< Ebhikolwa bhya Jintumwa 8 >

1 Sauli aliga ali mu kwikilishanya ingulu yo lufu lwae. olusiku olwo nilwo ambhile okubhanyasha mu bhutasikene na likanisa linu lyaliga mu Yerusalemu; abhekilisha bhona bhanu bhanyalagene mu maanga aga mu Yudea na Samaria, atali Jitumwa.
tasya hatyākaraṇaṁ śaulopi samamanyata| tasmin samaye yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ preritalokān hitvā sarvve'pare yihūdāśomiroṇadeśayo rnānāsthāne vikīrṇāḥ santo gatāḥ|
2 Abhanu bhanu bhaliga bhamwikilisishe Nyamuanga bhamusikile Stefano no kumukolela echalamo chinene.
anyacca bhaktalokāstaṁ stiphānaṁ śmaśāne sthāpayitvā bahu vyalapan|
3 Mbe nawe Sauli nanyasha muno li kanisa. Nagenda bhuli nyumbha no kubhakwesela anja abhagasi na bhalume, no kubhesa mwibhoyelo.
kintu śaulo gṛhe gṛhe bhramitvā striyaḥ puruṣāṁśca dhṛtvā kārāyāṁ baddhvā maṇḍalyā mahotpātaṁ kṛtavān|
4 Abhekilisha bhanu bhaliga bhanyalagene bhaliga bhachasimula omusango.
anyacca ye vikīrṇā abhavan te sarvvatra bhramitvā susaṁvādaṁ prācārayan|
5 Filipo neka mu musi gwa Samaria no kumulasha Kristo eyo.
tadā philipaḥ śomiroṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat;
6 Wejile amekofyanyisho gongwa no kulola ebhibhalikisho bhinu Filipo akolele; nibhetegelesha ingulu ya chinu aikile.
tato'śuci-bhṛtagrastalokebhyo bhūtāścītkṛtyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lokāśca svasthā abhavan|
7 Okusoka ao abhanu bhafu bhanu bhonguywe, amasambhwa amajabhi ngabhasokako abhanu kenu nibhalila kwo bhulaka bhunene, na bhafu bhanu bhaliga bhafuye omubhili na bhalema nibheulisibhwa.
tasmāt lākā īdṛśaṁ tasyāścaryyaṁ karmma vilokya niśamya ca sarvva ekacittībhūya tenoktākhyāne manāṁsi nyadadhuḥ|
8 Kwibhyo bhwabheyeo bhukondeleywe bhunene mu musi.
tasminnagare mahānandaścābhavat|
9 Mbe nawe aliga alio omunu umwi mu musi gulya lisina lyae Simoni, unu akolaga obhulosi; bhunu akolaga kwo kubhatang 'a ng'asha abhanu abha liyanga lya Samaria, ku mwanya gundi naika ati mwenene ni munu wa insonga.
tataḥ pūrvvaṁ tasminnagare śimonnāmā kaścijjano bahvī rmāyākriyāḥ kṛtvā svaṁ kañcana mahāpuruṣaṁ procya śomiroṇīyānāṁ mohaṁ janayāmāsa|
10 AbhaSamaria bhona okwambhila ku mutoto kukinga ku mukulu, nibhamutegelesha; nibhaika; “omunu unu ni managa ga Nyamuanga ganu gali makulu.
tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavṛddhavanitāḥ sarvve lākāstasmin manāṁsi nyadadhuḥ|
11 nibhamungwa, kulwo kubha abhatang'ang'ashaga mwanya mulela kwo bhulosi bhwae.
sa bahukālān māyāvikriyayā sarvvān atīva mohayāñcakāra, tasmāt te taṁ menire|
12 Mbe nawe mu mwanya ogwo bhejile bhekilisha ati Filipo asimuye ingulu yo bhukama bhwa Nyamuanga na kulwa Lisina Lya Yesu kristo, nibhabhatijibhwa, abhalume na bhagasi.
kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya teṣāṁ strīpuruṣobhayalokā majjitā abhavan|
13 Simoni one ekilisishe: ejile abhatijibhwa, nagendelela okubha na Filipo; ejile alola ebhibhalikisho ne bhikumisho bhinu bhyakolekaga, nalugula.
śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|
14 Omwanya gunu jitumwa jaliga jili Yerusalemu jejile jongwa ati Samaria one yalamie omusango gwa nyamuanga nibhabhatuma Petro na Yohana.
itthaṁ śomiroṇdeśīyalokā īśvarasya kathām agṛhlan iti vārttāṁ yirūśālamnagarasthapreritāḥ prāpya pitaraṁ yohanañca teṣāṁ nikaṭe preṣitavantaḥ|
15 Mbe bhejile bheka nibhabhasabhila, nibhamulamila mwoyo mwelu.
tatastau tat sthānam upasthāya lokā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayetāṁ|
16 okukinga ku mwanya ogwo, Mwoyo Mwelu aliga achali kubhekila na umwi webhwe, bhaliga bhabhatijibhwe-la Mwisina lya Latabugenyi Yesu.
yataste purā kevalaprabhuyīśo rnāmnā majjitamātrā abhavan, na tu teṣāṁ madhye kamapi prati pavitrasyātmana āvirbhāvo jātaḥ|
17 Ao niwo Petro na Yohana nibhabhatelako amabhoko mbe niwo nibhamulamila Mwoyo Mwelu.
kintu preritābhyāṁ teṣāṁ gātreṣu kareṣvarpiteṣu satsu te pavitram ātmānam prāpnuvan|
18 Mu mwanya ogwo Simoni ejile alola ati Mwoyo Mwelu kasosibhwa okulabha kwo kutelwako amabhoko ga jitumwa; Nenda okubhayana Jimpilya,
itthaṁ lokānāṁ gātreṣu preritayoḥ karārpaṇena tān pavitram ātmānaṁ prāptān dṛṣṭvā sa śimon tayoḥ samīpe mudrā ānīya kathitavān;
19 Mbe naika, “munane amanaga ganu, koleleki bhuli unu nilamutelagako amabhoko amulamile Mwoyo Mwelu.”
ahaṁ yasya gātre hastam arpayiṣyāmi tasyāpi yathetthaṁ pavitrātmaprāpti rbhavati tādṛśīṁ śaktiṁ mahyaṁ dattaṁ|
20 Nawe Petero namubhwila ati; Jimpilya jao amwi nawe bhije kula, kulwo kubha outoga ati echiyanwa cha Nyamuanga echibhonekana mu mpilya.
kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyate tvamitthaṁ buddhavān;
21 Utana ebhala ku musango gunu, kulwo kubha omwoyo gwao gutemile imbhele ya Nyamuanga.
īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśo'dhikāraśca kopi nāsti|
22 kulwejo nute amabhibhi gao no kumusabhwa Nyamuanga amwi ousasilwa ameganilisho go mwoyo gwao.
ata etatpāpahetoḥ khedānvitaḥ san kenāpi prakāreṇa tava manasa etasyāḥ kukalpanāyāḥ kṣamā bhavati, etadartham īśvare prārthanāṁ kuru;
23 kulwo kubha enilola uli mu bhululu bhwa indulu na mwibhoyo lye bhibhibhi.
yatastvaṁ tiktapitte pāpasya bandhane ca yadasi tanmayā buddham|
24 Simoni nasubhya naika ati,”musabhile ku Latabugenyi kulwo kubha amasango gone ganu mwaika agatula okumbhona.
tadā śimon akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ|
25 Omwanya ogwo Petro na Yohana anu bhaliga nibhagubhambhalila no kusimula omusango gwa Latabugenyi, bhasubhile Yerusalemu mu njila eyo; bhasimuye omusango gwo bhwana mu misi myafu eja Bhasamaria.
anena prakāreṇa tau sākṣyaṁ dattvā prabhoḥ kathāṁ pracārayantau śomiroṇīyānām anekagrāmeṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvṛtya gatau|
26 Mbe malaika wa Latabugenyi naika no kumubhwila Filipo no kwaika,”imuka ulole na ugende mu malimbhe ku njila eyo eitelemukila mu Yerusalemu kwo kulolela Gaza.”(injila inu ili ibhala).
tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yo mārgo prāntarasya madhyena yirūśālamo 'sānagaraṁ yāti taṁ mārgaṁ gaccha|
27 Namaga- maga okwiya nagenda. Mbe lola, aliga alio omunu wa Itiopia, omunaule omunu wo bhutulo bhafu emwalo ya kadase; omukamagasi wa abhaisiopia. Unu aliga ateyweo kubha mubhiki we bhinu bhyae bhyona; one aliga agendele Yerusalemu okulamya.
tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślokānāṁ rājñyāḥ sarvvasampatteradhīśaḥ kūśadeśīya ekaḥ ṣaṇḍo bhajanārthaṁ yirūśālamnagaram āgatya
28 Anu aliga nasubha aliga enyanjile mwigali lyae aliga nasoma echitabho cho bhulagi bhwa Isaya.
punarapi rathamāruhya yiśayiyanāmno bhaviṣyadvādino granthaṁ paṭhan pratyāgacchati|
29 Mwoyo naika na Filipo, “ilila ayei na ligali koleleki umililane nalyo.
etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|
30 kwibhyo Filipo nalibhata bhwangu, namungwa nasoma echitabho cho bhulagi bhwa Isaya; namubhwila ati, ougamenya ganu ousoma?”
tasmāt sa dhāvan tasya sannidhāvupasthāya tena paṭhyamānaṁ yiśayiyathaviṣyadvādino vākyaṁ śrutvā pṛṣṭavān yat paṭhasi tat kiṁ budhyase?
31 Omuithiopia ulya naika ati,” enitula atiki ntana munu wo kutangasha?” “Namwilebheleja Filipo alinye mwigali no kwinyanja amwi nage.
tataḥ sa kathitavān kenacinna bodhitohaṁ kathaṁ budhyeya? tataḥ sa philipaṁ rathamāroḍhuṁ svena sārddham upaveṣṭuñca nyavedayat|
32 Nawe oli libhala lya maandiko ganu aliga nasoma omuitiopia ulya ni linu; Atangasibhwe lwa Inyabhalega inu eigeda mwibhagilo okubhagwa na lwa kutyo inyabhalega eiba ijibhie, one atatanyishe munwa gwae.
sa śāstrasyetadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā meṣaśāvakaḥ| lomacchedakasākṣācca meṣaśca nīravo yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata|
33 kulwo bhusulumbhae bwae indamu yae yasosibhweo: Niga unu katula okwelesha olwibhulo lwae? obhulame bhwae bhwasosibhweo ku nsi.
anyāyena vicāreṇa sa ucchinno 'bhavat tadā| tatkālīnamanuṣyān ko jano varṇayituṁ kṣamaḥ| yato jīvannṛṇāṁ deśāt sa ucchinno 'bhavat dhruvaṁ|
34 Kwibhyo omunaule ulya namubhusha Filipo, no kwaika, “enikusabhwa, ni mulagi uya unu kaikililwa emisango jae, jili ku mwene nagu jili ku munu undi?
anantaraṁ sa philipam avadat nivedayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin?
35 “Filipo namba okwaika, ambhie ku musango gunu ogwa isaya okumusimulila emisango ja Yesu.
tataḥ philipastatprakaraṇam ārabhya yīśorupākhyānaṁ tasyāgre prāstaut|
36 Anu bhaliga bhali mu njila, nibhakinga ku manji omunaule naika,”lola, anu galio amanji ni chinuki chinu echiganya nisige okubhatijibhwa?”
itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?
37 Amasango ganu, “kwibhyo omuitiopia nasubhya ati,”enikilisha ati Yesu kristo ni mwana wa Nyamuanga”, (gatalimo mu maandiko ga kala) niwo omuitiopia nalagilila ligali limelegulu.
tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇena sākaṁ yadi pratyeṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyemi|
38 Nibhaja mu manji, amwi Filipo no munaule, Filipo namubhatija.
tadā rathaṁ sthagitaṁ karttum ādiṣṭe philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa|
39 Mu mwanya ogwo bhejile bhasoka mu manji, mwoyo wa Latabugenyi nigumusila kula Filipo, mbe omunaule atasubhile kumulola, nagenda njila yae asandabhile.
tatpaścāt jalamadhyād utthitayoḥ satoḥ parameśvarasyātmā philipaṁ hṛtvā nītavān, tasmāt klībaḥ punastaṁ na dṛṣṭavān tathāpi hṛṣṭacittaḥ san svamārgeṇa gatavān|
40 Mbe nawe Filipo nabhonekanila Azoto. Alabhile mu musi gulya no kusimula emisango jo bhwana mu misi jone ndijei nakinga Kaisaria.
philipaścāsdodnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagare susaṁvādaṁ pracārayan gatavān|

< Ebhikolwa bhya Jintumwa 8 >