< Yoana 10 >

1 Nichali, chimali enibhabwila ati, uliya atakwingila nokutula mu mulyango gwa ligutu lya jinama, nawe nalinyila kwa injila eindi, omunu oyo nimwifi no musakusi.
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
2 Oyo kengila mu mulyango ni mulefi wa jinama.
yO dvArENa pravizati sa Eva mESapAlakaH|
3 Oyo omwigasi wo mulyango kamwigulila. Jinama ejungwa obhulaka bwae najibhilikila jinama jae kwa masina gabho najiulusha anja.
dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|
4 Woli amala okujiulusha anja ejae jona, najitangatila, na jinama nijimulubha kwo kubha, abhamenya obhulaka bwae.
tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati, tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|
5 Jitakumulubha omugenyi nawe nibheya nijimwiluka, okubha jitakumenya elaka lya bhagenye.”
kintu parasya zabdaM na budhyantE tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyantE|
6 Yesu nabhabwila echijekekanyo chinu kubhene, nawe bhatamenyele emisango jinu ejoaliga naika kubhene.
yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|
7 Yesu nabhabwila lindi ati,”nichimali, chimali nabhabwila ati, Anye nili mulyango gwa jinama.
atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva|
8 Bhona bhanu bhatangatiye ni bhefi na bhasakusi, nawe jinama jitabhonguwe.
mayA na pravizya ya Agacchan tE stEnA dasyavazca kintu mESAstESAM kathA nAzRNvan|
9 Anye ni mulyango. Wona wona akengila okulabha kwanye, alikila alingila munda nauluka, nomwene alibhona obhulebhelo.
ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati|
10 Omwifi atakuja tali kaletwa okwibha, no kwita, no kusimagisha. Nijili koleleki bhabhone obhuanga na bhabhe nabho bhufule.
yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|
11 Anye ni mulefi wa kisi. Omulefi wakisi kategayo obhuanga kulwa jinama.
ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;
12 Omukosi unu kalebhela omuyelo, atali omulefi, unu jinama jitali jae, kalola omusige nibhaja nabhasiga neluka jinama.
kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|
13 No musege abhajigwata no kubhanyalambula. Neluka okubha ni mukosi wa muyelo natakujimenya jinama.
vaitanikaH palAyatE yataH sa vEtanArthI mESArthaM na cintayati|
14 Anye ni mulefi we kisi, nimenyele abhani na bhani enibhamenya anye.
ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,
15 Lata amenyele one nimumenyele Lata one enitegayo obhuanga bwani kulwa jinama.
tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|
16 Ninajo jinama ejindi jitali ja mwigutu linu. Nabho bheile okubhaleta one jilungwa lilaka lyani jilibha eijo limwi no mulefi umwi.
aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|
17 Nikwo kubha Lata anyendele: Nisoshe obhuanga bwani nibhugege lindi.
prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitA mayi snEhaM karOti|
18 Atalio kabhugega okusoka kwanye, nawe anye enibhusosha omwene, Ndino bhuinga bwo kusosha, na ndino bhuinga bwo kubhugega ona. Niyabwilwe echilagilo chinu okusoka ku Lata.”
kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|
19 Okwaukana lindi nikusokelela agati ya bhayaudi kwo kubha ye misango ejo.
asmAdupadEzAt punazca yihUdIyAnAM madhyE bhinnavAkyatA jAtA|
20 Abhafu mwabho nibhaika ati,”Ali no musambwa na asalile. kulwaki omumutegelesha?”
tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta Etasya kathAM zRNutha?
21 Abhandi nibhaika ati,”Emisango jinu jitali ja munu unu ali no musambwa. Omusambwa ogutula okwigula ameso go muofu?”
kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?
22 Niwo nigaja amalya gokuchuma Yerusalemu.
zItakAlE yirUzAlami mandirOtsargaparvvaNyupasthitE
23 gwaliga guli omwanya gwa mbeo, na Yesu aliga nalibhata mu yekalu muchisunya cha Sulemani.
yIzuH sulEmAnO niHsArENa gamanAgamanE karOti,
24 Niwo Abhayaudi nibhamusingila nibhamubwila ati, “Ulikigyalii ulichitula mukwitimata? alabha awe ni Kristo, chibwile bwelu.
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
25 Yesu nabhasubya ati, “Nabhabwiliye nawe mutakwikilisha. Emilimu ejo enikola mwisina lya Lata wani, ejo enibhambalila ingulu yani.
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
26 Nolwo kutyo mutakwikilisha okubha emwe mutali bha jinama jani
kintvahaM pUrvvamakathayaM yUyaM mama mESA na bhavatha, kAraNAdasmAn na vizvasitha|
27 Jinama jani abhongwa lilaka lyani; Nibhamenyele, ejene nijindubha anye.
mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|
28 Nabhayanile obhuanga bwa kajanende; bhatalisingalika kata na atalio nolwo umwi unu alijinyugumbula okusoka mu kubhoko kwani. (aiōn g165, aiōnios g166)
ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati| (aiōn g165, aiōnios g166)
29 Lata wani, abhoanae bhanu, ni mukulu kukila abhandi bhona, na atalio nolwo umwi unu katula okujinyungumbula okusoka mu kubhoko kwa Lata.
yO mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kOpi mama pituH karAt tAn harttuM na zakSyati|
30 Anye na Lata chili amwi.”
ahaM pitA ca dvayOrEkatvam|
31 Nibhagega amabhui okumulasa lindi.
tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|
32 Yesu nabhasubha ati, “Nabhelesha emilimu myafu emilesi okusoka ku Lata. Kwe milimu mwijo omwenda okundasa amabhui?”
yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
33 Abhayaudi nibhamusubya ati,”Chikulasa amabhui kwo mulimu gwona gwona guli gwa kisi, nawe kulwo kufuma, kwo kubha awe, uli munu, kowikola kubha Nyamuanga.”
yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
34 Yesu nabhasubya ati, “jitandikilwe mubhilagilo byemwe, 'Naikile, “Amwe muli bhanyamuanga'”?'
tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?
35 ALabha abhatogele bhanyamuanga, kubhaliya abho Omusango gwa Nyamuanga libhbejiye (na mandiko gatakutula kuwao),
tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,
36 Nibhaika ingulu ya uliya unu Lata amusosishe na mutuma musi, 'Kafuma, 'kwo kubha naikile, 'anye ni Mwana wa Nyamuanga'?
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?
37 Nikabha nitakukola emilimu ja Lata wani, musige kunyikilisha.
yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;
38 Nolwo kutyo, alabha nikajikola, nolwo mutakunyikilisha, mujikilishe emilimu koleleki mumenye ati Lata ali mwanye nanye ndi Mulata.”
kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|
39 Nibhayenja lindi okumugwata Yesu, nawe nagenda jaye nasoka mumabhoko gebwe.
tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya
40 Yesu nagenda jae lindi ngego ya Yordani anu Yohana aliga nabhatija okwamba niyanja eyo.
puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|
41 Abhanu bhafu nibhaja ku Yesu. Nibhagendelela nibhaika ati, “Yohana chimali atakolele echibhalikisho chona chona, nawe emisango jona ejoaikile Yohana ingulu ya unu omunu nijechimali.”
tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
42 Abhanu bhafu nibhamwikilisha Yesu awo.
tatra ca bahavO lOkAstasmin vyazvasan|

< Yoana 10 >