< Okuswelulwa 2 >

1 “Ku Malaika owa Likanisa Lya Efeso yandika: 'Jinu ni misango ja ulya unu agwatiliye jinjota jiliya musanju mu kubhoko kwaye okwebhulyo. Omwene unu kalibhata agati ya Jinomyo na jijaabhu eja jitala musanju kaika kutya,”
iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|
2 “'Nimenyele chinu oukola no kukomela kwao ku milimu na kubhwigumilisha bhwalya mu chimali, na ati utakutula okwaikana nabho bhanu bhali bhabhibhi, na wabhalegejishe bhona bhanu abhebhilikila ati ni ntumwa Kasi tikutiyo, na abhabheelesha kubha bhalimi.
tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,
3 Nimenyele uli no myoyo kwo okutendesha no kwigumilisha, na walabhile ku mafu kunsonga ya lisina lyani, na uchali kuigwa.
aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu sOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|
4 Mbe nawe gunu Nigwo nilinagwo mu bhutasikene nawe ati, wasigile elyenda lyao elyokwamba.
kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata|
5 Kulwejo nuwichuke anu waguye, ute no kukola ebhikolwa bhinu wakolele okusoka ku bhwambilo. Ukalema okuta, enikujako no okuisoshao inomyo yao anu ili.
ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|
6 Mbe nawe awe una linu ati, utamangenwe galiya ganu abhanikolai bhakolele, nolwo Anye one nitamangenwe nago.
tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyA aham RtIyE tAstvamapi RtIyamE|
7 Alabha uli no kutwi, tegelesha ganu Mwoyo kabhwila amakanisa. Na ku mwene unu kwiya ndimuyana echibhali cho jilya kwiti lyo bhuanga bhunu bhuli mu Paladiso ya Nyamuanga.'
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|
8 Ku Malaika unu ali kwi Kanisa lya Smirna andika: 'jinu ni misango ja ulya unu ali bhwambilo no bhutelo unu aliga afuye na nabha muanga lindi:
aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,
9 “'Enijimenya jinyako jawo no bhutaka bhwawo (Mbe nawe awe uli munibhi), no lulimi lya bhalya bhanu abhetoga abhayaudi (Mbe nawe tibho- bhenene ni likofyanyisho lya Shetani).
tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|
10 Wasiga kubhaya jinyako jinu jilikubhona. Lola! Shetani Kenda okubhesa abhandi bhemwe mwibhoyelo koleleki nibhone okulegejibhwa, no omujonyaka kwa nsiku ekumi. Mbe mubhe bheikanyibhwa kukinga kufwa, ne enibhayana olutendo lwo bhuanga.
tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|
11 Alabha uli no kutwi, tegelesha ganu lwa kutyo Mwoyo kagabhwila amakanisa. Omwene unu kaiga atakubhona mauta go lufu lya kabhili.'
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|
12 Ku malaika wa likanisa elya Pergamo yandika: jinu nijo kaika omwene unu ali na lipanga elyo bhugi, elya mogi gabhili.
aparaM pargAmasthasamitE rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|
13 “'Enimenya libhala linu wikaye - libhala linu anu chili echitebhe cho obhutungi bhwa Shetani. Nolwo kutyo awe ugwatile muno lisina lyani, utalilemele elikilisha lyao linu Lili kwanye, nolwo jinsiku jilya eja Antipasi omubhambasi wani, omwiikanyibhwa wani, unu etilwe agati-gati yemwe, ao niwo Shetani ekaye.
tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|
14 Mbe nawe nili ne misango mifui jitasikene nawe: uliyo na bhanu eyo bhanu bhagwatile ameigisho ga Balaamu, mwene unu amwiigisishe Balaki okutao ebhikujulo imbele ya bhana bha Israel, koleleki bhalye ebhilyo bhinu bhyasosibhwe ku bhiyana ebhye bhisusano no obhulomesi.
tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|
15 Kwibhyo ebhyo, nolwo awe ulio na bhandi bhebhwe bhanu abhagwata ameigisho aga Bhanikolai.
tathA nIkalAyatIyAnAM zikSAvalambinastava kEcit janA api santi tadEvAham RtIyE|
16 Mbe nute! Alabha ukalema okukola kutyo, enija bhwangu, enijo okukola lilemo ingulu yao kwa lipanga linu elisoka mu Kanwa Kani.
atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|
17 Alabha uli no kutwi, mbe nutegeleshe Mwoyo chinu kabhabhwila amakanisa. Unu kaiga, enimuyana emanu (emikate) inu ibhisilwe, one enimuyana libhui limwela linu lyandikilweko lisina liyaya ingulu ya libhui, lisina linu atali unu kalimenya atali omwene unu kalilamila.'
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|
18 “Ku Malaika wa likanisa elya Thiatila yandika: “Jinu nijo emisango no Mwana wa Nyamuanga, omwene unu ali na meso gaye uti ebhesi lya mulilo, ne bhigele kuti China chinu chikubhilwe muno:
aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,
19 “'Enimenya chinu ukolele-elyenda lyao ne likilisha no bhufulubhendi no bhwigumilisha bhwao obhwe chimali, na ati chilya chinu wakolele ayei kutya ni kukila chinu wakolele mu bhwambilo.
tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mama gOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapi jAnAmi|
20 Mbe nawe ninalyo linu ingulu yao: oumwigumilisha omugasi Yezebeli unu kebhilikila omwene -la ati omulagi mugasi. Ku meigisho gaye, nabhayabhya abhakosi bhani okulomela no kulya ebhilyo bhinu ebisosibhwa ebhiyanwa ku bhisusano.
tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|
21 Namuyanile omwanya ogwo kuta, mbe nawe atakwenda kuta no kusiga obhubhibhi bhwaye.
ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|
22 Mbe lola! enimwesa ku chitanda cho bhulwaye, na bhaliya bhanu abhakola obhusiani nage munyako nyafu, alabha jitali kutyo nibhate kuchinu akolele.
pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi
23 Enijo bhabhuma abhana bhaye bhafwe na Kanisa gone gamenye ati anye nanye unu katatilisha ameganilisho na inamba. Enimuyana bhuli umwi wemwe lwakutyo ebhikolwa bhyaye.
tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|
24 Mbe nawe ku bhandi bhemwe bhanu musagile mu Thiatila, ku bhaliya bhona bhanu mutakugwata eliigisho linu, na bhanu mutakumenya chilya chinu abhandi abhabhilikila obhumbise bhwa Shetani, enaika kwemwe, nitakubhatelako mujigo gwone gwone ingulu yemwe.'
aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;
25 Ku musango gwone gwone, ni bhusi-bhusi mubhe bhakomee kukinga anu ndijila.
kintu yad yuSmAkaM vidyatE tat mamAgamanaM yAvad dhArayata|
26 Wona wona unu kasiga no kukola chilya nakolele kukinga ku bhutelo, ku mwenene ndimuyana okutunga ingulu ya Maanga.
yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;
27 'Alibhatunga kwa insimbo ye chuma, lwa jimbakuli eja mayalu, kabhata bhibhala bhalagi.'
pitRtO mayA yadvat kartRtvaM labdhaM tadvat sO 'pi lauhadaNPEna tAn cArayiSyati tEna mRdbhAjanAnIva tE cUrNA bhaviSyanti|
28 Lwa kutyo nalamiye okusoka ku Lata wani, ndimuyana one ijota ya katondo.
aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|
29 Alabha uli no kutwi, nuungwe chilya chinu Mwoyo kagabhwila amakanisa.'
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu|

< Okuswelulwa 2 >