte cet te tvAM nimantrayiSyanti, tarhi parizodho bhaviSyati|
13 Pu lino, w wovuvomba uluhekhelo, uvalondage avalemilwe avaganchu avasavigenda na vasavilola.
kintu yadA bhejyaM karoSi tadA daridrazuSkakarakhaJjAndhAn nimantraya,
14 pu uve wiva insayiwa, ulwakhuva savakhakhuhombe. Pu uve ulahombwa khuvunchukhwa uwa nyavulweli.”
tata AziSaM lapsyase, teSu parizodhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|
15 Usikhi gumo khuvala avatamile pa mesa paniniye nu Yisu avile apulikhe ago, nu mwene akhavavula, “Asayiwe ula uviyakhiva ilya ikhi syesye khu Vutwa wa Nguluve!”
anantaraM tAM kathAM nizamya bhojanopaviSTaH kazcit kathayAmAsa, yo jana Izvarasya rAjye bhoktuM lapsyate saeva dhanyaH|
16 Pu uYisu akhavavula, “Umunu umo aitesaninche ukhuvikha uluhekhelo uluvakha alundenine avanu avingi.
tataH sa uvAca, kazcit jano rAtrau bhejyaM kRtvA bahUn nimantrayAmAsa|
17 Vu usikhi ugwa luhekhelo gufikhe, asuhile umbombi va mwene ukhavavule vala avanilangile, `'Mwinchage, ulwakhuva ifinu fyoni fivekhiwe nu khwincha khwilya.
tato bhojanasamaye nimantritalokAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|
18 Voni, vakhatengula ukhudova uvusikhilo. Uvakhwancha akhanjova, 'Imbaha, nigulile ikyalo, niluta khwilola. Nikhukhudova usikhile.'
kintu te sarvva ekaikaM chalaM kRtvA kSamAM prArthayAJcakrire| prathamo janaH kathayAmAsa, kSetramekaM krItavAnahaM tadeva draSTuM mayA gantavyam, ataeva mAM kSantuM taM nivedaya|
19 Nu yunge akhanchova, negulile isenga incha khulimila niluta khukhugala ndanchilima, nidova uvusyekhilo.'
anyo janaH kathayAmAsa, dazavRSAnahaM krItavAn tAn parIkSituM yAmi tasmAdeva mAM kSantuM taM nivedaya|
20 Umunu uyunge akhanchova akhata, 'Nilinuwinga saniwesya ukhundakha udala vango mwene sanikhinche.'
aparaH kathayAmAsa, vyUDhavAnahaM tasmAt kAraNAd yAtuM na zaknomi|
21 Umbaha akhavuya khumyave nu khumbula utwa va mwene imbombo incho. Umunu uva vuujenge uwa avipile, akhavavula avambombo va mwene, `'Mulutage munchila ujoni na nduhengo munjengo mukhavalete apa, avaganchu, avalemilwe, avasavilola, nu vavosavigenda.”
pazcAt sa dAso gatvA nijaprabhoH sAkSAt sarvvavRttAntaM nivedayAmAsa, tatosau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivezAn mArgAMzca gatvA daridrazuSkakarakhaJjAndhAn atrAnaya|
22 Uvambombo akhanchova, `Itwa, goni aga gagoukhalagile ni malile ukhuvomba lino inafasi payile.'
tato dAso'vadat, he prabho bhavata AjJAnusAreNAkriyata tathApi sthAnamasti|
23 Utwa akhambula umbombi, 'Luta munchila nchoni, nchila malekhano na munchila imbaha incha khu visolisoli uvumilinche avanu vigile inyumba yango yidige.
tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lokAnAgantuM pravarttaya|
24 Ulwakhuva nikhuvavula khu vala avilangiwe ukhuhuma khuvutengulilo asikhuli uviyakhiva ivoncha uluhekhelo lwango. '
ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|
25 Lino avanyalulundamano uluvaha valutaga pupaninye nu mwene, nu mwene akhavasyetukhila nukhuvavula,
anantaraM bahuSu lokeSu yIzoH pazcAd vrajiteSu satsu sa vyAghuTya tebhyaH kathayAmAsa,
26 'Ingave umunu ikhwincha khulyune, uvisikhugatancha udadaye va mwen, nu vanina va mwene nu dala va mwene, avagosi na vadala- lweli, na mbutamilo wa vene savakhawesya ukhuva vakhongi vango.
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtaro bhagimyo nijaprANAzca, etebhyaH sarvvebhyo mayyadhikaM prema na karoti, sa mama ziSyo bhavituM na zakSyati|
27 Umunu uvisitola ikhidamili ng'ani khumwene nu khwincha khusana gwa mwene siwesya ukhuva ikhongi vango.
yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sopi mama ziSyo bhavituM na zakSyati|
28 Pu veni khulyumwe, uviinongwa ukhusimikha unara sakhatame tasi ukhusaga imbalilo ilingi, ikhi inogwa ukhumalana nikyo?
durganirmmANe kativyayo bhaviSyati, tathA tasya samAptikaraNArthaM sampattirasti na vA, prathamamupavizya etanna gaNayati, yuSmAkaM madhya etAdRzaH kosti?
29 Ulwakhuva, vu avikhile ulwuoto nu khulemwa ukhumala, voni valiwene vitengula ukhukhinela nu benapula,
noced bhittiM kRtvA zeSe yadi samApayituM na zakSyati,
30 valikhunchova, Umunu uyu ategwile ukhusimukha, akhavambula makha aga khumala.'
tarhi mAnuSoyaM nicetum Arabhata samApayituM nAzaknot, iti vyAhRtya sarvve tamupahasiSyanti|
31 Pu itwa mukhi, anganogwe ukhuluta khutovana nu Ntwa uyunge khwilwa uvisitama pasi nu khusaga ukhulonda ulwidihano, ukhuta lino yuniwesya, paniniye na vanu ava elfukhinchigo ukhutovana nu Ntwa uyunge uvikhwincha khukyanya khu mwene na vanu elfu ishirini?
aparaJca bhinnabhUpatinA saha yuddhaM karttum udyamya dazasahasrANi sainyAni gRhItvA viMzatisahasreH sainyaiH sahitasya samIpavAsinaH sammukhaM yAtuM zakSyAmi na veti prathamaM upavizya na vicArayati etAdRzo bhUmipatiH kaH?
32 Upu ingave usikhi sagufikhe, ugwa khipuga ikhinge khili khuvutali, pu visuha undoleli khulonda uvunonu lunonchehencho.
yadi na zaknoti tarhi ripAvatidUre tiSThati sati nijadUtaM preSya sandhiM karttuM prArthayeta|
33 Ulwakhuva uva venchaga mugati mundyiumwe, uvisikhufilekha fyoni, ifyalinafye, siwesya ukhuva ikhongi vango.
tadvad yuSmAkaM madhye yaH kazcin madarthaM sarvvasvaM hAtuM na zaknoti sa mama ziSyo bhavituM na zakSyati|
34 Umwinyo inonu, lino gungave umwinyo guanchinche ukhunoga, wigaha ndakhi ukhuta guve mwinyo?
lavaNam uttamam iti satyaM, kintu yadi lavaNasya lavaNatvam apagacchati tarhi tat kathaM svAduyuktaM bhaviSyati?
35 Gusikhuli nu khuguvombela khulifu na khumbolela, gutagiwa khuvutali. Umwene uviali nu mbulukhutu incha khupulihincha pu apulikhe.”
tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lokAstad bahiH kSipanti|yasya zrotuM zrotre staH sa zRNotu|

< Lukha 14 >