< Bhakolosai 4 >

1 Bheso bhugenyi, nimusoshega ku bhagaya emisango jinu jili jo bhulengelesi ne ja Jintugwa je kisi. Mumenyele one ati munage Latabhugenyi mu lwile.
aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|
2 Nimugendelelega okukomela mu kusabhwa. Nimutengejenga mwijo mu sime.
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 Nimusabhwega muli amwi ingulu yeswe one, koleleki ati Nyamuanga egule omulyango ingulu yo musango, okwaika imbisike ye chimali eya Kristo. Kunsonga ya linu nibhoyelwe ne bhibhoyelo.
prārthanākāle mamāpi kṛte prārthanāṁ kurudhvaṁ,
4 Na nimusabhwega ati nitule okuguta abhwelu, lwa kutyo jinyiile okwaika.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddho'bhavaṁ tatprakāśāyeśvaro yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathocitaṁ tat prakāśayituṁ śaknuyām etat prārthayadhvaṁ|
5 Nimulibhatega mu bhwengeso ku bhaliya bhanu bhali emwila, muguchuse omwana.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|
6 Emisango jemwe na jibhe ne chigongo mu mwanya gwona, na galungwe omunyu katungu Kona, koleleki ati mutule okumenya lwa kutyo kubheile okumusubhya bhuli munu.
yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Ku misango jinu ejilubhililana nanye, Tikiko kakola jimenyekane kwemwe. Omwene ni wasu omwendwa, omukosi omwiikanyibhwa, no mugaya wejasu mu Latabhugenyi.
mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 Enimutuma kwemwe ingulu ya linu, ati mutule okumenya emisango jinu ejo kulubhililana neswe one ati mutule okubhatamo omwoyo.
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayecca tadarthamevāhaṁ
9 Enimutuma amwi na Onesimo, owasu omwendwa omwiikanyibhwa, no oumwi wemwe. Abhajo okubhabhwila bhuli chinu chinu chabhonekene anu.
tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 Aristarko, omubhoywa wejasu, kabhakesha, one na Marko omwana wa mama-wabho na Bharnabha unu mwalamiye obhwitondi okusoka kwaye, “Nolwo akaja kwemwe, mumulamile,”
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|
11 Nawe Yesu one unu kabhilikilwa Yusto. Bhanu bhenyele ni bho olutendo ni bhakosi bhe bhilimu bhejasu ingulu yo bhukama bhwa Nyamuanga. Bhwebhwe bhanu bho kusilisha anye.
kevalameta īśvararājye mama sāntvanājanakāḥ sahakāriṇo'bhavan|
12 Epafra one kabhakesha. Omwene ni umwi wemwe na ni mugaya wa Kristo Yesu. Mwenene akomee mu okusabhwa koleleki ati mutule okwimelegulu kwo bhukumiye no kumenyegesha mu kukumila kwe lyenda lyona elya Nyamuanga.
khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|
13 Kulwo kubha enimubhambalila, ati akomee okukola emilimu ingulu emwe, kubhanu bhali Laodekia, na kubhanu bhali Hierapoli.
yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 Luka ulya omufumu omwendwa, na Dema abhabhakesha.
lūkanāmā priyaścikitsako dīmāśca yuṣmabhyaṁ namaskurvvāte|
15 Abhabhakesha abhasu bhanu bhali Laodekia, na Nimfa, na likanisa lilya linu Lili eyo ika ewae.
yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 Inyalubha inu alibha yasomwa kwimwe, isomwe one mwi Kanisa lya bhalaodekia, nemwe one mukomeleshe ati omuisoma inyalubha ilya okusoka Laodekia.
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|
17 Yaika kwa Arkipo, “Lola obhufulubhendi bhulya bhunu ulamiye mu Latabhugenyi, ati kukwiile okuikumisha.”
aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|
18 Obhukesha bhunu ni bwo kubhoko kwani Anye omwene -Paulo. Nimujichuke jimboyelo jani. Echigongo chibhe amwi nemwe.
ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|

< Bhakolosai 4 >