< Luka 20 >

1 Lwabhee lusiku lumwi Yesu, Anu aliga neigisha abhanu mwi Yekalu nasimula ebhigambo bhyo bwana, abhagabhisi abhakulu na bheigisha bhe bhilagilo nibhamubhwila amwi na bhakaluka.
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 Bhalomele nage nibhamubhushati, 'Chibhwile oukola ganu kumanaga gaga? Au niga unu akuyanile obhuinga bhunu?”
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Nasubhya nabhabhwila ati,'Anye ona enibhabhusha libhusho ati. Mumbwile
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 Obhubhatijo bhwa Yowana. angu bhwasokele mulwile angu ku bhanu?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Tali nibhebhusha abhene kwa bhene, nibhaika ati, 'Chikaikati, 'bhwasokele mulwile, kachibhusha ati, 'Nichinuki chinu chabhaganyishe okwikilisha?'
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Na chikaika ati, bhwasokele mubhanu; abhanu bhona Anu abhachibhuma na mabhuyi, kulwokubha bhona abhekilisha ati, Yowana aliga ali mulagi.'
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Mbe, nibhamubhushati ati, bhatakumenya anu bhwasokele.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Yesu nabhabhwila ati, “Anye ona nitakubhabhwila emwe enikola jinu kumanaga gaga”.
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Namba okubhabhwila abhanu echijejekanyo chinu,”Omunu umwi ayambile lishamba lye mijabhibhu, Namba okodisha kubhalimi bhe mijabhibhu, nagenda muchalo chindi kwo mwanya mulela.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Kwo mwanya gunu gwaliga gwaikilwe, atumile omugaya ku bhalimi bhe mijabhibhu, bhamuyaneko amatwasho ga lisamambu lye mijabhibhu. Nawe abhalimi bhe mijabhibhu nibhamubhuma, nibhamusubhya mabhokwela bila chinu.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Neya natuma omugaya oundi oyoona nibhamubhushati, nibhagusha kubhibhi, nibhamubhushati mabhoko bhusa.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Natuma oundi owakasatu oyo ona nibhamuutasha nibhamwesa anja.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Mbe omwene esambu naika ati, 'Nikole kutiki? Siga nimutume omwana wani omwendwa. Amwi abhajomubhaya.'
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Nawe abhalimi bhe mijabhibhu bhejilebhamulola, nibhaika a abhenekwa bhene nibhaika ati, 'Unu niwe omuli wo mwandu. Chimwite, omwandu gwae gubhe gweswe.'
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Nibhamuulusha anja ya lisambu lye mijabhibhu nibhamwesa. angu Kanye esambu alibhakola kutiki?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Alija okubhasimagisha abhalimi bhe mijabhibhu, na alibhayana abhandi lisambu elyo. “bhejilebhamulola bhakongwa nibhaika ati, Nyamuanga alema'.
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Nawe Yesu nabhalolela naika ati, mbe chinu chandikilwe china nsongaki?' Libhuyi linu abhombaki bhalemele elyo nilyo lyabhee ebhuyi lya kukona?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Unu ona kagwa kwibhuyi elyo alibhutukabhutuka. Nawe Unu lilimugwila lilimufwonyola.'
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Kulwejo abhandiki na bhagabhisi bhakulu nibhayenjelesha injila yo kumugwata omwanya ogwo ogwo, Okubha bhamenyele ati abhene nibho aikilie. Nawe bhobhaile abhanu.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Bhamwitegelesishe muno, nibhatuma jintati nibhekola bhanu bhalengelesi, koleleki bhamutege ku misango jae koleleki bhamutege ku misango jae koleleki bhamugwate no kumusila kubhakulu
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Nibhamubhusha nibhaikati, “Mwiigisha chimenyele ati owaika no kwiigisha emisango je chimali utakusolola bhanu bhona bhona awe owiigisha echimali injila ya Nyamuanga.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Angu jichiile okutobhelaga Kaisali li Kodi angu payi?”
kaisararājāya karōsmābhi rdēyō na vā?
23 Nawe Yes namenya obhiganilisha bhwebhwe, nabhabhwila ati,
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 “Munyoleshe isilingi ina lususo lwaga?”. Nibhaikati, “Nibhaikati ati nibhya Kaisali.”
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Omwene nabhabhwila ati, 'Mbe mumuyanega Kaisali ebhya Kaisali, na Nyamuanga ganu gali ga Nyamuanga.'
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Abhandiki na bhagabhisi bhakulu bhatamibhwe nibhabhulwa elyokusubhya ku misango jinu aikile imbele ya bhanu. Nibhalugula amasubhyo gae bhataikile chona chona.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Abhandi mu Masadukayo nibhamujako, bhanu abhaikati bhutalio bhusuluko,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 Nibhamubhusha, nibhaika ati, “Mwiigisha, Musa achandikiye ati, omunu akafwilwa mumula wabho unu ali no mugasi unu atali na mwana jimwiile omumulawabho agege omugasi wo wabho koleleki amwibhulileko owabho.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Mbe bhaliga bhalio bhamula Saba owokwamba natwala, nafwa achali kubhonamwana,
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 No wakabhili on kutyo.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 Owakasatu ona namugega kutyo, kutyo kutyo no wasaba atasigile mwana nafwa.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Eile omugasi ona nafwa.
śēṣē sā strī ca mamāra|
33 Mbe kubhusuluko alibha mugasi waga? kulwokubha bhona Saba bhaliga bhamutwae.'
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Yesu nabhabhwila ati, “Abhna bha insi inu abhatwala no kutwalwa. (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 Tali bhanu abhabhonekelwa okulamila okusuluka mu bhafuye no kwingila mubhuanga bhwa kajanende bhatakutwala na bhatakutwala. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Okubha bhatakufwa lindi, kulwokubha abhabha lwa bhamalaika na nibhabha bhana bha Nyamuanga, okubha nibhana bho bhusuluko.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Nawe abhafuye abhasuluka, Musa ona olesishe kwisaka anu namubhilikila Latabhugenyi kuti Nyamuanga wa Ibulaimu na Nyamuanga wa Isaka na Nyamuanga wa Yakobo.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Oli, omwene atali Nyamuanga wa bhafuye, Tali bhanu bhali bhaanga, kulwokubha bhona ni bhaanga.”
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Abhandi ku bheigisha bhe bhilagilo Nibhamubhusha nibhaikati,'Mwiigisha wasubhya kisi.'
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Bhatasubhile kumubhusha misango jindi jonajona.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 Yesu nabhabhwila ati, “Abhanu abhaikati Kilisto ni mwana wa Daudi?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 Okubha Daudi omwene kaikati mu chitabho cha Zabuli ati: Latabhugenyi amubhwiliye Latabhugenyi wani: Inyanja mu kubhoko kwani okwebhulyo,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 Okukinga anu nimbatula abhasoko bhao ansi ye bhigele bhyao.'
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 Daudi namubhilikila Kilisto'Latabhugenyi, 'eibhatiki ku mwana wa Daudi?”
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Abhanu bhona bhanu bhaliga nibhamtegelesha nabhwila abheigisibhwa bhae,
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 'Mwikenge na nabhandiki, bhanu abhenda okulibhata bhafwae emyenda milela, nibhenda okukesibhwa kwe chibhalo mu sokoni ne bhitebhe bhye chibhalo mu mekofyanyisho, nibhenda echibhalo mumalegsi.
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 Nibho abhalya mu munyumbaja bhatumba gasi, nibhasabhwa nibhalandasha. Bhanu bhalibhona ntambala nene kukilao.
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luka 20 >