< Yoana 18 >

1 Mbe ejile amala Yesu okwaika emisango jinu, aulukile na bheigisibwa bhaye nibhambuka mwitina lya Kidron, enu chaliga chili echilabho, eyo omwene na bheigisibwa bhaye bhengiye omwo.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Woli Yuda, unu endaga okumulomela iniku, nawe aliga amenyele eyo, okubha Yesu aliga najayo eyo kwiya kafu nabheigisibwa bhaye.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Nawe Yuda ajile abhona echise cha bhasilikale na bhaofisa osoka kubhakulu bha bhagabhisi, bhejile bhali na jitala, gimuli nebhigwato.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Nawe Yesu, okubha amenyele bhuli chinu echochaliga nichikolekana kumwene, naja imbele yebwe nabhabhusha ati,”Niga oyo omuyenja?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Abhene nibhamusubya ati,” Yesu Omunazareti.” Yesu nabhabwila ati,”Anye niwe”Nawe Yuda oyo amulomeye iniku, aliga emeleguyu amwi nabhasilikale.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Kulwejo ejile abhabwila ati,” Anye niwe” bhasubhile inyuma nibhagwa asi. Mbe
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 nabhabhusha lindi ati,” Niga oyo omuyenja? Abhene nibhamusubya lindi” Yesu omunazareti.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Yesu nasubya ati,” Namalile okubhabwila ati Nanye; Kulwejo labha omuyenja anye, mubhasige bhanu abhandi bhagende.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Ganu galiga gali kutyo koleleki guliya omusango gukumile; ao aikile ati;”Kubhanu ulanaye, nitamubhusishe nolo umwi.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Niwo Simoni Petro, unu aliga ali ne chigwato, nenamusha namutema okutwi kwo bhulyo omukosi wo mugabhisi omukulu. Na lisina lyaye omukosi uliya aliga Malko.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Yesu namubwila Petro ati,” Subyamo echigwato chao muchibhikilo chaye. Kubhaki nisige okuchinywela echikombe chiliya echoanaye Lata?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Mbe echisecha bhasilikale no mukulu webwe, na bhakosi bha bhayaudi, bhamugwatile Yesu nibhamubhoya.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Nabho nibhamutangasha okukinga ku Anasi, okubha omwene aligali esebhuko Kayafa, unu aliga mugabhisi omukulu omwaka ogwo.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Woli Kayafa niwe aliga abhayaye obwenge abhayaudi ati kwiyile omunu umwi okufwila abhanu.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Mbe Simoni Perto namulubha Yesu, na kutyo omwiigisibwa oundi. Na uliya omwiigisibwa aliga amenyelwe ku mugabhisi omukulu, nawe nengila amwi na Yesu mulugo lwo mugabhisi omukulu;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Nawe petro aliga emeleguyu anja yo lwigi. Mbe uliya omwiigisibwa oyoaliga amenyelwe ku mugabhisi omukulu, nauluka anja nagenda okwaika na uliya omuyala omukosi oyo egalaga olwigi namwingisha Petro munda.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Mbe uliya omuyala aliga mwigasi wo lwigi, namubhila Petro ati,” Awe utali umwi wa bheigisibwa bho munu unu?”Omwene naika ati,” Anye uli.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Abhakosi na bhakulu bhaliya bhaliga bhemeleguyu ao; bhakongesishe omulilo okubha yaliga mbeo, na kutyo bhaliga mbabhila omulilo koleleki bhabhone libhila. Nawe Petro aliga ali nabho, nabhila omulilo emeleguyu.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 mugabhisi omukulu namubhusha Yesu ingulu ya bheigisibwa bhaye na meigisho gaye.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Yesu namusubya ati,” Nasimuliye abwelu abhanyachalo; Anye neigisishe kusiku mumekofyanya na muyekalu munu abhayaudi abhekofyanyishaga. Anye Nitaikile gwona gwona mumbisike.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Kulwa ki omumbusha? Mubhabhushe bhanu bhanyugwaga ingulu ya chiliya echonaikile. Abhanu bhanu abhamenya emisango jiliya ejonaikile
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Yesu ejile amala okwaika kutyo, omwi wa bhakulu oyo aliga emeleguyu namubhuma Yesu kwo kubhoko kwaye neya naika ati,” nikwo kutyo kwiyile okumusubya omugabhisi omukulu?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Nawe Yesu namusubya ati,” labha naika omusango gunu guli mubhibhi mbe ubhe mubhambasi kulubhaju lwo bhunyamuke, alabha nasubya kisi kulwaki umbume?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Niwo Anasi namusila Yesu kukayafa omugabhisi omukulu abhoyelwe.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Woli Simoni Petro aliga emeleguyu nabhila omulilo omwene. abhanu bhaliya nibhamubwila ati.”Awe, utali umwi wa bheigisibwa bhaye?” Nalema naika ati” Anye uli.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Oumwi wa bhakosi bho mugabhisi omukulu oyo aliga luganda lwa uliya omulume oyo Petro amutemele okutwi, naika ati,” Atali awe unu nakulolele nage muchilabho?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Petro nalema lindi, ao ing'oko nikokolima.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Mbe nibhamugega Yesu kusoka kukayafa kukinga mwilomelo. Yaliga katondo. abhene bhatengiye muliya mwilomelo koleleki bhataja kwilabhula no kuilya ipasaka.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Kulwejo Pilato nabhalubha naika ati.” Ni ntambalaki inu eyendela omunu unu?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Nibhamusubya no kumubwila ati,”Alabha omunu unu atakolele obhunyamuke, chitakamuletele kwawe.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Pilato nabhabwila ati,” Mumugege emwe abhene mumulamula okwingana nebhilagilo byemwe.” nabho abhayaudi nibhamubwila ati,”echilagilo chitakwilisha eswe okwita omunu wonawona.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Bhaikile ganu koleleki omusango gwa Yesu gukumile, omusango ogwo aliga amalile okugwaika ingulu yo lufu lyaye.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Mbe Pilato nengila lindi mwilomelo namubhilikila Yesu; namubwila ati,” Mbe awe ulimukama wa Bhayaudi?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Yesu namusubya ati,” Mbe awe ousubya ati obwaiki bhunu kwo kubha owenda okumenya okubha abhandi bhakutumile bhambushe anye?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilato namusubya ati,” Anye ntali Muyaudi?” Liyanga lyao no mugabhisi omukulu nibho bhakuletele kwanye; awe wamakolaki?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Yesu nasubya ati; “Obhukama bwani bhutali bwe chalo chinu, alabha obhukama bwani bwakabheye bwe chalo chinu abhagaya bhani bhakandwaniye koleleki nisigeokusosibwa kubhayaudi. Ni chimali obhukama bwani bhutakusoka anu.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Mbe Pilato namubwila ati Mbe awe ulimukama?” Yesu nasubya ati,” awe nikwo owaika anye ni mukama, Kwo kubha anye nibhuwe okubha anye nejile muchalo koleleki nibhe mubhambasi we chimali. Wona wona oyo ali wechimali kategelesha obhulaka bwani.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilato namubwila ati, echimali niki?” Nawe ejili amala okwaika ganu nadenga Kubhayaudi nabhabwila ati, Anye nitakulola lyona lyona kumunu unu.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Emwe muli naintungwa eyo enikola nimutatile omubwoywa umwi omwanya gwa ipasaka. Mbe omwenda nimutatile omukama wa bhayaudi.”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Mbe nibheya nibhamwaya obhulaka nibhaika ati, atali unu, mutatilile Balaba.” Nawe Balaba aliga omusakusi.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Yoana 18 >