< Bhakolosai 4 >

1 Bheso bhugenyi, nimusoshega ku bhagaya emisango jinu jili jo bhulengelesi ne ja Jintugwa je kisi. Mumenyele one ati munage Latabhugenyi mu lwile.
apara nca he adhipataya. h, yuuya. m daasaan prati nyaayya. m yathaartha ncaacara. na. m kurudhva. m yu. smaakamapyeko. adhipati. h svarge vidyata iti jaaniita|
2 Nimugendelelega okukomela mu kusabhwa. Nimutengejenga mwijo mu sime.
yuuya. m praarthanaayaa. m nitya. m pravarttadhva. m dhanyavaada. m kurvvantastatra prabuddhaasti. s.thata ca|
3 Nimusabhwega muli amwi ingulu yeswe one, koleleki ati Nyamuanga egule omulyango ingulu yo musango, okwaika imbisike ye chimali eya Kristo. Kunsonga ya linu nibhoyelwe ne bhibhoyelo.
praarthanaakaale mamaapi k. rte praarthanaa. m kurudhva. m,
4 Na nimusabhwega ati nitule okuguta abhwelu, lwa kutyo jinyiile okwaika.
phalata. h khrii. s.tasya yanniguu. dhavaakyakaara. naad aha. m baddho. abhava. m tatprakaa"saaye"svaro yat madartha. m vaagdvaara. m kuryyaat, aha nca yathocita. m tat prakaa"sayitu. m "saknuyaam etat praarthayadhva. m|
5 Nimulibhatega mu bhwengeso ku bhaliya bhanu bhali emwila, muguchuse omwana.
yuuya. m samaya. m bahumuulya. m j naatvaa bahi. hsthaan lokaan prati j naanaacaara. m kurudhva. m|
6 Emisango jemwe na jibhe ne chigongo mu mwanya gwona, na galungwe omunyu katungu Kona, koleleki ati mutule okumenya lwa kutyo kubheile okumusubhya bhuli munu.
yu. smaakam aalaapa. h sarvvadaanugrahasuucako lava. nena susvaadu"sca bhavatu yasmai yaduttara. m daatavya. m tad yu. smaabhiravagamyataa. m|
7 Ku misango jinu ejilubhililana nanye, Tikiko kakola jimenyekane kwemwe. Omwene ni wasu omwendwa, omukosi omwiikanyibhwa, no mugaya wejasu mu Latabhugenyi.
mama yaa da"saakti taa. m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya. h paricaaraka. h sahadaasa"sca yu. smaan j naapayi. syati|
8 Enimutuma kwemwe ingulu ya linu, ati mutule okumenya emisango jinu ejo kulubhililana neswe one ati mutule okubhatamo omwoyo.
sa yad yu. smaaka. m da"saa. m jaaniiyaat yu. smaaka. m manaa. msi saantvayecca tadarthamevaaha. m
9 Enimutuma amwi na Onesimo, owasu omwendwa omwiikanyibhwa, no oumwi wemwe. Abhajo okubhabhwila bhuli chinu chinu chabhonekene anu.
tam onii. simanaamaana nca yu. smadde"siiya. m vi"svasta. m priya nca bhraatara. m pre. sitavaan tau yu. smaan atratyaa. m sarvvavaarttaa. m j naapayi. syata. h|
10 Aristarko, omubhoywa wejasu, kabhakesha, one na Marko omwana wa mama-wabho na Bharnabha unu mwalamiye obhwitondi okusoka kwaye, “Nolwo akaja kwemwe, mumulamile,”
aari. s.taarkhanaamaa mama sahabandii bar. nabbaa bhaagineyo maarko yu. s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu. smaan namaskaara. m j naapayanti, te. saa. m madhye maarkamadhi yuuya. m puurvvam aaj naapitaa. h sa yadi yu. smatsamiipam upati. s.thet tarhi yu. smaabhi rg. rhyataa. m|
11 Nawe Yesu one unu kabhilikilwa Yusto. Bhanu bhenyele ni bho olutendo ni bhakosi bhe bhilimu bhejasu ingulu yo bhukama bhwa Nyamuanga. Bhwebhwe bhanu bho kusilisha anye.
kevalameta ii"svararaajye mama saantvanaajanakaa. h sahakaari. no. abhavan|
12 Epafra one kabhakesha. Omwene ni umwi wemwe na ni mugaya wa Kristo Yesu. Mwenene akomee mu okusabhwa koleleki ati mutule okwimelegulu kwo bhukumiye no kumenyegesha mu kukumila kwe lyenda lyona elya Nyamuanga.
khrii. s.tasya daaso yo yu. smadde"siiya ipaphraa. h sa yu. smaan namaskaara. m j naapayati yuuya nce"svarasya sarvvasmin mano. abhilaa. se yat siddhaa. h puur. naa"sca bhaveta tadartha. m sa nitya. m praarthanayaa yu. smaaka. m k. rte yatate|
13 Kulwo kubha enimubhambalila, ati akomee okukola emilimu ingulu emwe, kubhanu bhali Laodekia, na kubhanu bhali Hierapoli.
yu. smaaka. m laayadikeyaasthitaanaa. m hiyaraapalisthitaanaa nca bhraat. r.naa. m hitaaya so. atiiva ce. s.tata ityasmin aha. m tasya saak. sii bhavaami|
14 Luka ulya omufumu omwendwa, na Dema abhabhakesha.
luukanaamaa priya"scikitsako diimaa"sca yu. smabhya. m namaskurvvaate|
15 Abhabhakesha abhasu bhanu bhali Laodekia, na Nimfa, na likanisa lilya linu Lili eyo ika ewae.
yuuya. m laayadikeyaasthaan bhraat. rn numphaa. m tadg. rhasthitaa. m samiti nca mama namaskaara. m j naapayata|
16 Inyalubha inu alibha yasomwa kwimwe, isomwe one mwi Kanisa lya bhalaodekia, nemwe one mukomeleshe ati omuisoma inyalubha ilya okusoka Laodekia.
apara. m yu. smatsannidhau patrasyaasya paa. the k. rte laayadikeyaasthasamitaavapi tasya paa. tho yathaa bhavet laayadikeyaa nca yat patra. m mayaa prahita. m tad yathaa yu. smaabhirapi pa. thyeta tathaa ce. s.tadhva. m|
17 Yaika kwa Arkipo, “Lola obhufulubhendi bhulya bhunu ulamiye mu Latabhugenyi, ati kukwiile okuikumisha.”
aparam aarkhippa. m vadata prabho ryat paricaryyaapada. m tvayaapraapi tatsaadhanaaya saavadhaano bhava|
18 Obhukesha bhunu ni bwo kubhoko kwani Anye omwene -Paulo. Nimujichuke jimboyelo jani. Echigongo chibhe amwi nemwe.
aha. m paula. h svahastaak. sare. na yu. smaan namaskaara. m j naapayaami yuuya. m mama bandhana. m smarata| yu. smaan pratyanugraho bhuuyaat| aamena|

< Bhakolosai 4 >