< Lukha 10 >

1 Pu usikhi ugwa mbombo eyo, Utwa akhanchagula avange “70” nukhuvasuha, vavili vavili vamtalile ukhufikha, ukhu anogwa gwa ukhuluta.
tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
2 Akhavavula, “Uvubeni wingi, lino avavomba mbombo vadebe. Pu tuolove Utwa uvi ibene, pu asuhe nambevi avavomba mbomboavakhubena.
tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
3 Lutaga ikhi lunga kyoni. Mulolage, nikhuvasukha ndi ng'osi pagatinapagati pa Mbwa mwitu.
yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
4 Mulugeka upakho ugwa hela, nu pakho ugwa vigenda, na viatu mlekhaga nu khusamusya umunu, munchela.
yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
5 Munyuba iyakhiva mukwingela mutenchage, ulunonchehencho luvenchage nuve munyumba iyi.'
apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
6 Pu umunu angave nu lunonchenchencho iva pwale, ulunonchehencho lwinyo lusigala pamwene lino ingave bakho, lukhilivukha khulyumwe.
tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
7 Sigalaga munyumba iyo, mulinchage nu khunywa ikhiyakhiva vihumya, ilwakhuva umbombambomba inogiwa ukhupata usahara. Mlahegaga nu khuluta inyumba iyinge.
apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
8 Uvunjenge uwavenchaga umuyakhiva mukwingila nu khuwapakhela, linchaga kyokyoni ikhuyakhiva vikhuvaletela khumiho agenyo au khundongolo,
anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
9 Ponyaga avatamu avamuvale nukhuvavula. Uvutwa wa, “Nguluve vukwinha vulipipi'
tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
10 Lino imbunjenge uwavenchage umuyakhiva mukwingila nukhusita ukhuvapokhela mlutage khu, namunchila nchovaga,
kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
11 Utundukhulu imbunchenge wenyo ulyumilile mumalunde gyito tusanyana khulyumwe! Pu mulumanyage, uvutuna wa Nguluve vuhegelile.'
yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
12 Ni khuvavula ukhuta uvuhigi vuhegulile ukhulutilila khu Sodoma.
aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
13 Ikyole umwe mwi va Korazini, mwekyale mwi va khu Bethsaida! Ingave imbombo imbaha incha vombikhe mugati indyumwe, yavombeliwe khu Tiro nu Sidoni, vavidova uvusyikhilo ukhuhuma khatale fincho, vagave vitama mugati mumwenda igya magunila ne lyela.
haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
14 Lino yiva nu khwiyumilincha fincho nu khuhigiwa nu Tiro nu Sidoni fincho numwe.
ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
15 Uve vi Kapernamaumu, vusaga ayuvikhugwimekha ukhuluta khukyanya? Bakho, yuvikhukwisya pasi khuvunchukha. (Hadēs g86)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
16 Mvikhuvapulehyincha umweikhumulihincha une, nu vavnchaga uviyakhiva ukhuvabela ikhumbela vune, nuyakhiva ikhumbela une ambelilyeuviansuhile”
yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
17 Avo 70 vakhilikhe nu khuhovokha, puvalikhu nchova, “Utwa, na gamanguluve gikhutwidikhila khulitava lyakho.”
atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
18 Yisu akhavavula akhata, “Nambwene undugu vuigwa ukhuhuma khukyaya ndi enjasi.
tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
19 Lola, nivapile imbombo nu khukhada injokha ne enge, na makha goni nu khu sinda undugu, sa khulikhinu ikhiyakhiva mulemwa khu njila iyo khiyakhiva khikhuvale mauncha.
pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
20 Lino mlekhe ukhuviginya ukhuta inumbula nyikhuvidikhila, pulino muhovokhsge ingave amatawa ginyo gasimbiwe khukyanya.”
bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
21 Pu uskhi gulagula ahowikhe fincho khu mepo umbalanche, nu khunchova, “Nikhukhugyiniya uve, Dada, Vitwa va khukyanya na pasi pa khilunga, ukhuva ufihile imbombo inchi ukhuhuma khuvanyavulweli nu luhala, nu khugagubatula khu vala avasavimanyisiwa, khuvanaavadebe. Khemene, Dada, ahowikhe khumiho khuvaene.”
tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
22 Pukhila khinu kyavikhiwwe khulyone nu Dada vango, khisikhu ikyakyumanya umwana viveni nu Dada, pu asikhuli uvikhulumanya u Dada viveni nu mwana. “Nu vyavenchaga, ukhuva umwana ainogwa ukwigubatula khumwene.”
pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
23 Avasyetukhile avakhongi, nu khunchova, khwa khwiyuvilila, “Msayiwe vumukhugavona aga ukhuva umwe, mukhugavona.
tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
24 Nikhuvavula umwe, ukhuta avanyamalago vingi na Vatwa vanogilwe ukhulola imbombo i nchomukhunchivona, pusavanchiwene nu khupulikha, savagapulikhe.”
yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
25 Lola, umanyisi umongi uvandagilo incha khuyahudi avenule nu khugela, akhanchova, akhata, “Imanyisi, negahe ndakhikhi ukhuta nincheningile khuwomi uwasikhu nchoni?” (aiōnios g166)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
26 U Yisu akhambula, “Kyandikhiwe khikhi mululagilo? iyi vukhwimba khikhi?”
yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
27 Akhanda akhata, “Vukhugana Utwa Unguluve vakho ne numbula yakho yoni, ulwakhuva inumbula yakho yoni, yilinamakha goni nu luhala lwoni nu yunywa mubadihine nu mbili gwakho yuve.”
tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
28 U Yisu akhanchova akhanda, “Nu vuyilweli woni. Vomba nde vutamaga.”
tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
29 Pu umanyisi, anogwaga ukhwivalila uvuyilweli mwene, Akhambula u Yiau, “Nu uvivabadilikhine iva veni?”
kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
30 U Yisu akhanda, “Umunu unongi aikhaga ukhuhuma khu Yerusalemu ukhuluta khu Yeriko. Akhangwela pagati pa vanyambuna, vakhapakha ikyuma kyoni nu khutova nu khundekha pu akha pipi nu khufwa.
eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
31 Khukhafika usikhi ukuhani aikhaga khu njila yiyiyo, vualolile akhagenda injila iyinge.
akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
32 Na yu Mlawi navope, afikhe pa nchila akhambona vope akhagenda khulukha nji.
ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
33 Pu Usamaria yumo, vuigenda munchila, akhambona umunu agatile ilonda ukhufwa, khikhambona ikhisa.
kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
34 Akhahegelela nu khukhunga ifikholo fyamwene nu khubakha imono mufikhoho ne divai pakyanya pa mwene. Akhatoncha pakyanya pa khikhanu kyamwene nu khung'elikha khunyumba iya vahesya nu khundolela.
tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
35 Isikhuiyikhongile atolile dinali ivili akhapa uviandolelaga nukhumbula, antangaga khukyavenchaga ikhiyakhiva khilutilila ayunihomba vunikhiliwikhe.'
parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
36 Pu veni khuvanu vadatu, uvinubadisine va pa wipi, khumunu uviagwile na vanyambuda’?”
e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
37 Umanyisi akhanchova akhata, “Vi ula uviavonisye ikisakhu mwene, “U Yisu akhata, “Lutaga ukhavombaga vulevule”
tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
38 Lino vuvigenga vaingile khu vunjenge, nu dala yumo ilitawa vi Matha amwopilile munyumba iya mwene.
tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
39 Ale nu nunave uvialilangiwaga Mariamu, atamile mumalunde ga Ntwa nu phupulihincha ilimenyu lye mwene.
tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
40 Lino nu Martha aitwikhile imbombo nchoni incha ukhutelekha ikyakhulya. Alutile khwa Yisu, nu khuta, “Itwa, pusewusaga ukhuta umbaha vango andekhile punivomba? Lino imbule anange imbombo.”
kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
41 Pu U Twa akhanda nu khumbula, “Martha, Martha, vukhigatancha khu mbombo inyingi,
tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
42 lino khukhile ikhinu khimo ikhinonu, Mariamu alondile ikhinu ikhinonu, ikhisakhilahega, ukhuhuma khumwene.”
kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< Lukha 10 >